"ऋग्वेदः सूक्तं १.२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
No edit summary
पङ्क्तिः २७: पङ्क्तिः २७:
कवी नो मित्रावरुणा तुविजाता उरुक्षया |
कवी नो मित्रावरुणा तुविजाता उरुक्षया |
दक्षं दधाते अपसम ||
दक्षं दधाते अपसम ||

*[[ऋग्वेद:]]

२०:१५, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

ऋग्वेद: सूक्तं १.२

वायवा याहि दर्शतेमे सोमा अरंक्र्ताः | तेषां पाहि शरुधी हवम ||

वाय उक्थेभिर्जरन्ते तवामछा जरितारः | सुतसोमा अहर्विदः ||

वायो तव परप्र्ञ्चती धेना जिगाति दाशुषे | उरूची सोमपीतये ||

इन्द्रवायू इमे सुता उप परयोभिरा गतम | इन्दवो वामुशन्ति हि ||

वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू | तावा यातमुप दरवत ||

वायविन्द्रश्च सुन्वत आ यातमुप निष्क्र्तम | मक्ष्वित्था धिया नरा ||

मित्रं हुवे पूतदक्षं वरुणं च रिशादसम | धियं घर्ताचीं साधन्ता ||

रतेन मित्रावरुणाव रताव्र्धाव रतस्प्र्शा | करतुं बर्हन्तमाशाथे ||

कवी नो मित्रावरुणा तुविजाता उरुक्षया | दक्षं दधाते अपसम ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.२&oldid=3933" इत्यस्माद् प्रतिप्राप्तम्