"ऋग्वेदः सूक्तं १०.८९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
Category:Sanskrit and Category:Rig Veda
पङ्क्तिः ३९: पङ्क्तिः ३९:
विद्याम वस्तोरवसा गर्णन्तो विश्वामित्रा उतत इन्द्र नूनम ||
विद्याम वस्तोरवसा गर्णन्तो विश्वामित्रा उतत इन्द्र नूनम ||
शुनं हुवेम मघवानं ... ||
शुनं हुवेम मघवानं ... ||

[[Category:Sanskrit]]
[[Category:Rig Veda]]

२२:०२, १७ जनवरी २००६ इत्यस्य संस्करणं

इन्द्रं सतवा नर्तमं यस्य मह्ना विबबाधे रोचना वि जमोन्तान | आ यः पप्रौ चर्षणीध्र्द वरोभिः परसिन्धुभ्यो रिरिचानो महित्वा || स सूर्यः पर्युरू वरांस्येन्द्रो वव्र्त्याद रथ्येवचक्रा | अतिष्ठन्तमपस्यं न सर्गं कर्ष्णा तमांसित्विष्या जघान || समानमस्मा अनपाव्र्दर्च कष्मया दिवो असमं बरह्मनव्यम | वि यः पर्ष्ठेव जनिमान्यर्य इन्द्रश्चिकाय नसखायमीषे ||

इन्द्राय गिरो अनिशितसर्गा अपः परेरयं सगरस्य बुध्नात | यो अक्षेणेव चक्रिया शचीभिर्विष्वक तस्तम्भप्र्थिवीमुत दयाम || आपान्तमन्युस्त्र्पलप्रभर्मा धुनिः शिमीवाञ्छरुमान्र्जीषी | सोमो विश्वान्यतसा वनानि नार्वागिन्द्रम्प्रतिमानानि देभुः || न यस्य दयावाप्र्थिवी न धन्व नान्तरिक्षं नाद्रयःसोमो अक्षाः | यदस्य मन्युरधिनीयमानः सर्णाति वीळुरुजति सथिराणि ||

जघान वर्त्रं सवधितिर्वनेव रुरोज पुरो अरदन नसिन्धून | बिभेद गिरिं नवमिन न कुम्भमा गा इन्द्रोक्र्णुत सवयुग्भिः || तवं ह तयद रणया इन्द्र धीरो.असिर्न पर्व वर्जिनाश्र्णासि | पर ये मित्रस्य वरुणस्य धाम युजं न जनामिनन्ति मित्रम || पर ये मित्रं परार्यमणं दुरेवाः पर संगिरः परवरुणं मिनन्ति | नयमित्रेषु वधमिन्द्र तुम्रं वर्षन्व्र्षाणमरुषं शिशीहि ||

इन्द्रो दिव इन्द्र ईशे पर्थिव्या इन्द्रो अपामिन्द्र इत्पर्वतानाम | इन्द्रो वर्धामिन्द्र इन मेधिराणामिन्द्रःक्षेमे योगे हव्य इन्द्रः || पराक्तुभ्य इन्द्रः पर वर्धो अहभ्यः परान्तरिक्षात परसमुद्रस्य धासेः | पर वातस्य परथसः पर जमो अन्तात्प्र सिन्धुभ्यो रिरिचे पर कषितिभ्यः || पर शोशुचत्या उषसो न केतुरसिन्वा ते वर्ततामिन्द्रहेतिः | अश्मेव विध्य दिव आ सर्जानस्तपिष्ठेन हेषसाद्रोघमित्रान ||

अन्वह मासा अन्विद वनान्यन्वोषधीरनु पर्वतासः | अन्विन्द्रं रोदसी वावशाने अन्वापो अजिहतजायमानम || कर्हि सवित सा त इन्द्र चेत्यासदघस्य यद भिनदो रक्षेषत | मित्रक्रुवो यच्छसने न गावः पर्थिव्या आप्र्गमुया शयन्ते || शत्रूयन्तो अभि ये नस्ततस्रे महि वराधन्त ओगणासैन्द्र | अन्धेनामित्रास्तमसा सचन्तां सुज्योतिषो अक्तवस्तानभि षयुः ||

पुरूणि हि तवा सवना जनानां बरह्माणि मन्दन गर्णताम्र्षीणाम | इमामाघोषन्नवसा सहूतिं तिरो विश्वानर्चतो याह्यर्वां || एवा ते वयमिन्द्र भुञ्जतीनां विद्याम सुमतीनांनवानाम | विद्याम वस्तोरवसा गर्णन्तो विश्वामित्रा उतत इन्द्र नूनम || शुनं हुवेम मघवानं ... ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.८९&oldid=2302" इत्यस्माद् प्रतिप्राप्तम्