"पृष्ठम्:मृच्छकटिकम्.pdf/१२८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
→‎अपरिष्कृतम्: निःश्वसितीच महानसं हारमुखैः । अधिकमुस्सुकायत... नवीन पृष्ठं निर्मीत अस्ती
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
निःश्वसितीव महानसं द्वाररमुखैः । अधिकमुत्सुकायते मां साध्यमानबहुविधभक्ष्यभोजनगन्धः । अयमपरः पटच्चरमिव हतपशूदरपेशिं धावति रूपिदारकः । बहुविधाहारविकारमुपसाधयति सूपकारः । बध्यन्ते मोदकाः । पच्यन्तेऽपूपकाः । अपीदानीमिह वर्धितं भुङ्क्ष्व इति पादोदकं लप्स्ये । इह गन्धर्वाप्सरोगणैरिव विविधालंकारशोभितैर्गणिकाजनैर्बन्धुलैश्च यत्सत्यं स्वर्गायत इदं गेहम् । भोः, के यूयं बन्धुला नाम ?।]
निःश्वसितीच महानसं हारमुखैः । अधिकमुस्सुकायते मां साध्यमानबहुविध-
भक्ष्यभोजनगन्धः । अयमपरः पटवारमिव इतपशूदरपेशि धावति रूपिदा-
रकः । बहुविधाहारविकारमुपसाधयति सूपकारः । अध्यन्ते मोदकाः । पच्य-
न्तेऽपूर्णकाः । अपीदानीमिह वर्धित भुक्ष्व इति पादोदकं लप्स्ये । इह गन्ध-
वसरोगणैरिव विविधालंकारशोभितैर्गणिकाजनैर्वन्धुलैश्च यत्सत्यं स्वर्गायत
इदं गेहम् । भोः, के यूयं बन्धुला नाम ?।]


{{gap}}'''बन्धुलाः'''--वयं खलु।
{{gap}}'''बन्धुलाः'''--वयं खलु।


{{block center|{{bold|<poem>परगृहललिताः परान्नपुष्टाः परपुरुषैर्जनिताः पराङ्गनासु ।
{{block center|{{bold|<poem>परगृहललिताः परान्नपुष्टाः परपुरुषैर्जनिताः पराङ्गनासु ।
परधन निरता गुणेष्ववाच्या गजकलभा इव बन्धुला ललामः २८</poem>}}}}
परधननिरता गुणेष्ववाच्या गजकलभा इव बन्धुला ललामः २८</poem>}}}}


{{gap}}'''विदूषकः'''---आदिसदु भोदी । [ आदिशतु भवती । ]
{{gap}}'''विदूषकः'''---आदिसदु भोदी । [ आदिशतु भवती । ]


{{gap}}'''चेटी'''-एदु एदु अज्जो । इमं छठं पओट्ठ पविसदु अज्जो ।
{{gap}}'''चेटी'''-एदु एदु अज्जो । इमं छट्ठं पओट्ठं पविसदु अज्जो ।
[ एवेत्वार्यः । इमं षष्ठं प्रकोष्ठं प्रविशत्वार्थः । ]
[ एत्वेत्वार्यः । इमं षष्ठं प्रकोष्ठं प्रविशत्वार्यः । ]


{{gap}}'''विदुषकः'''---( प्रविश्यावलोक्य च ) ही ही भो, इदो वि छट्ठे पओट्ठे अमुं दाव सुवण्णरअणाणं कम्मतोरणाइं णीलरअणविणिक्खित्ताइं इंदाउहट्ठाणं विअ दरिसअंति । वेदुरिअमोत्तिअपवालअपुप्फराअइंदणीलकक्केतरअपद्मराअमरगअपहुदिआइं रअणविसेसाइं अण्णोण्णं विचारेंति सिप्पिणो । बज्झंति जादरूवेहिं माणिक्काइं । धडिज्जंति सुवण्णालंकारा । रत्तसुतेण गत्थीअंति मोत्तिआभरणाइं । घसीअंति धीरं
{{gap}}'''विदुषकः'''---( प्रविश्यावलोक्य च ) ही ही भो, इदो वि छट्टे
पओट्टे अमुं दाव सुवण्णरअणाणं कम्मतोरणाई णीलरअणविणिक्खि-
साई इंदाउट्ठाणं विअ दरिसअंति । वेदुरिअमोतिअपघालअपु-
फराअइंदणीलककेतरअपद्मराअमरगअपहुँदिआई रअणविसेसाई अण्णो-
एणं विचारेंति सिप्पिणो । बज्झति जादरूवेहिं माणिक्काई । धडिज्जति
सुवण्णालंकारा । रत्तसुतेण गत्थीति मोत्तिभरणाई । घसीअति धीरे


{{rule}}
{{rule}}
यस्सत्यं स्वर्गायत इदं गृहम् ॥ '''परिगृहेति'''। गुणेष्ववाच्याः । अनभिधानीयगुणा इत्यर्थः । 'ऋणेषु' इति पाठे ऋणेष्ववाच्या ऋणमेवावसीय सर्वैरमिमुह्यामह इत्यर्थः । ललामो विलसामः । 'लले विलासे' भौवादिकः । अनुप्रासानुरोधेनानयोरैक्यम् । ‘ललामाः' इति पाठे श्रेष्ठा इत्यर्थः ॥ २८ ॥ इहापि षष्ठे प्रकोष्ठे, अयं तावत्सुवर्णरत्नानां कर्मतोरणानि नीले रत्ने वस्तुविशेषे निक्षिप्तानि प्रसारितानीन्द्रायुधस्थानकमिव दर्शयन्ति । नीलरत्नेष्वा (?) रोपितानीन्द्रायुधमिव दृश्यन्त इत्याशयः । वैडूर्यमौक्तिकप्रवालकपुष्परागनीलककर्केतरपद्मरागमरकतप्रभृतीन्रत्नविशेषानन्योन्यं विचारयन्ति शिल्पिनः । प्रवालककर्केतरौ मणिविशेषौ ।
यस्सत्यं वर्गायत इदं गृहम् ॥ परिगृहेति। गुणेष्ववाच्याः । अनभिधानीयगुणा
इत्यर्थः । 'ऋणेषु' इति पाठे ऋणेष्ववाच्या ऋणमेवावसीय सर्वैरमिमुख्यामह
इत्यर्थः । ललामो विलसामः । 'लले विलासे' भौवादिकः । अनुप्रासानुरोधे-
नानयोरेक्यम् । ‘ललामाः' इति पाठ श्रेष्ठ इत्यर्थः ॥ २८ ॥ इहापि षष्ठे प्रकोष्ठे,
अयं तावत्सुवर्णरझानां कर्मतोरणानि नीले रत्ने वस्तुविशेषे निक्षिप्तानि
प्रसारितानीन्द्रायुधस्थानकमिव दर्शयन्ति । नीलरनेष्वा (१) रोपितानीन्द्रायुधमिव
दृश्यन्त इत्याशयः । वैडूर्यमकिंकप्रवालकपुष्परागनीलककतरपद्मरागमरकत-
प्रभृतीरत्नविशेषानन्योन्यं विचारयन्ति शिल्पिनः । प्रचालकककैत मणिविशेषौ ।

०६:२७, ६ मे २०२० इत्यस्य संस्करणं

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२०
मृच्छकटिके

निःश्वसितीव महानसं द्वाररमुखैः । अधिकमुत्सुकायते मां साध्यमानबहुविधभक्ष्यभोजनगन्धः । अयमपरः पटच्चरमिव हतपशूदरपेशिं धावति रूपिदारकः । बहुविधाहारविकारमुपसाधयति सूपकारः । बध्यन्ते मोदकाः । पच्यन्तेऽपूपकाः । अपीदानीमिह वर्धितं भुङ्क्ष्व इति पादोदकं लप्स्ये । इह गन्धर्वाप्सरोगणैरिव विविधालंकारशोभितैर्गणिकाजनैर्बन्धुलैश्च यत्सत्यं स्वर्गायत इदं गेहम् । भोः, के यूयं बन्धुला नाम ?।]

 बन्धुलाः--वयं खलु।

परगृहललिताः परान्नपुष्टाः परपुरुषैर्जनिताः पराङ्गनासु ।
परधननिरता गुणेष्ववाच्या गजकलभा इव बन्धुला ललामः ॥ २८ ॥

 विदूषकः---आदिसदु भोदी । [ आदिशतु भवती । ]

 चेटी-एदु एदु अज्जो । इमं छट्ठं पओट्ठं पविसदु अज्जो । [ एत्वेत्वार्यः । इमं षष्ठं प्रकोष्ठं प्रविशत्वार्यः । ]

 विदुषकः---( प्रविश्यावलोक्य च ) ही ही भो, इदो वि छट्ठे पओट्ठे अमुं दाव सुवण्णरअणाणं कम्मतोरणाइं णीलरअणविणिक्खित्ताइं इंदाउहट्ठाणं विअ दरिसअंति । वेदुरिअमोत्तिअपवालअपुप्फराअइंदणीलकक्केतरअपद्मराअमरगअपहुदिआइं रअणविसेसाइं अण्णोण्णं विचारेंति सिप्पिणो । बज्झंति जादरूवेहिं माणिक्काइं । धडिज्जंति सुवण्णालंकारा । रत्तसुतेण गत्थीअंति मोत्तिआभरणाइं । घसीअंति धीरं


यस्सत्यं स्वर्गायत इदं गृहम् ॥ परिगृहेति। गुणेष्ववाच्याः । अनभिधानीयगुणा इत्यर्थः । 'ऋणेषु' इति पाठे ऋणेष्ववाच्या ऋणमेवावसीय सर्वैरमिमुह्यामह इत्यर्थः । ललामो विलसामः । 'लले विलासे' भौवादिकः । अनुप्रासानुरोधेनानयोरैक्यम् । ‘ललामाः' इति पाठे श्रेष्ठा इत्यर्थः ॥ २८ ॥ इहापि षष्ठे प्रकोष्ठे, अयं तावत्सुवर्णरत्नानां कर्मतोरणानि नीले रत्ने वस्तुविशेषे निक्षिप्तानि प्रसारितानीन्द्रायुधस्थानकमिव दर्शयन्ति । नीलरत्नेष्वा (?) रोपितानीन्द्रायुधमिव दृश्यन्त इत्याशयः । वैडूर्यमौक्तिकप्रवालकपुष्परागनीलककर्केतरपद्मरागमरकतप्रभृतीन्रत्नविशेषानन्योन्यं विचारयन्ति शिल्पिनः । प्रवालककर्केतरौ मणिविशेषौ ।