"ऋग्वेदः सूक्तं १.९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann १ : replace
(लघु) Yann regex १ : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|१}}

<div class="verse">
<pre>
{{}}
{{}}


पङ्क्तिः ३२: पङ्क्तिः ३६:
सुते-सुते नयोकसे बर्हद बर्हत एदरिः ।
सुते-सुते नयोकसे बर्हद बर्हत एदरिः ।
इन्द्राय शूषमर्चति ॥
इन्द्राय शूषमर्चति ॥
</pre>
</div>
</pre>
</pre>
</div>
</div>

१०:००, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.९


{{}}

<div class="verse">
<pre>
इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः ।
महानभिष्टिरोजसा ॥

एमेनं सर्जता सुते मन्दिमिन्द्राय मन्दिने ।
चक्रिं विश्वानि चक्रये ॥

मत्स्वा सुशिप्र मन्दिभिः सतोमेभिर्विश्वचर्षणे ।
सचैषुसवनेष्वा ॥

अस्र्ग्रमिन्द्र ते गिरः परति तवामुदहासत ।
अजोषा वर्षभं पतिम ॥

सं चोदय चित्रमर्वाग राध इन्द्र वरेण्यम ।
असदित ते विभु परभु ॥

अस्मान सु तत्र चोदयेन्द्र राये रभस्वतः ।
तुविद्युम्न यशस्वतः ॥

सं गोमदिन्द्र वाजवदस्मे पर्थु शरवो बर्हत ।
विश्वायुर्धेह्यक्षितम ॥

अस्मे धेहि शरवो बर्हद दयुम्नं सहस्रसातमम ।
इन्द्र ता रथिनीरिषः ॥

वसोरिन्द्रं वसुपतिं गीर्भिर्ग्र्णन्त रग्मियम ।
होम गन्तारमूतये ॥

सुते-सुते नयोकसे बर्हद बर्हत एदरिः ।
इन्द्राय शूषमर्चति ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.९&oldid=4051" इत्यस्माद् प्रतिप्राप्तम्