"ऋग्वेदः सूक्तं १.५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
No edit summary
पङ्क्तिः १९: पङ्क्तिः १९:
मा नो मर्ता अभि दरुहन तनूनामिन्द्र गिर्वणः |
मा नो मर्ता अभि दरुहन तनूनामिन्द्र गिर्वणः |
ईशानो यवया वधम ||
ईशानो यवया वधम ||


*[[ऋग्वेद:]]

२०:१६, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

आ तवेता नि षीदतेन्द्रमभि पर गायत | सखाय सतोमवाहसः || पुरूतमं पुरूणामीशानं वार्याणाम | इन्द्रं सोमे सचा सुते || स घा नो योग आ भुवत स राये स पुरन्ध्याम | गमद वाजेभिरा स नः || यस्य संस्थे न वर्ण्वते हरी समत्सु शत्रवः | तस्मा इन्द्राय गायत || सुतपाव्ने सुता इमे शुचयो यन्ति वीतये | सोमासो दध्याशिरः || तवं सुतस्य पीतये सद्यो वर्द्धो अजायथाः | इन्द्र जयैष्ठ्याय सुक्रतो || आ तवा विशन्त्वाशवः सोमास इन्द्र गिर्वणः | शं ते सन्तु परचेतसे || तवां सतोमा अवीव्र्धन तवामुक्था शतक्रतो | तवां वर्धन्तु नो गिरः || अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम | यस्मिन विश्वानि पौंस्या || मा नो मर्ता अभि दरुहन तनूनामिन्द्र गिर्वणः | ईशानो यवया वधम ||


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.५&oldid=3986" इत्यस्माद् प्रतिप्राप्तम्