"लघुसिद्धान्तकौमुदी/तनादिप्रकरणम्" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
तनादिप्रकरणम्
 
(लघु) लघुसिद्धान्तकौमुदी using AWB
पङ्क्तिः १: पङ्क्तिः १:
{{लघुसिद्धान्तकौमुदी}}

<BR>
<BR>
अथ तनादयः<BR>
अथ तनादयः<BR>
<BR>
<BR>
<B>तनु</B> विस्तारे॥ १॥<BR>
'''तनु''' विस्तारे॥ १॥<BR>
<BR>
<BR>
<B>तनादिकृञ्भ्य उः॥ लसक_६७६ = पा_६,१.७९॥</B><BR>
'''तनादिकृञ्भ्य उः॥ लसक_६७६ = पा_६,१.७९॥'''<BR>
शपो ऽपवादः। तनोति, तनुते। ततान, तेने। तनितासि, तनितासे। तनोतु। तनुताम्। अतनोत्, अतनुत। तनुयात्, तन्वीत। तन्यात्, तनिषीष्ट। अतानीत्, अतनीत्॥<BR>
शपो ऽपवादः। तनोति, तनुते। ततान, तेने। तनितासि, तनितासे। तनोतु। तनुताम्। अतनोत्, अतनुत। तनुयात्, तन्वीत। तन्यात्, तनिषीष्ट। अतानीत्, अतनीत्॥<BR>
<BR>
<BR>
<B>तनादिभ्यस्तथासोः॥ लसक_६७७ = पा_२,४.७९॥</B><BR>
'''तनादिभ्यस्तथासोः॥ लसक_६७७ = पा_२,४.७९॥'''<BR>
तनादेः सिचो वा लुक् स्यात्तथासोः। अतत, अतनिष्ट। अतथाः, अतनिष्टाः। अतनिष्यत्, अतनिष्यत॥ <B>षणु</B> दाने॥ २॥ सनोति, सनुते॥<BR>
तनादेः सिचो वा लुक् स्यात्तथासोः। अतत, अतनिष्ट। अतथाः, अतनिष्टाः। अतनिष्यत्, अतनिष्यत॥ '''षणु''' दाने॥ २॥ सनोति, सनुते॥


<BR>
<BR>
<B>ये विभाषा॥ लसक_६७८ = पा_६,४.४३॥</B><BR>
'''ये विभाषा॥ लसक_६७८ = पा_६,४.४३॥'''<BR>
जनसनखनामात्वं वा यादौ क्ङिति। सायात्, सन्यात्॥<BR>
जनसनखनामात्वं वा यादौ क्ङिति। सायात्, सन्यात्॥<BR>
<BR>
<BR>
<B>जनसनखनां सञ्झलोः॥ लसक_६७९ = पा_६,४.४२॥</B><BR>
'''जनसनखनां सञ्झलोः॥ लसक_६७९ = पा_६,४.४२॥'''<BR>
एषामाकारे ऽन्तादेशः स्यात् सनि झलादौ क्ङिति। असात, असनिष्ट॥ <B>क्षणु </B>हिंसायाम्॥ ३॥ क्षणोति, क्षणुते॥ ह्म्यन्तेति न वृद्धिः। अक्षणीत्, अक्षत, अक्षणिष्ट। अक्षथाः, अक्षणिष्ठाः॥ <B>क्षिणु </B>च॥ ४॥ अप्रत्यये लघूपधस्य गुणो वा। क्षेणोति, क्षिणोति। क्षेणिता। अक्षेणीत्, अक्षित, अक्षेणिष्ट॥ <B>तृणु</B> अदने॥ ५॥ तृणोति, तर्णोति॑ तृणुते, तर्णुते॥ <B>डुकृञ्</B> करणे॥ ६॥ करोति॥<BR>
एषामाकारे ऽन्तादेशः स्यात् सनि झलादौ क्ङिति। असात, असनिष्ट॥ '''क्षणु '''हिंसायाम्॥ ३॥ क्षणोति, क्षणुते॥ ह्म्यन्तेति न वृद्धिः। अक्षणीत्, अक्षत, अक्षणिष्ट। अक्षथाः, अक्षणिष्ठाः॥ '''क्षिणु '''च॥ ४॥ अप्रत्यये लघूपधस्य गुणो वा। क्षेणोति, क्षिणोति। क्षेणिता। अक्षेणीत्, अक्षित, अक्षेणिष्ट॥ '''तृणु''' अदने॥ ५॥ तृणोति, तर्णोति॑ तृणुते, तर्णुते॥ '''डुकृञ्''' करणे॥ ६॥ करोति॥<BR>
<BR>
<BR>
<B>अत उत्सार्वधातुके॥ लसक_६८० = पा_६,४.११०॥</B><BR>
'''अत उत्सार्वधातुके॥ लसक_६८० = पा_६,४.११०॥'''<BR>
उप्रत्ययान्तस्य कृञो ऽकारस्य उः स्यात् सार्वधातुके क्ङिति। कुरुतः॥<BR>
उप्रत्ययान्तस्य कृञो ऽकारस्य उः स्यात् सार्वधातुके क्ङिति। कुरुतः॥<BR>
<BR>
<BR>
<B>न भकुर्छुराम्॥ लसक_६८१ = पा_८,२.७९॥</B><BR>
'''न भकुर्छुराम्॥ लसक_६८१ = पा_८,२.७९॥'''<BR>
भस्य कुर्छुरोरुपधाया न दीर्घः। कुर्वन्ति॥<BR>
भस्य कुर्छुरोरुपधाया न दीर्घः। कुर्वन्ति॥<BR>
<BR>
<BR>
<B>नित्यं करोतेः॥ लसक_६८२ = पा_६,४.१०८॥</B><BR>
'''नित्यं करोतेः॥ लसक_६८२ = पा_६,४.१०८॥'''<BR>
करोतेः प्रत्ययोकारस्य नित्यं लोपो म्वोः परयोः। कुर्वः। कुर्मः। कुरुते। चकार, चक्रे। कर्तासि, कर्तासे। करिष्यति, करिष्यते। करोतु। कुरुताम्। अकरोत्। अकुरुत॥<BR>
करोतेः प्रत्ययोकारस्य नित्यं लोपो म्वोः परयोः। कुर्वः। कुर्मः। कुरुते। चकार, चक्रे। कर्तासि, कर्तासे। करिष्यति, करिष्यते। करोतु। कुरुताम्। अकरोत्। अकुरुत॥<BR>
<BR>
<BR>
<B>ये च॥ लसक_६८३ = पा_६,४.१०९॥</B><BR>
'''ये च॥ लसक_६८३ = पा_६,४.१०९॥'''<BR>
कृञ उलोपो यादौ प्रत्यये परे। कुर्यात्, कुर्वीत। क्रियात्, कृषीष्ट। अकार्षीत्, अकृत। अकरिष्यत्, अकरिष्यत॥<BR>
कृञ उलोपो यादौ प्रत्यये परे। कुर्यात्, कुर्वीत। क्रियात्, कृषीष्ट। अकार्षीत्, अकृत। अकरिष्यत्, अकरिष्यत॥<BR>
<BR>
<BR>
<B>सम्परिभ्यां करोतौ भूषणे॥ लसक_६८४ = पा_६,१.१३७॥</B><BR>
'''सम्परिभ्यां करोतौ भूषणे॥ लसक_६८४ = पा_६,१.१३७॥'''<BR>
<BR>
<BR>
<B>समवाये च॥ लसक_६८५ = पा_६,१.१३८॥</B><BR>
'''समवाये च॥ लसक_६८५ = पा_६,१.१३८॥'''<BR>
सम्परिपूर्वस्य करोतेः सुट् स्याद् भूषणे संघाते चार्थे। संस्करोति। अलङ्करोतीत्यर्थः। संस्कुर्वन्ति। सङ्घीभवन्तीत्यर्थः। सम्पूर्वस्य क्वचिदभूषणे ऽपि सुट्। संस्कृतं भक्षा इति ज्ञापकात्॥<BR>
सम्परिपूर्वस्य करोतेः सुट् स्याद् भूषणे संघाते चार्थे। संस्करोति। अलङ्करोतीत्यर्थः। संस्कुर्वन्ति। सङ्घीभवन्तीत्यर्थः। सम्पूर्वस्य क्वचिदभूषणे ऽपि सुट्। संस्कृतं भक्षा इति ज्ञापकात्॥<BR>
<BR>
<BR>
<B>उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु च॥ लसक_६८६ = पा_६,१.१३९॥</B><BR>
'''उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु च॥ लसक_६८६ = पा_६,१.१३९॥'''<BR>
उपात्कृञः सुट् स्यादेष्वर्थेषु चात्प्रागुक्तयोरर्थयोः। प्रतियत्नो गुणाधानम्। विकृतमेव वैकृतं विकारः। वाक्याध्याहार आकाङ्क्षितैकदेशपूरणम्। उपस्कृता कन्या। उपस्कृता ब्राह्मणाः। एधोदकस्योपस्करोति। उपस्कृतं भुङ्क्ते। उपस्कृतं ब्रूते॥ <B>वनु</B> याचने॥ ७॥ वनुते। ववने॥ <B>मनु</B> अवबोधने॥ ८॥ मनुते। मेने। मनिष्यते। मनुताम्। अमनुत। मन्वीत। मनिषीष्ट। अमत, अमनिष्ट। अमनिष्यत॥<BR>
उपात्कृञः सुट् स्यादेष्वर्थेषु चात्प्रागुक्तयोरर्थयोः। प्रतियत्नो गुणाधानम्। विकृतमेव वैकृतं विकारः। वाक्याध्याहार आकाङ्क्षितैकदेशपूरणम्। उपस्कृता कन्या। उपस्कृता ब्राह्मणाः। एधोदकस्योपस्करोति। उपस्कृतं भुङ्क्ते। उपस्कृतं ब्रूते॥ '''वनु''' याचने॥ ७॥ वनुते। ववने॥ '''मनु''' अवबोधने॥ ८॥ मनुते। मेने। मनिष्यते। मनुताम्। अमनुत। मन्वीत। मनिषीष्ट। अमत, अमनिष्ट। अमनिष्यत॥<BR>
<BR>
<BR>
इति तनादयः॥ ८॥<BR>
इति तनादयः॥ ८॥<BR>

[[वर्गः:लघुसिद्धान्तकौमुदी]]

१२:२०, १२ जनवरी २०१६ इत्यस्य संस्करणं

  1. संज्ञाप्रकरणम्
  2. अच्सन्धिप्रकरणम्
  3. हल्सन्धिप्रकरणम्
  4. विसर्गसन्धिप्रकरणम्
  5. अजन्तपुंलिङ्गप्रकरणम्
  6. अजन्तस्त्रीलिङ्गप्रकरणम्
  7. अजन्तनपुंसकलिङ्गप्रकरणम्
  8. हलन्तपुंलिङ्गप्रकरणम्
  9. हलन्तस्त्रीलिङ्गप्रकरणम्
  10. हलन्तनपुंसकलिङ्गप्रकरणम्
  11. अव्ययप्रकरणम्
  12. भ्वादिप्रकरणम्
  13. अदादिप्रकरणम्
  14. जुहोत्यादिप्रकरणम्
  15. दिवादिप्रकरणम्
  16. स्वादिप्रकरणम्
  17. तुदादिप्रकरणम्
  18. रुधादिप्रकरणम्
  19. तनादिप्रकरणम्
  20. क्र्यादिप्रकरणम्
  21. चुरादिप्रकरणम्
  22. ण्यन्तप्रक्रिया
  23. सन्नन्तप्रक्रिया
  24. यङन्तप्रक्रिया
  25. यङ्लुगन्तप्रक्रिया
  26. नामधातवः
  27. कण्ड्वादिः
  28. आत्मनेपदप्रकिया
  29. परस्मैपदप्रकिया
  30. भावकर्मप्रकिया
  31. कर्मकर्तृप्रकिया
  32. लकारार्थप्रकिया
  33. कृत्यप्रक्रिया
  34. पूर्वकृदन्तप्रकरणम्
  35. उणादिप्रकरणम्
  36. उत्तरकृदन्तप्रकरणम्
  37. विभक्त्यर्थाः (कारकप्रकरणम्)
  38. केवलसमासः
  39. अव्ययीभावसमासः
  40. तत्पुरुषसमासः
  41. बहुव्रीहिसमासः
  42. द्वन्द्वसमासः
  43. समासान्तप्रकरणम्
  44. तद्धिते साधारणप्रत्ययप्रकरणम्
  45. अपत्याधिकारप्रकरणम्
  46. रक्ताद्यर्थकप्रकरणम्
  47. चातुरार्थिकप्रकरणम्
  48. शैषिकप्रकरणम्
  49. विकारार्थप्रकरणम्
  50. ठगधिकारप्रकरणम्
  51. प्राग्घितीयप्रकरणम्
  52. छयतोरधिकारप्रकरणम्
  53. ठञधिकारप्रकरणम्
  54. त्वतलाधिकारप्रकरणम्
  55. भवनाद्यर्थकप्रकरणम्
  56. मत्वर्थीयप्रकरणम्
  57. प्राग्दिशीयप्रकरणम्
  58. प्रागिवीयप्रकरणम्
  59. स्वार्थिकप्रकरणम्
  60. स्त्रीप्रत्ययप्रकरणम्


अथ तनादयः

तनु विस्तारे॥ १॥

तनादिकृञ्भ्य उः॥ लसक_६७६ = पा_६,१.७९॥
शपो ऽपवादः। तनोति, तनुते। ततान, तेने। तनितासि, तनितासे। तनोतु। तनुताम्। अतनोत्, अतनुत। तनुयात्, तन्वीत। तन्यात्, तनिषीष्ट। अतानीत्, अतनीत्॥

तनादिभ्यस्तथासोः॥ लसक_६७७ = पा_२,४.७९॥
तनादेः सिचो वा लुक् स्यात्तथासोः। अतत, अतनिष्ट। अतथाः, अतनिष्टाः। अतनिष्यत्, अतनिष्यत॥ षणु दाने॥ २॥ सनोति, सनुते॥


ये विभाषा॥ लसक_६७८ = पा_६,४.४३॥
जनसनखनामात्वं वा यादौ क्ङिति। सायात्, सन्यात्॥

जनसनखनां सञ्झलोः॥ लसक_६७९ = पा_६,४.४२॥
एषामाकारे ऽन्तादेशः स्यात् सनि झलादौ क्ङिति। असात, असनिष्ट॥ क्षणु हिंसायाम्॥ ३॥ क्षणोति, क्षणुते॥ ह्म्यन्तेति न वृद्धिः। अक्षणीत्, अक्षत, अक्षणिष्ट। अक्षथाः, अक्षणिष्ठाः॥ क्षिणु च॥ ४॥ अप्रत्यये लघूपधस्य गुणो वा। क्षेणोति, क्षिणोति। क्षेणिता। अक्षेणीत्, अक्षित, अक्षेणिष्ट॥ तृणु अदने॥ ५॥ तृणोति, तर्णोति॑ तृणुते, तर्णुते॥ डुकृञ् करणे॥ ६॥ करोति॥

अत उत्सार्वधातुके॥ लसक_६८० = पा_६,४.११०॥
उप्रत्ययान्तस्य कृञो ऽकारस्य उः स्यात् सार्वधातुके क्ङिति। कुरुतः॥

न भकुर्छुराम्॥ लसक_६८१ = पा_८,२.७९॥
भस्य कुर्छुरोरुपधाया न दीर्घः। कुर्वन्ति॥

नित्यं करोतेः॥ लसक_६८२ = पा_६,४.१०८॥
करोतेः प्रत्ययोकारस्य नित्यं लोपो म्वोः परयोः। कुर्वः। कुर्मः। कुरुते। चकार, चक्रे। कर्तासि, कर्तासे। करिष्यति, करिष्यते। करोतु। कुरुताम्। अकरोत्। अकुरुत॥

ये च॥ लसक_६८३ = पा_६,४.१०९॥
कृञ उलोपो यादौ प्रत्यये परे। कुर्यात्, कुर्वीत। क्रियात्, कृषीष्ट। अकार्षीत्, अकृत। अकरिष्यत्, अकरिष्यत॥

सम्परिभ्यां करोतौ भूषणे॥ लसक_६८४ = पा_६,१.१३७॥

समवाये च॥ लसक_६८५ = पा_६,१.१३८॥
सम्परिपूर्वस्य करोतेः सुट् स्याद् भूषणे संघाते चार्थे। संस्करोति। अलङ्करोतीत्यर्थः। संस्कुर्वन्ति। सङ्घीभवन्तीत्यर्थः। सम्पूर्वस्य क्वचिदभूषणे ऽपि सुट्। संस्कृतं भक्षा इति ज्ञापकात्॥

उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु च॥ लसक_६८६ = पा_६,१.१३९॥
उपात्कृञः सुट् स्यादेष्वर्थेषु चात्प्रागुक्तयोरर्थयोः। प्रतियत्नो गुणाधानम्। विकृतमेव वैकृतं विकारः। वाक्याध्याहार आकाङ्क्षितैकदेशपूरणम्। उपस्कृता कन्या। उपस्कृता ब्राह्मणाः। एधोदकस्योपस्करोति। उपस्कृतं भुङ्क्ते। उपस्कृतं ब्रूते॥ वनु याचने॥ ७॥ वनुते। ववने॥ मनु अवबोधने॥ ८॥ मनुते। मेने। मनिष्यते। मनुताम्। अमनुत। मन्वीत। मनिषीष्ट। अमत, अमनिष्ट। अमनिष्यत॥

इति तनादयः॥ ८॥