"रामायणम्/अयोध्याकाण्डम्/सर्गः ७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{header
{{Ramayana|अयोध्याकाण्ड}}
| title = [[../]]

| author = वाल्मीकिः
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तमः सर्गः ॥२-७॥'''
| translator =
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ६|सर्गः ६]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ८|सर्गः ८]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}


<div class="verse">
<div class="verse">
पङ्क्तिः १२०: पङ्क्तिः १२७:


'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तमः सर्गः ॥२-७॥'''
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तमः सर्गः ॥२-७॥'''
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुन्दरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]

०६:३६, ३ डिसेम्बर् २०१५ इत्यस्य संस्करणं

← सर्गः ६ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ८ →
रामायणम्/अयोध्याकाण्डम्


जञातिदासी यतो जाता कैकेय्या तु सहोषिता ।
प्रासादं चन्द्रसङ्काशमारुरोह यदृच्छया ॥२-७-१॥

सिक्तराजपथां कृत्स्नां प्रकीर्णकुसुमोत्कराम् ।
अयोध्यां मन्थरा तस्मात्प्रासादादन्ववैक्षत ॥२-७-२॥

पताकाभिर्वरार्हाभिर्ध्वजैश्च समलङ्कृताम् ।
वृतां चंदपथैश्चापि शिरःस्नातजनैर्वृताम् ॥२-७-३॥

माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम् ।
शुक्लदेवगृहद्वारां सर्ववादित्रनिस्वनाम्॥२-७-४॥

संप्रहृष्टजनाकीर्णां ब्रह्मघोषाभिनादिताम् ।
प्रहृष्टवरहस्त्यश्वां संप्रणर्धितगोवृशाम् ॥२-७-५॥

प्रहृउष्टमुदितैः पौरैरुच्च्रि तद्वजमालिनीम् ।
अयोध्यां वन्थरा तस्मात्प्रासादादन्ववैक्षत॥२-७-६॥

प्रहर्षोत्फुल्लनयनां पाण्डुरक्षौमवासिनीम् ।
अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा ॥२-७-७॥

उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती ।
राममाता धनं किं नु जनेभ्यः संप्रयच्छति ॥२-७-८॥

अतिमात्रप्रहर्षोऽयं किं जनस्य च शंस मे ।
कारयिष्यति किं वापि संप्रहृष्टो महीपतिः ॥२-७-९॥

विदीर्यमाणा हर्षेण धात्री तु परया मुदा ।
आच्च्क्षे/अथ कुब्जायै भूयसीं राघवश्रियम् ॥२-७-१०॥

श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम् ।
राजा दशरथो राममभिषेचयितानघम् ॥२-७-११॥

धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता ।
कैलासशिखराकारात्प्रासादादवरोहत ॥२-७-१२॥

सा दह्यमाना कोपेन मनथरा पापदर्शिनी ।
शयानामेत्य कैकेयीमिदं वचन मब्रवीत् ॥२-७-१३॥

उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते ।
उपप्लुतमघौघेन किमात्मानं न बुध्यसे ॥२-७-१४॥

अनिष्टे सुभगाकारे सौभग्येन विकत्थसे ।
चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे ॥२-७-१५॥

एवमुक्ता तु कैकेयी रुष्टया परुषं वचः ।
कुब्जया पापदर्शिन्या विषादमगमत्परम् ॥२-७-१६॥

कैकेयि त्वब्रवीत्कुभां कच्चित्क्षेमं न मनथरे ।
विषण्णवदनां हि त्वां लक्षये भृ शदुःखिताम् ॥२-७-१७॥

मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम् ।
उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा ॥२-७-१८॥

सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी ।
विषदयन्ती प्रोवाच भेदयन्ती च राघवम् ॥२-७-१९॥

अक्षय्यं सुमहद्देवि प्रवृत्तं द्वद्विनाशनम् ।
रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति ॥२-७-२०॥

सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता ।
दह्यमानाऽ नलेनेव त्वद्धितार्थमिहागता ॥२-७-२१॥

तव दुःखेन कैकेयि मम दुःखं महद्भवेत् ।
त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र न संशयः ॥२-७-२२॥

नराधिपकुले जाता महिषी त्वं महीपतेः ।
उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे ॥२-७-२३॥

धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः ।
शुद्धभावे न जानीषे तेनैवमतिसन्धिता ॥२-७-२४॥

उपस्थितं पयुञ्जानस्त्वयि सान्त्वमनर्थकम् ।
अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति ॥२-७-२५॥

अपवाह्य स दुष्टात्मा भरतं तव बन्धुषु ।
काल्यं स्थापयिता रामं राज्ये निहतकण्टके ॥२-७-२६॥

शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया ।
आशीविष इवाङ्केन बाले परिधृतस्त्वया ॥२-७-२७॥

यथा हि कुर्यात्सर्पो वा शत्रुर्वा प्रत्युपेक्षितः ।
राजञा दशरथेनाद्य सपुत्रा त्वं तथा कृता ॥२-७-२८॥

पापेनानृतसान्त्वेन बाले नित्यं सुखोचिते ।
रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि ॥२-७-२९॥

सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव ।
त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने ॥२-७-३०॥

मन्थराया वचः श्रुत्वा शयनात्स शुभानना ।
उत्तस्थौ हर्षसंपूर्णा चन्द्रलेखव शारदी ॥२-७-३१॥

अतीव सा तु संहृष्टाअ कैकेयी विस्मयान्विता ।
एकमाभरणं तस्यै कुब्जायै प्रददौ शुभम् ॥२-७-३२॥

दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा ।
कैकेयी मन्थरां हृष्टा पुनरेवाब्रवीदिदम् ॥२-७-३३॥

इदं तु मन्थरे मह्यमाख्यासि परमं प्रियम् ।
एतन्मे प्रियमाख्यातुः किं वा भूयः करोमि ते ॥२-७-३४॥

रामे वा भरते वाहं विशेषं नोपलक्षये ।
तस्मात्तुष्टास्मि यद्राजा रामं राज्येऽभिषेक्ष्यति ॥२-७-३५॥

न मे परं किञ्चि दितस्त्वयापि न ।
प्रियं प्रियार्हे सुवचं वचो वरम् ।
तथा ह्यवोचस्त्वमतः प्रियोत्तरं ।
वरं वरं ते प्रददामि तं वृणु ॥२-७-३६॥

॥ इत्यार्षे स्रीमद्रामायने आदिकाव्ये अयोध्यकान्दे शस्तः सर्गः ॥

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तमः सर्गः ॥२-७॥