"ऋग्वेदः सूक्तं १.२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
<pre style="background: #ffffff; border: 0px; padding-left: 2em; margin: 0em;">
(लघु)No edit summary
पङ्क्तिः १: पङ्क्तिः १:
'''ऋग्वेद: सूक्तं १.२'''
'''ऋग्वेद: सूक्तं १.२'''


<pre style="background: #ffffff; border: 0px; padding-left: 2em; margin: 0em;">
<pre style="background: #ffffff; border: 0px; line-height: 150%; padding-left: 2em; margin: 0em;">
वायवा याहि दर्शतेमे सोमा अरंक्र्ताः ।
वायवा याहि दर्शतेमे सोमा अरंक्र्ताः ।
तेषां पाहि शरुधी हवम ॥
तेषां पाहि शरुधी हवम ॥
पङ्क्तिः २१: पङ्क्तिः २१:
दक्षं दधाते अपसम ॥
दक्षं दधाते अपसम ॥
</pre>
</pre>

== पष्यतु ==


* [[ऋग्वेदः]]
* [[ऋग्वेदः]]

१९:३८, १ एप्रिल् २००५ इत्यस्य संस्करणं

ऋग्वेद: सूक्तं १.२

वायवा याहि दर्शतेमे सोमा अरंक्र्ताः ।
तेषां पाहि शरुधी हवम ॥
वाय उक्थेभिर्जरन्ते तवामछा जरितारः ।
सुतसोमा अहर्विदः ॥
वायो तव परप्र्ञ्चती धेना जिगाति दाशुषे ।
उरूची सोमपीतये ॥
इन्द्रवायू इमे सुता उप परयोभिरा गतम ।
इन्दवो वामुशन्ति हि ॥
वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू ।
तावा यातमुप दरवत ॥
वायविन्द्रश्च सुन्वत आ यातमुप निष्क्र्तम ।
मक्ष्वित्था धिया नरा ॥
मित्रं हुवे पूतदक्षं वरुणं च रिशादसम ।
धियं घर्ताचीं साधन्ता ॥
रतेन मित्रावरुणाव रताव्र्धाव रतस्प्र्शा ।
करतुं बर्हन्तमाशाथे ॥
कवी नो मित्रावरुणा तुविजाता उरुक्षया ।
दक्षं दधाते अपसम ॥

पष्यतु

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.२&oldid=3937" इत्यस्माद् प्रतिप्राप्तम्