"अग्निपुराणम्/अध्यायः ३४९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
===व्याकरणम्===
<poem>
<poem>
स्कन्द उवाच
वक्ष्ये व्याकरणं सारं सिद्धशब्दस्वरूपकम् ।
कात्यायनविबोधाय बालानां बोधनाय च ।। ३४९.१ ।।

प्रत्याहारादिकाः संज्ञाः शास्त्रसंव्यवहारगाः ।
अ ई उ ण ऋ लृ क ए ङ ऐ औ च ह य व र ट ण
न ञ म ङ ण नम झ भ ञ घ ध ष ज ब ग ड द श
ख फ छ ठ थ च ट त क प य श ष स र ह ल इति
प्रत्याहारः ।
उपदेश इद्धलन्तं भवेदजनुनासिकः ।। ३४९.१ ।।

आदिवर्णो गृह्यमाणोऽप्यन्त्येनेता सहैव तु ।
तयोर्मद्यगतानां स्याद् ग्राहकः स्वस्य तद्यथा ।। ३४९.१ ।।

ण् एङ् अट् छव् झम् भष् अक् इक् अण् इण् यण् परेण
णकारेण । अम् यम् ङ्म अच् इच् ऐच् अय् झय् खय् जव्
झव् खव् चव् शव् अस् हस् वस् भस् अल् हल् बल् रल् झल्
सल् इति प्रत्याहारः ।

इत्यादिमहापुराणे आग्नेये व्याकरणे प्रत्याहारो नामोनचत्वारिंशदधिकत्रिशततमोऽध्यायः।।


</poem>
</poem>

०७:२६, २० डिसेम्बर् २०११ इत्यस्य संस्करणं

व्याकरणम्

स्कन्द उवाच
वक्ष्ये व्याकरणं सारं सिद्धशब्दस्वरूपकम् ।
कात्यायनविबोधाय बालानां बोधनाय च ।। ३४९.१ ।।

प्रत्याहारादिकाः संज्ञाः शास्त्रसंव्यवहारगाः ।
अ ई उ ण ऋ लृ क ए ङ ऐ औ च ह य व र ट ण
न ञ म ङ ण नम झ भ ञ घ ध ष ज ब ग ड द श
ख फ छ ठ थ च ट त क प य श ष स र ह ल इति
प्रत्याहारः ।
उपदेश इद्धलन्तं भवेदजनुनासिकः ।। ३४९.१ ।।

आदिवर्णो गृह्यमाणोऽप्यन्त्येनेता सहैव तु ।
तयोर्मद्यगतानां स्याद् ग्राहकः स्वस्य तद्यथा ।। ३४९.१ ।।

ण् एङ् अट् छव् झम् भष् अक् इक् अण् इण् यण् परेण
णकारेण । अम् यम् ङ्म अच् इच् ऐच् अय् झय् खय् जव्
झव् खव् चव् शव् अस् हस् वस् भस् अल् हल् बल् रल् झल्
सल् इति प्रत्याहारः ।

इत्यादिमहापुराणे आग्नेये व्याकरणे प्रत्याहारो नामोनचत्वारिंशदधिकत्रिशततमोऽध्यायः।।