"ऋग्वेदः सूक्तं १.४८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १: पङ्क्तिः १:
सह वामेन न उषो वयुछा दुहितर्दिवः |
सह वामेन न उषो वयुछा दुहितर्दिवः
सह दयुम्नेन बर्हता विभावरि राया देवि दास्वती ॥
सह दयुम्नेन बर्हता विभावरि राया देवि दास्वती ॥
अश्वावतीर्गोमतीर्विश्वसुविदो भूरि चयवन्त वस्तवे |
अश्वावतीर्गोमतीर्विश्वसुविदो भूरि चयवन्त वस्तवे
उदीरय परति मा सून्र्ता उषश्चोद राधो मघोनाम ॥
उदीरय परति मा सून्र्ता उषश्चोद राधो मघोनाम ॥
उवासोषा उछाच्च नु देवी जीरा रथानाम |
उवासोषा उछाच्च नु देवी जीरा रथानाम
ये अस्या आचरणेषु दध्रिरे समुद्रे न शरवस्यवः ॥
ये अस्या आचरणेषु दध्रिरे समुद्रे न शरवस्यवः ॥
उषो ये ते पर यामेषु युञ्जते मनो दानाय सूरयः |
उषो ये ते पर यामेषु युञ्जते मनो दानाय सूरयः
अत्राह तत कण्व एषां कण्वतमो नाम गर्णाति नर्णाम ॥
अत्राह तत कण्व एषां कण्वतमो नाम गर्णाति नर्णाम ॥
आ घा योषेव सूनर्युषा याति परभुञ्जती |
आ घा योषेव सूनर्युषा याति परभुञ्जती
जरयन्ती वर्जनं पद्वदीयत उत पातयति पक्षिणः ॥
जरयन्ती वर्जनं पद्वदीयत उत पातयति पक्षिणः ॥
वि या सर्जति समनं वयर्थिनः पदां न वेत्योदती |
वि या सर्जति समनं वयर्थिनः पदां न वेत्योदती
वयो नकिष टे पप्तिवांस आसते वयुष्टौ वाजिनीवति ॥
वयो नकिष टे पप्तिवांस आसते वयुष्टौ वाजिनीवति ॥
एषायुक्त परावतः सूर्यस्योदयनादधि |
एषायुक्त परावतः सूर्यस्योदयनादधि
शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान ॥
शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान ॥
विश्वमस्या नानाम चक्षसे जगज्ज्योतिष कर्णोति सूनरी |
विश्वमस्या नानाम चक्षसे जगज्ज्योतिष कर्णोति सूनरी
अप दवेषो मघोनी दुहिता दिव उषा उछदप सरिधः ॥
अप दवेषो मघोनी दुहिता दिव उषा उछदप सरिधः ॥
उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः |
उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः
आवहन्ती भूर्यस्मभ्यं सौभगं वयुछन्ती दिविष्टिषु ॥
आवहन्ती भूर्यस्मभ्यं सौभगं वयुछन्ती दिविष्टिषु ॥
विश्वस्य हि पराणनं जीवनं तवे वि यदुछसि सूनरि |
विश्वस्य हि पराणनं जीवनं तवे वि यदुछसि सूनरि
सा नो रथेन बर्हता विभावरि शरुधि चित्रामघे हवम ॥
सा नो रथेन बर्हता विभावरि शरुधि चित्रामघे हवम ॥
उषो वाजं हि वंस्व यश्चित्रो मानुषे जने |
उषो वाजं हि वंस्व यश्चित्रो मानुषे जने
तेना वह सुक्र्तो अध्वरानुप ये तवा गर्णन्ति वह्नयः ॥
तेना वह सुक्र्तो अध्वरानुप ये तवा गर्णन्ति वह्नयः ॥
विश्वान देवाना वह सोमपीतये.अन्तरिक्षादुषस्त्वम |
विश्वान देवाना वह सोमपीतये.अन्तरिक्षादुषस्त्वम
सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम ॥
सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम ॥
यस्या रुशन्तो अर्चयः परति भद्रा अद्र्क्षत |
यस्या रुशन्तो अर्चयः परति भद्रा अद्र्क्षत
सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम ॥
सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम ॥
ये चिद धि तवां रषयः पूर्व ऊतये जुहूरे.अवसे महि |
ये चिद धि तवां रषयः पूर्व ऊतये जुहूरे.अवसे महि
सा न सतोमानभि गर्णीहि राधसोषः शुक्रेण शोचिषा ॥
सा न सतोमानभि गर्णीहि राधसोषः शुक्रेण शोचिषा ॥
उषो यदद्य भानुना वि दवाराव रणवो दिवः |
उषो यदद्य भानुना वि दवाराव रणवो दिवः
पर नो यछतादव्र्कं पर्थु छर्दिः पर देवि गोमतीरिषः ॥
पर नो यछतादव्र्कं पर्थु छर्दिः पर देवि गोमतीरिषः ॥
सं नो राया बर्हता विश्वपेशसा मिमिक्ष्वा समिळाभिरा |
सं नो राया बर्हता विश्वपेशसा मिमिक्ष्वा समिळाभिरा
सं दयुम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति ॥
सं दयुम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति ॥



१९:२६, २३ जनवरी २००६ इत्यस्य संस्करणं

सह वामेन न उषो वयुछा दुहितर्दिवः । सह दयुम्नेन बर्हता विभावरि राया देवि दास्वती ॥ अश्वावतीर्गोमतीर्विश्वसुविदो भूरि चयवन्त वस्तवे । उदीरय परति मा सून्र्ता उषश्चोद राधो मघोनाम ॥ उवासोषा उछाच्च नु देवी जीरा रथानाम । ये अस्या आचरणेषु दध्रिरे समुद्रे न शरवस्यवः ॥ उषो ये ते पर यामेषु युञ्जते मनो दानाय सूरयः । अत्राह तत कण्व एषां कण्वतमो नाम गर्णाति नर्णाम ॥ आ घा योषेव सूनर्युषा याति परभुञ्जती । जरयन्ती वर्जनं पद्वदीयत उत पातयति पक्षिणः ॥ वि या सर्जति समनं वयर्थिनः पदां न वेत्योदती । वयो नकिष टे पप्तिवांस आसते वयुष्टौ वाजिनीवति ॥ एषायुक्त परावतः सूर्यस्योदयनादधि । शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान ॥ विश्वमस्या नानाम चक्षसे जगज्ज्योतिष कर्णोति सूनरी । अप दवेषो मघोनी दुहिता दिव उषा उछदप सरिधः ॥ उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः । आवहन्ती भूर्यस्मभ्यं सौभगं वयुछन्ती दिविष्टिषु ॥ विश्वस्य हि पराणनं जीवनं तवे वि यदुछसि सूनरि । सा नो रथेन बर्हता विभावरि शरुधि चित्रामघे हवम ॥ उषो वाजं हि वंस्व यश्चित्रो मानुषे जने । तेना वह सुक्र्तो अध्वरानुप ये तवा गर्णन्ति वह्नयः ॥ विश्वान देवाना वह सोमपीतये.अन्तरिक्षादुषस्त्वम । सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम ॥ यस्या रुशन्तो अर्चयः परति भद्रा अद्र्क्षत । सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम ॥ ये चिद धि तवां रषयः पूर्व ऊतये जुहूरे.अवसे महि । सा न सतोमानभि गर्णीहि राधसोषः शुक्रेण शोचिषा ॥ उषो यदद्य भानुना वि दवाराव रणवो दिवः । पर नो यछतादव्र्कं पर्थु छर्दिः पर देवि गोमतीरिषः ॥ सं नो राया बर्हता विश्वपेशसा मिमिक्ष्वा समिळाभिरा । सं दयुम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.४८&oldid=4403" इत्यस्माद् प्रतिप्राप्तम्