"ऋग्वेदः सूक्तं १०.८९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
इन्द्रं सतवा नर्तमं यस्य मह्ना विबबाधे रोचना वि जमोन्तान
इन्द्रं स्तवा नृतमं यस्य मह्ना विबबाधे रोचना वि ज्मो अन्तान्
आ यः पप्रौ चर्षणीध्र्द वरोभिः परसिन्धुभ्यो रिरिचानो महित्वा
आ यः पप्रौ चर्षणीधृद्वरोभिः प्र सिन्धुभ्यो रिरिचानो महित्वा ॥१॥
स सूर्यः पर्युरू वरांस्येन्द्रो वव्र्त्याद रथ्येवचक्रा
स सूर्यः पर्युरू वरांस्येन्द्रो ववृत्याद्रथ्येव चक्रा
अतिष्ठन्तमपस्यं न सर्गं कर्ष्णा तमांसित्विष्या जघान
अतिष्ठन्तमपस्यं न सर्गं कृष्णा तमांसि त्विष्या जघान ॥२॥
समानमस्मा अनपाव्र्दर्च कष्मया दिवो असमं बरह्मनव्यम
समानमस्मा अनपावृदर्च क्ष्मया दिवो असमं ब्रह्म नव्यम्
वि यः पर्ष्ठेव जनिमान्यर्य इन्द्रश्चिकाय नसखायमीषे
वि यः पृष्ठेव जनिमान्यर्य इन्द्रश्चिकाय सखायमीषे ॥३॥
इन्द्राय गिरो अनिशितसर्गा अपः प्रेरयं सगरस्य बुध्नात्

यो अक्षेणेव चक्रिया शचीभिर्विष्वक्तस्तम्भ पृथिवीमुत द्याम् ॥४॥
इन्द्राय गिरो अनिशितसर्गा अपः परेरयं सगरस्य बुध्नात
आपान्तमन्युस्तृपलप्रभर्मा धुनिः शिमीवाञ्छरुमाँ ऋजीषी ।
यो अक्षेणेव चक्रिया शचीभिर्विष्वक तस्तम्भप्र्थिवीमुत दयाम ॥
सोमो विश्वान्यतसा वनानि नार्वागिन्द्रं प्रतिमानानि देभुः ॥५॥
आपान्तमन्युस्त्र्पलप्रभर्मा धुनिः शिमीवाञ्छरुमान्र्जीषी ।
न यस्य द्यावापृथिवी न धन्व नान्तरिक्षं नाद्रयः सोमो अक्षाः ।
सोमो विश्वान्यतसा वनानि नार्वागिन्द्रम्प्रतिमानानि देभुः
यदस्य मन्युरधिनीयमानः शृणाति वीळु रुजति स्थिराणि ॥६॥
न यस्य दयावाप्र्थिवी न धन्व नान्तरिक्षं नाद्रयःसोमो अक्षाः ।
जघान वृत्रं स्वधितिर्वनेव रुरोज पुरो अरदन्न सिन्धून् ।
यदस्य मन्युरधिनीयमानः सर्णाति वीळुरुजति सथिराणि ॥
बिभेद गिरिं नवमिन्न कुम्भमा गा इन्द्रो अकृणुत स्वयुग्भिः ॥७॥

त्वं ह त्यदृणया इन्द्र धीरोऽसिर्न पर्व वृजिना शृणासि ।
जघान वर्त्रं सवधितिर्वनेव रुरोज पुरो अरदन नसिन्धून ।
प्र ये मित्रस्य वरुणस्य धाम युजं न जना मिनन्ति मित्रम् ॥८॥
बिभेद गिरिं नवमिन न कुम्भमा गा इन्द्रोक्र्णुत सवयुग्भिः ॥
प्र ये मित्रं प्रार्यमणं दुरेवाः प्र संगिरः प्र वरुणं मिनन्ति ।
तवं ह तयद रणया इन्द्र धीरो.असिर्न पर्व वर्जिनाश्र्णासि ।
न्यमित्रेषु वधमिन्द्र तुम्रं वृषन्वृषाणमरुषं शिशीहि ॥९॥
पर ये मित्रस्य वरुणस्य धाम युजं न जनामिनन्ति मित्रम
इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपामिन्द्र इत्पर्वतानाम्
पर ये मित्रं परार्यमणं दुरेवाः पर संगिरः परवरुणं मिनन्ति ।
इन्द्रो वृधामिन्द्र इन्मेधिराणामिन्द्रः क्षेमे योगे हव्य इन्द्रः ॥१०॥
नयमित्रेषु वधमिन्द्र तुम्रं वर्षन्व्र्षाणमरुषं शिशीहि
प्राक्तुभ्य इन्द्रः प्र वृधो अहभ्यः प्रान्तरिक्षात्प्र समुद्रस्य धासेः ।

प्र वातस्य प्रथसः प्र ज्मो अन्तात्प्र सिन्धुभ्यो रिरिचे प्र क्षितिभ्यः ॥११॥
इन्द्रो दिव इन्द्र ईशे पर्थिव्या इन्द्रो अपामिन्द्र इत्पर्वतानाम
प्र शोशुचत्या उषसो न केतुरसिन्वा ते वर्ततामिन्द्र हेतिः
इन्द्रो वर्धामिन्द्र इन मेधिराणामिन्द्रःक्षेमे योगे हव्य इन्द्रः ॥
अश्मेव विध्य दिव आ सृजानस्तपिष्ठेन हेषसा द्रोघमित्रान् ॥१२॥
पराक्तुभ्य इन्द्रः पर वर्धो अहभ्यः परान्तरिक्षात परसमुद्रस्य धासेः ।
अन्वह मासा अन्विद्वनान्यन्वोषधीरनु पर्वतासः ।
पर वातस्य परथसः पर जमो अन्तात्प्र सिन्धुभ्यो रिरिचे पर कषितिभ्यः
अन्विन्द्रं रोदसी वावशाने अन्वापो अजिहत जायमानम् ॥१३॥
पर शोशुचत्या उषसो न केतुरसिन्वा ते वर्ततामिन्द्रहेतिः
कर्हि स्वित्सा त इन्द्र चेत्यासदघस्य यद्भिनदो रक्ष एषत्
अश्मेव विध्य दिव आ सर्जानस्तपिष्ठेन हेषसाद्रोघमित्रान ॥
मित्रक्रुवो यच्छसने न गावः पृथिव्या आपृगमुया शयन्ते ॥१४॥

शत्रूयन्तो अभि ये नस्ततस्रे महि व्राधन्त ओगणास इन्द्र
अन्वह मासा अन्विद वनान्यन्वोषधीरनु पर्वतासः ।
अन्धेनामित्रास्तमसा सचन्तां सुज्योतिषो अक्तवस्ताँ अभि ष्युः ॥१५॥
अन्विन्द्रं रोदसी वावशाने अन्वापो अजिहतजायमानम
पुरूणि हि त्वा सवना जनानां ब्रह्माणि मन्दन्गृणतामृषीणाम् ।
कर्हि सवित सा त इन्द्र चेत्यासदघस्य यद भिनदो रक्षेषत
इमामाघोषन्नवसा सहूतिं तिरो विश्वाँ अर्चतो याह्यर्वाङ् ॥१६॥
मित्रक्रुवो यच्छसने न गावः पर्थिव्या आप्र्गमुया शयन्ते
एवा ते वयमिन्द्र भुञ्जतीनां विद्याम सुमतीनां नवानाम्
शत्रूयन्तो अभि ये नस्ततस्रे महि वराधन्त ओगणासैन्द्र
विद्याम वस्तोरवसा गृणन्तो विश्वामित्रा उत त इन्द्र नूनम् ॥१७॥
अन्धेनामित्रास्तमसा सचन्तां सुज्योतिषो अक्तवस्तानभि षयुः
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।

शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥१८॥
पुरूणि हि तवा सवना जनानां बरह्माणि मन्दन गर्णताम्र्षीणाम ।
इमामाघोषन्नवसा सहूतिं तिरो विश्वानर्चतो याह्यर्वां
एवा ते वयमिन्द्र भुञ्जतीनां विद्याम सुमतीनांनवानाम
विद्याम वस्तोरवसा गर्णन्तो विश्वामित्रा उतत इन्द्र नूनम
शुनं हुवेम मघवानं ... ॥


[[Category:Sanskrit]]
[[Category:Sanskrit]]

२०:४९, १४ फेब्रवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १०.८९


इन्द्रं स्तवा नृतमं यस्य मह्ना विबबाधे रोचना वि ज्मो अन्तान् ।
आ यः पप्रौ चर्षणीधृद्वरोभिः प्र सिन्धुभ्यो रिरिचानो महित्वा ॥१॥
स सूर्यः पर्युरू वरांस्येन्द्रो ववृत्याद्रथ्येव चक्रा ।
अतिष्ठन्तमपस्यं न सर्गं कृष्णा तमांसि त्विष्या जघान ॥२॥
समानमस्मा अनपावृदर्च क्ष्मया दिवो असमं ब्रह्म नव्यम् ।
वि यः पृष्ठेव जनिमान्यर्य इन्द्रश्चिकाय न सखायमीषे ॥३॥
इन्द्राय गिरो अनिशितसर्गा अपः प्रेरयं सगरस्य बुध्नात् ।
यो अक्षेणेव चक्रिया शचीभिर्विष्वक्तस्तम्भ पृथिवीमुत द्याम् ॥४॥
आपान्तमन्युस्तृपलप्रभर्मा धुनिः शिमीवाञ्छरुमाँ ऋजीषी ।
सोमो विश्वान्यतसा वनानि नार्वागिन्द्रं प्रतिमानानि देभुः ॥५॥
न यस्य द्यावापृथिवी न धन्व नान्तरिक्षं नाद्रयः सोमो अक्षाः ।
यदस्य मन्युरधिनीयमानः शृणाति वीळु रुजति स्थिराणि ॥६॥
जघान वृत्रं स्वधितिर्वनेव रुरोज पुरो अरदन्न सिन्धून् ।
बिभेद गिरिं नवमिन्न कुम्भमा गा इन्द्रो अकृणुत स्वयुग्भिः ॥७॥
त्वं ह त्यदृणया इन्द्र धीरोऽसिर्न पर्व वृजिना शृणासि ।
प्र ये मित्रस्य वरुणस्य धाम युजं न जना मिनन्ति मित्रम् ॥८॥
प्र ये मित्रं प्रार्यमणं दुरेवाः प्र संगिरः प्र वरुणं मिनन्ति ।
न्यमित्रेषु वधमिन्द्र तुम्रं वृषन्वृषाणमरुषं शिशीहि ॥९॥
इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपामिन्द्र इत्पर्वतानाम् ।
इन्द्रो वृधामिन्द्र इन्मेधिराणामिन्द्रः क्षेमे योगे हव्य इन्द्रः ॥१०॥
प्राक्तुभ्य इन्द्रः प्र वृधो अहभ्यः प्रान्तरिक्षात्प्र समुद्रस्य धासेः ।
प्र वातस्य प्रथसः प्र ज्मो अन्तात्प्र सिन्धुभ्यो रिरिचे प्र क्षितिभ्यः ॥११॥
प्र शोशुचत्या उषसो न केतुरसिन्वा ते वर्ततामिन्द्र हेतिः ।
अश्मेव विध्य दिव आ सृजानस्तपिष्ठेन हेषसा द्रोघमित्रान् ॥१२॥
अन्वह मासा अन्विद्वनान्यन्वोषधीरनु पर्वतासः ।
अन्विन्द्रं रोदसी वावशाने अन्वापो अजिहत जायमानम् ॥१३॥
कर्हि स्वित्सा त इन्द्र चेत्यासदघस्य यद्भिनदो रक्ष एषत् ।
मित्रक्रुवो यच्छसने न गावः पृथिव्या आपृगमुया शयन्ते ॥१४॥
शत्रूयन्तो अभि ये नस्ततस्रे महि व्राधन्त ओगणास इन्द्र ।
अन्धेनामित्रास्तमसा सचन्तां सुज्योतिषो अक्तवस्ताँ अभि ष्युः ॥१५॥
पुरूणि हि त्वा सवना जनानां ब्रह्माणि मन्दन्गृणतामृषीणाम् ।
इमामाघोषन्नवसा सहूतिं तिरो विश्वाँ अर्चतो याह्यर्वाङ् ॥१६॥
एवा ते वयमिन्द्र भुञ्जतीनां विद्याम सुमतीनां नवानाम् ।
विद्याम वस्तोरवसा गृणन्तो विश्वामित्रा उत त इन्द्र नूनम् ॥१७॥
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥१८॥

[[Category:Sanskrit]]
[[Category:Rig Veda]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.८९&oldid=2308" इत्यस्माद् प्रतिप्राप्तम्