"ऋग्वेदः सूक्तं १०.१५२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yannf : replace
(लघु) Yann regex १० : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|१}}

<div class="verse">
<pre>
शास इत्था महानस्यमित्रखादो अद्भुतः ।
शास इत्था महानस्यमित्रखादो अद्भुतः ।
न यस्यहन्यते सखा न जीयते कदा चन ॥
न यस्यहन्यते सखा न जीयते कदा चन ॥
पङ्क्तिः १०: पङ्क्तिः १४:
अपेन्द्र दविषतो मनो.अप जिज्यासतो वधम ।
अपेन्द्र दविषतो मनो.अप जिज्यासतो वधम ।
वि मन्योःशर्म यछ वरीयो यवया वधम ॥
वि मन्योःशर्म यछ वरीयो यवया वधम ॥
</pre>
</div>

२२:४२, २३ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १०.१५२


शास इत्था महानस्यमित्रखादो अद्भुतः ।
न यस्यहन्यते सखा न जीयते कदा चन ॥
सवस्तिद विशस पतिर्व्र्त्रहा विम्र्धो वशी ।
वर्षेन्द्रःपुर एतु नः सोमप अभयंकरः ॥
वि रक्षो वि मर्धो जहि वि वर्त्रस्य हनू रुज ।
वि मन्युमिन्द्र वर्त्रहन्नमित्रस्याभिदसतः ॥

वि न इन्द्र मर्धो जहि नीचा यछ पर्तन्यतः ।
यो अस्मानभिदासत्यधरं गमया तमः ॥
अपेन्द्र दविषतो मनो.अप जिज्यासतो वधम ।
वि मन्योःशर्म यछ वरीयो यवया वधम ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१५२&oldid=2804" इत्यस्माद् प्रतिप्राप्तम्