"गणेशपंचरत्न स्तोत्रम्" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
<poem> मुदाकरात्त मोदकं सदा विमुक्तिसाधकम् | कलाधर... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १९: पङ्क्तिः १९:
महागणेश पंचरत्नम् आदरेण योन्वहम्| प्रजल्पति प्रभातके ह्रदि स्मरन् गणेश्वरम्|
महागणेश पंचरत्नम् आदरेण योन्वहम्| प्रजल्पति प्रभातके ह्रदि स्मरन् गणेश्वरम्|
अरोगितामदोषतां सुसाहितीं सुपुत्रताम्| समाहितायु - रष्टभूतिमभ्युपैति सोSचिरात्||
अरोगितामदोषतां सुसाहितीं सुपुत्रताम्| समाहितायु - रष्टभूतिमभ्युपैति सोSचिरात्||
</poem>

[[वर्गः:स्तोत्राणि]]
[[वर्गः:स्तोत्रसाहित्यम्]]

०६:२०, १ सेप्टेम्बर् २०१२ इत्यस्य संस्करणं


मुदाकरात्त मोदकं सदा विमुक्तिसाधकम् | कलाधरावतंसकं विलासि लोकरक्षकम् |
अनायकैक नायकं विनाशितेभदैत्यकम् | नताशुभाशुनाशकं नमामि तं विनायकम् ||१||

नतेतरातिभीकरं नवोदितार्कभास्वरम् | नमत्सुरारि निर्जरं नताधिकापदुद्धरम् |
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं | महेश्वरं तमाश्रये परात्परं निरन्तरम् ||२||

समस्त लोकसंकरं निरस्तदैत्यकुंजरम्| दरेतरोदरं वरं वरेभवक्त्रमक्षरम्|
कृपाकरं क्षमाकरं मुदाकरं यशस्करम् | मनस्करं नमस्कृतां नमस्करोमि भास्वरम्||३||

अकिंचनार्तिमार्जनं चिरन्तनोक्ति भाजनम् | पुरारिपूर्व नन्दनं सुरारि गर्वचर्वणम्|
प्रपंच नाशभीषणं धनंजयादि भूषणम्| कपोलदानवारणं भजे पुराणवारणम् ||४||

नितान्तकान्तदन्तकान्ति - मन्तकान्तकात्मजम् | अचिन्त्य - रुपमन्तहीन - मन्तरायकृन्तनम्|
ह्रदन्तरे निरन्तरं वसन्तमेव योगिनाम्| तमेकदन्तमेव तं विचिन्तयामि सन्ततम्||५||

फलश्रुती
महागणेश पंचरत्नम् आदरेण योन्वहम्| प्रजल्पति प्रभातके ह्रदि स्मरन् गणेश्वरम्|
अरोगितामदोषतां सुसाहितीं सुपुत्रताम्| समाहितायु - रष्टभूतिमभ्युपैति सोSचिरात्||