"ऋग्वेदः सूक्तं १.९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः |
इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः |
महानभिष्टिरोजसा ||
महानभिष्टिरोजसा ||

एमेनं सर्जता सुते मन्दिमिन्द्राय मन्दिने |
एमेनं सर्जता सुते मन्दिमिन्द्राय मन्दिने |
चक्रिं विश्वानि चक्रये ||
चक्रिं विश्वानि चक्रये ||

मत्स्वा सुशिप्र मन्दिभिः सतोमेभिर्विश्वचर्षणे |
मत्स्वा सुशिप्र मन्दिभिः सतोमेभिर्विश्वचर्षणे |
सचैषुसवनेष्वा ||
सचैषुसवनेष्वा ||

अस्र्ग्रमिन्द्र ते गिरः परति तवामुदहासत |
अस्र्ग्रमिन्द्र ते गिरः परति तवामुदहासत |
अजोषा वर्षभं पतिम ||
अजोषा वर्षभं पतिम ||

सं चोदय चित्रमर्वाग राध इन्द्र वरेण्यम |
सं चोदय चित्रमर्वाग राध इन्द्र वरेण्यम |
असदित ते विभु परभु ||
असदित ते विभु परभु ||

अस्मान सु तत्र चोदयेन्द्र राये रभस्वतः |
अस्मान सु तत्र चोदयेन्द्र राये रभस्वतः |
तुविद्युम्न यशस्वतः ||
तुविद्युम्न यशस्वतः ||

सं गोमदिन्द्र वाजवदस्मे पर्थु शरवो बर्हत |
सं गोमदिन्द्र वाजवदस्मे पर्थु शरवो बर्हत |
विश्वायुर्धेह्यक्षितम ||
विश्वायुर्धेह्यक्षितम ||

अस्मे धेहि शरवो बर्हद दयुम्नं सहस्रसातमम |
अस्मे धेहि शरवो बर्हद दयुम्नं सहस्रसातमम |
इन्द्र ता रथिनीरिषः ||
इन्द्र ता रथिनीरिषः ||

वसोरिन्द्रं वसुपतिं गीर्भिर्ग्र्णन्त रग्मियम |
वसोरिन्द्रं वसुपतिं गीर्भिर्ग्र्णन्त रग्मियम |
होम गन्तारमूतये ||
होम गन्तारमूतये ||

सुते-सुते नयोकसे बर्हद बर्हत एदरिः |
सुते-सुते नयोकसे बर्हद बर्हत एदरिः |
इन्द्राय शूषमर्चति ||
इन्द्राय शूषमर्चति ||


* [[ऋग्वेद:]]

*[[ऋग्वेद:]]

२०:३६, २ जनवरी २००५ इत्यस्य संस्करणं

इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः | महानभिष्टिरोजसा ||

एमेनं सर्जता सुते मन्दिमिन्द्राय मन्दिने | चक्रिं विश्वानि चक्रये ||

मत्स्वा सुशिप्र मन्दिभिः सतोमेभिर्विश्वचर्षणे | सचैषुसवनेष्वा ||

अस्र्ग्रमिन्द्र ते गिरः परति तवामुदहासत | अजोषा वर्षभं पतिम ||

सं चोदय चित्रमर्वाग राध इन्द्र वरेण्यम | असदित ते विभु परभु ||

अस्मान सु तत्र चोदयेन्द्र राये रभस्वतः | तुविद्युम्न यशस्वतः ||

सं गोमदिन्द्र वाजवदस्मे पर्थु शरवो बर्हत | विश्वायुर्धेह्यक्षितम ||

अस्मे धेहि शरवो बर्हद दयुम्नं सहस्रसातमम | इन्द्र ता रथिनीरिषः ||

वसोरिन्द्रं वसुपतिं गीर्भिर्ग्र्णन्त रग्मियम | होम गन्तारमूतये ||

सुते-सुते नयोकसे बर्हद बर्हत एदरिः | इन्द्राय शूषमर्चति ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.९&oldid=4044" इत्यस्माद् प्रतिप्राप्तम्