"ऋग्वेदः सूक्तं १.५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
तवेता नि षीदतेन्द्रमभि पर गायत ।
त्वेता नि षीदतेन्द्रमभि प्र गायत ।
सखाय सतोमवाहसः
सखाय स्तोमवाहसः ॥१॥
पुरूतमं पुरूणामीशानं वार्याणाम
पुरूतमं पुरूणामीशानं वार्याणाम्
इन्द्रं सोमे सचा सुते
इन्द्रं सोमे सचा सुते ॥२॥
स घा नो योग आ भुवत स राये स पुरन्ध्याम
स घा नो योग आ भुवत्स राये स पुरंध्याम्
गमद वाजेभिरा स नः
गमद्वाजेभिरा स नः ॥३॥
यस्य संस्थे न वर्ण्वते हरी समत्सु शत्रवः ।
यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः ।
तस्मा इन्द्राय गायत
तस्मा इन्द्राय गायत ॥४॥
सुतपाव्ने सुता इमे शुचयो यन्ति वीतये ।
सुतपाव्ने सुता इमे शुचयो यन्ति वीतये ।
सोमासो दध्याशिरः
सोमासो दध्याशिरः ॥५॥
तवं सुतस्य पीतये सद्यो वर्द्धो अजायथाः ।
त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः ।
इन्द्र जयैष्ठ्याय सुक्रतो
इन्द्र ज्यैष्ठ्याय सुक्रतो ॥६॥
तवा विशन्त्वाशवः सोमास इन्द्र गिर्वणः ।
त्वा विशन्त्वाशवः सोमास इन्द्र गिर्वणः ।
शं ते सन्तु परचेतसे
शं ते सन्तु प्रचेतसे ॥७॥
तवां सतोमा अवीव्र्धन तवामुक्था शतक्रतो ।
त्वां स्तोमा अवीवृधन्त्वामुक्था शतक्रतो ।
तवां वर्धन्तु नो गिरः
त्वां वर्धन्तु नो गिरः ॥८॥
अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम
अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम्
यस्मिन विश्वानि पौंस्या
यस्मिन्विश्वानि पौंस्या ॥९॥
मा नो मर्ता अभि दरुहन तनूनामिन्द्र गिर्वणः ।
मा नो मर्ता अभि द्रुहन्तनूनामिन्द्र गिर्वणः ।
ईशानो यवया वधम
ईशानो यवया वधम् ॥१०॥

</pre>
</pre>
</div>
</div>

२१:२६, ८ जनवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.५


आ त्वेता नि षीदतेन्द्रमभि प्र गायत ।
सखाय स्तोमवाहसः ॥१॥
पुरूतमं पुरूणामीशानं वार्याणाम् ।
इन्द्रं सोमे सचा सुते ॥२॥
स घा नो योग आ भुवत्स राये स पुरंध्याम् ।
गमद्वाजेभिरा स नः ॥३॥
यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः ।
तस्मा इन्द्राय गायत ॥४॥
सुतपाव्ने सुता इमे शुचयो यन्ति वीतये ।
सोमासो दध्याशिरः ॥५॥
त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः ।
इन्द्र ज्यैष्ठ्याय सुक्रतो ॥६॥
आ त्वा विशन्त्वाशवः सोमास इन्द्र गिर्वणः ।
शं ते सन्तु प्रचेतसे ॥७॥
त्वां स्तोमा अवीवृधन्त्वामुक्था शतक्रतो ।
त्वां वर्धन्तु नो गिरः ॥८॥
अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम् ।
यस्मिन्विश्वानि पौंस्या ॥९॥
मा नो मर्ता अभि द्रुहन्तनूनामिन्द्र गिर्वणः ।
ईशानो यवया वधम् ॥१०॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.५&oldid=3998" इत्यस्माद् प्रतिप्राप्तम्