"ऋग्वेदः सूक्तं १.२०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
(लघु) Yann १ : replace
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|१}}
{{Rig Veda2|[[ऋग्वेदः मण्डल ]]}}


<div class="verse">
<div class="verse">

११:१४, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.२०


अयं देवाय जन्मने सतोमो विप्रेभिरासया । 
अकारि रत्नधातमः ॥ 

य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी । 
शमीभिर्यज्ञमाशत ॥ 

तक्षन नासत्याभ्यां परिज्मानं सुखं रथम । 
तक्षन धेनुं सबर्दुघाम ॥ 

युवाना पितरा पुनः सत्यमन्त्रा रजूयवः । 
रभवो विष्ट्यक्रत ॥ 

सं वो मदासो अग्मतेन्द्रेण च मरुत्वता । 
आदित्येभिश्च राजभिः ॥ 

उत तयं चमसं नवं तवष्टुर्देवस्य निष्क्र्तम । 
अकर्तचतुरः पुनः ॥ 

ते नो रत्नानि धत्तन तरिरा साप्तानि सुन्वते । 
एकम-एकंसुशस्तिभिः ॥ 

अधारयन्त वह्नयो.अभजन्त सुक्र्त्यया । 
भागं देवेषु यज्ञियम ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.२०&oldid=4190" इत्यस्माद् प्रतिप्राप्तम्