"ऋग्वेदः सूक्तं १.५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
<pre style="background: #ffffff; border: 0px; padding-left: 2em; margin: 0em;">
पङ्क्तिः १: पङ्क्तिः १:
<pre style="background: #ffffff; border: 0px; padding-left: 2em; margin: 0em;">
आ तवेता नि षीदतेन्द्रमभि पर गायत |
आ तवेता नि षीदतेन्द्रमभि पर गायत
सखाय सतोमवाहसः ||
सखाय सतोमवाहसः
पुरूतमं पुरूणामीशानं वार्याणाम
इन्द्रं सोमे सचा सुते
स घा नो योग आ भुवत स राये स पुरन्ध्याम
गमद वाजेभिरा स नः
यस्य संस्थे न वर्ण्वते हरी समत्सु शत्रवः
तस्मा इन्द्राय गायत
सुतपाव्ने सुता इमे शुचयो यन्ति वीतये
सोमासो दध्याशिरः
तवं सुतस्य पीतये सद्यो वर्द्धो अजायथाः
इन्द्र जयैष्ठ्याय सुक्रतो
आ तवा विशन्त्वाशवः सोमास इन्द्र गिर्वणः
शं ते सन्तु परचेतसे
तवां सतोमा अवीव्र्धन तवामुक्था शतक्रतो
तवां वर्धन्तु नो गिरः
अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम
यस्मिन विश्वानि पौंस्या
मा नो मर्ता अभि दरुहन तनूनामिन्द्र गिर्वणः
ईशानो यवया वधम
</pre>


* [[ऋग्वेदः]]
पुरूतमं पुरूणामीशानं वार्याणाम |
इन्द्रं सोमे सचा सुते ||

स घा नो योग आ भुवत स राये स पुरन्ध्याम |
गमद वाजेभिरा स नः ||

यस्य संस्थे न वर्ण्वते हरी समत्सु शत्रवः |
तस्मा इन्द्राय गायत ||

सुतपाव्ने सुता इमे शुचयो यन्ति वीतये |
सोमासो दध्याशिरः ||

तवं सुतस्य पीतये सद्यो वर्द्धो अजायथाः |
इन्द्र जयैष्ठ्याय सुक्रतो ||

आ तवा विशन्त्वाशवः सोमास इन्द्र गिर्वणः |
शं ते सन्तु परचेतसे ||

तवां सतोमा अवीव्र्धन तवामुक्था शतक्रतो |
तवां वर्धन्तु नो गिरः ||

अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम |
यस्मिन विश्वानि पौंस्या ||

मा नो मर्ता अभि दरुहन तनूनामिन्द्र गिर्वणः |
ईशानो यवया वधम ||

* [[ऋग्वेद:]]

१७:१३, १ एप्रिल् २००५ इत्यस्य संस्करणं

आ तवेता नि षीदतेन्द्रमभि पर गायत ।
सखाय सतोमवाहसः ॥
पुरूतमं पुरूणामीशानं वार्याणाम ।
इन्द्रं सोमे सचा सुते ॥
स घा नो योग आ भुवत स राये स पुरन्ध्याम ।
गमद वाजेभिरा स नः ॥
यस्य संस्थे न वर्ण्वते हरी समत्सु शत्रवः ।
तस्मा इन्द्राय गायत ॥
सुतपाव्ने सुता इमे शुचयो यन्ति वीतये ।
सोमासो दध्याशिरः ॥
तवं सुतस्य पीतये सद्यो वर्द्धो अजायथाः ।
इन्द्र जयैष्ठ्याय सुक्रतो ॥
आ तवा विशन्त्वाशवः सोमास इन्द्र गिर्वणः ।
शं ते सन्तु परचेतसे ॥
तवां सतोमा अवीव्र्धन तवामुक्था शतक्रतो ।
तवां वर्धन्तु नो गिरः ॥
अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम ।
यस्मिन विश्वानि पौंस्या ॥
मा नो मर्ता अभि दरुहन तनूनामिन्द्र गिर्वणः ।
ईशानो यवया वधम ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.५&oldid=3988" इत्यस्माद् प्रतिप्राप्तम्