"ऋग्वेदः सूक्तं १.४८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann regex १ : regexp
(लघु) Yann १ : replace
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|१}}
{{Rig Veda2|[[ऋग्वेदः मण्डल ]]}}


<div class="verse">
<div class="verse">

११:१५, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.४८


सह वामेन न उषो वयुछा दुहितर्दिवः । 
सह दयुम्नेन बर्हता विभावरि राया देवि दास्वती ॥ 
अश्वावतीर्गोमतीर्विश्वसुविदो भूरि चयवन्त वस्तवे । 
उदीरय परति मा सून्र्ता उषश्चोद राधो मघोनाम ॥ 
उवासोषा उछाच्च नु देवी जीरा रथानाम । 
ये अस्या आचरणेषु दध्रिरे समुद्रे न शरवस्यवः ॥ 
उषो ये ते पर यामेषु युञ्जते मनो दानाय सूरयः । 
अत्राह तत कण्व एषां कण्वतमो नाम गर्णाति नर्णाम ॥ 
आ घा योषेव सूनर्युषा याति परभुञ्जती । 
जरयन्ती वर्जनं पद्वदीयत उत पातयति पक्षिणः ॥ 
वि या सर्जति समनं वयर्थिनः पदां न वेत्योदती । 
वयो नकिष टे पप्तिवांस आसते वयुष्टौ वाजिनीवति ॥ 
एषायुक्त परावतः सूर्यस्योदयनादधि । 
शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान ॥ 
विश्वमस्या नानाम चक्षसे जगज्ज्योतिष कर्णोति सूनरी । 
अप दवेषो मघोनी दुहिता दिव उषा उछदप सरिधः ॥ 
उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः । 
आवहन्ती भूर्यस्मभ्यं सौभगं वयुछन्ती दिविष्टिषु ॥ 
विश्वस्य हि पराणनं जीवनं तवे वि यदुछसि सूनरि । 
सा नो रथेन बर्हता विभावरि शरुधि चित्रामघे हवम ॥ 
उषो वाजं हि वंस्व यश्चित्रो मानुषे जने । 
तेना वह सुक्र्तो अध्वरानुप ये तवा गर्णन्ति वह्नयः ॥ 
विश्वान देवाना वह सोमपीतये.अन्तरिक्षादुषस्त्वम । 
सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम ॥ 
यस्या रुशन्तो अर्चयः परति भद्रा अद्र्क्षत । 
सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम ॥ 
ये चिद धि तवां रषयः पूर्व ऊतये जुहूरे.अवसे महि । 
सा न सतोमानभि गर्णीहि राधसोषः शुक्रेण शोचिषा ॥ 
उषो यदद्य भानुना वि दवाराव रणवो दिवः । 
पर नो यछतादव्र्कं पर्थु छर्दिः पर देवि गोमतीरिषः ॥ 
सं नो राया बर्हता विश्वपेशसा मिमिक्ष्वा समिळाभिरा । 
सं दयुम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति ॥

*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.४८&oldid=4405" इत्यस्माद् प्रतिप्राप्तम्