"पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/८५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|left='''२७०'''|center='''सिद्धान्तकौमुदीसहिता'''|right='''[हलन्तपुलिङ्गे'''}}
{{rh|left='''२७०'''|center='''सिद्धान्तकौमुदीसहिता'''|right='''[हलन्तपुलिङ्गे'''}}
<poem>
<poem>
{{c|समस्यमाने छेकत्ववाविनी युष्मदस्मदी ।
{{c|समस्यमाने व्द्येकत्ववाविनी युष्मदस्मदी ।
समासार्थोऽन्यसङ्खयश्चत्स्तो युवावौ त्वमावपि ।।
समासार्थोऽन्यसङ्खयश्चेत्स्तो युवावौ त्वमावपि ।।
सुजस्डेडस्सु परत आदेशा स्यु सदैव ते ।
सुजस्डेडस्सु परत आदेशा स्यु सदैव ते ।
त्वाहा यूयवया तुभ्यमह्य तवममावाप ।।
त्वाहौ यूयवयौ तुभ्यमह्यौ तवममावाप ।।
एते परत्वाद्वाधन्ते युवावैौ विषये स्वके ।
एते परत्वाद्वाधन्ते युवावौ विषये स्वके ।
त्वमावपि प्रबाधन्ते पूर्वविप्रतिषेधत ।।}}
त्वमावपि प्रबाधन्ते पूर्वविप्रतिषेधत ।।}}
</poem>
</poem>
{{rule}}
{{rule}}
न्तस्य त्वमादेशयो 'योऽचि' इति दस्यत्वे पररूपे रूपमिति भाव । युवयोः आवयोरिति ।
न्तस्य त्वमादेशयो 'योऽचि' इति दस्यत्वे पररूपे रूपमिति भाव । युवयोः आवयोरिति ।
प्राग्वत्। युष्मासु । अस्मास्विनि ॥ *युरूमदस्मदोरनादेश' इति दकारस्य आत्वे सवर्णदीर्घ
प्राग्वत्। युष्मासु । अस्मास्विनि ॥ *युरूमदस्मदोरनादेशे' इति दकारस्य आत्वे सवर्णदीर्घ
इति भाव । “त्वमावेकवचने' इत्यत्र 'युवावो द्विवचने' इत्यत्र च एकवचनद्विवचनशव्दौ यौगिकौ
इति भाव । “त्वमावेकवचने' इत्यत्र 'युवावो द्विवचने' इत्यत्र च एकवचनद्विवचनशव्दौ यौगिकौ
नतु प्रत्ययपराविति स्थितम् । तत्फल लोकचतुष्टयेन सङ्गहाति । समस्यमाने इति ॥
नतु प्रत्ययपराविति स्थितम् । तत्फल लोकचतुष्टयेन सङ्गह्णाति । समस्यमाने इति ॥
तत्र प्रथमश्लोके चेदित्यनन्तरम् अपील्यध्याहार्यम्। यदि समस्यमाने युष्मदस्मदी एकत्ववाविनी
तत्र प्रथमश्लोके चेदित्यनन्तरम् अपीत्यध्याहार्यम्। यदि समस्यमाने युष्मदस्मदी एकत्ववाचिनी
तदा समासार्थ अन्यसङ्खयश्चदपि युवावौ त्वमावपि स्त इत्यन्वय । त्वाम् मा वा अतिक्रान्त
तदा समासार्थ अन्यसङ्खयश्चेदपि युवावौ त्वमावपि स्त इत्यन्वय । त्वाम् मा वा अतिक्रान्त
अतिक्रान्तौ, अतिक्रान्ता इति, युवामावावा अतिक्रान्त, अतिक्रान्तौ, अतिक्रान्ता इति च विग्रहे
अतिक्रान्तौ, अतिक्रान्ता इति, युवामावावा अतिक्रान्त, अतिक्रान्तौ, अतिक्रान्ता इति च विग्रहे
अत्यादय क्रान्ताद्यर्थे द्वितीया' इति समास लभमाने युष्मदस्मदी" द्वित्वैकत्वान्यतरविशि
अत्यादय क्रान्ताद्यर्थे द्वितीया' इति समास लभमाने युष्मदस्मदी" द्वित्वैकत्वान्यतरविशि
ष्टार्थवाविनी यदा, तदा समासाथै मुख्यविशष्यभूत अन्यसङ्खयश्चदपि युष्मदस्मदर्थगतसख्या
ष्टार्थवाविनी यदा, तदा समासार्थ मुख्यविशष्यभूत अन्यसङ्खयश्चेदपि युष्मदस्मदर्थगतसख्या
पेक्षया अन्यसङ्खयाकश्चदपि युष्मदस्मदर्यगतद्वित्वे युवावैौ तदर्थगतैकत्वे त्वमौ च द्विवचनैक
पेक्षया अन्यसङ्खयाकश्चदपि युष्मदस्मदर्थगतद्वित्वे युवावौ तदर्थगतैकत्वे त्वमौ च द्विवचनैक
वचनप्रत्ययपरत्वाभावेऽपि भवत । युवावादेशविवौ द्विवचनशब्दस्य त्वमादेशविधैौ एकवचन
वचनप्रत्ययपरत्वाभावेऽपि भवत । युवावादेशविधौ द्विवचनशब्दस्य त्वमादेशविधौ एकवचन
शब्दस्य च यौगिकत्वाश्रयणात्। एकवचने प्रत्यये परतस्त्वमादेशौ द्विवचने प्रत्यये परतो युवावा
शब्दस्य च यौगिकत्वाश्रयणात्। एकवचने प्रत्यये परतस्त्वमादेशौ द्विवचने प्रत्यये परतो युवावा
वादेशौ इत्यर्थाश्रयणे तु त्वाम् मा वा अतिक्रान्तौ, अतिक्रान्ता इति विग्रहे आतियुष्मद्शब्दे
वादेशौ इत्यर्थाश्रयणे तु त्वाम् मा वा अतिक्रान्तौ, अतिक्रान्ता इति विग्रहे आतियुष्मद्शब्दे
अल्यस्मद्शब्दयुष्मदस्मदाद्ववचन बहुवचनप्रत्यय पर त्वमा न स्याताम् । तथा युवा
अत्यस्मद्शब्देयुष्मदस्मदोर्द्विवचन बहुवचनेप्रत्यये परे त्वमो न स्याताम् । तथा युवा
मावा वा अतिक्रान्त, अतिक्रान्तौ, अतिक्रान्ता इति विग्रहे युष्मदस्मदोरेकवचने बहुवचने च
मावा वा अतिक्रान्त, अतिक्रान्तौ, अतिक्रान्ता इति विग्रहे युष्मदस्मदोरेकवचने बहुवचने च
प्रत्यये परे युवावौ न स्यातामत्यव्यासस्यादय८ । ननु युध्मदस्मदाव्यथकत्व युवावौ एकाथ
प्रत्यये परे युवावौ न स्यातामित्यव्याप्तिस्स्यादित्यर्थ । ननु युध्मदस्मदोर्व्यर्थकत्वे युवावौ एकार्थ
कत्वे तु त्वमौ इति किं सार्वत्रिकम् । नेत्याह । सुजस्डेङस्सु इति । द्वितीयश्लोकेऽस्मिन्
कत्वे तु त्वमौ इति किं सार्वत्रिकम् । नेत्याह । सुजस्ङेङस्सु इति । द्वितीयश्लोकेऽस्मिन्
उत्तरार्धे त्वाहावित्यादितत्तत्सूत्रप्रतीकग्रहणम् । इतीत्यनन्तर ये इत्यध्याहार्यम् । “त्वाहौ सौ
उत्तरार्धे त्वाहावित्यादितत्तत्सूत्रप्रतीकग्रहणम् । इतीत्यनन्तर ये इत्यध्याहार्यम् । “त्वाहौ सौ
यूयवयौ जसि, तुभ्यमह्यौ डयि, तवमौ उसि’ इति सुजस्डेडस्सु ये आदेशा विहिता
यूयवयौ जसि, तुभ्यमह्यौ डयि, तवमौ उसि’ इति सुजस्डेडस्सु ये आदेशा विहिता
ते अतियुष्मदत्यस्मच्छब्दाभ्याम् एकद्विबह्वर्थवृत्तित्वेऽपि स्युरित्यर्थे । ननु तत्रापि ह्यर्थकत्वे
ते अतियुष्मदत्यस्मच्छब्दाभ्याम् एकद्विबह्वर्थवृत्तित्वेऽपि स्युरित्यर्थ । ननु तत्रापि ह्यर्थकत्वे
युवावौ एकार्थकत्वे त्वमौ कुतो नेत्यत आह । एते इति । तृतीयश्लोके पूर्वार्धमेक
युवावौ एकार्थकत्वे त्वमौ कुतो नेत्यत आह । एते इति । तृतीयश्लोके पूर्वार्धमेक
वाक्यम् । एते त्वाहादय, स्वके स्वीये विषये सुजसादौ, युवावौ बाधन्ते । कुत, परत्वात् ।
वाक्यम् । एते त्वाहादय, स्वके स्वीये विषये सुजसादौ, युवावौ बाधन्ते । कुत, परत्वात् ।
युवावापेक्षया एतेषा परत्वादित्यर्थ । नन्वस्त्वेव त्वाहादिभिर्युवावयोर्वाव । त्वमौ तु तेभ्य
युवावापेक्षया एतेषा परत्वादित्यर्थ । नन्वस्त्वेव त्वाहादिभिर्युवावयोर्बाध । त्वमौ तु तेभ्य
परौ कथ तैर्वाध्येतामित्यत आह । त्वमावपीति । पूर्वेति । विप्रतिषेधे सति पूर्व
परौ कथ तैर्बाध्येतामित्यत आह । त्वमावपीति । पूर्वेति । विप्रतिषेधे सति पूर्व
पूर्वेविप्रतिषेध । “सुरसुपा' इति समास । तृतीयान्तात्तसि विप्रातषधसूत्र परशब्दस्य
पूर्वेविप्रतिषेध । “सुरसुपा' इति समास । तृतीयान्तात्तसि विप्रतिषेधसूत्रे परशब्दस्य
इष्टवाचितया कचिद्विप्रतिषेधे पूर्वकार्यस्य प्रवृत्त्याश्रयणादिति भाव । 'प्रत्ययोत्तरपदयोश्च ।
इष्टवाचितया क्वचिद्विप्रतिषेधे पूर्वकार्यस्य प्रवृत्त्याश्रयणादिति भाव । 'प्रत्ययोत्तरपदयोश्च ।

०८:०४, ३१ मार्च् २०२० समयस्य संस्करणम्

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७०
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

समस्यमाने व्द्येकत्ववाविनी युष्मदस्मदी ।
समासार्थोऽन्यसङ्खयश्चेत्स्तो युवावौ त्वमावपि ।।
सुजस्डेडस्सु परत आदेशा स्यु सदैव ते ।
त्वाहौ यूयवयौ तुभ्यमह्यौ तवममावाप ।।
एते परत्वाद्वाधन्ते युवावौ विषये स्वके ।
त्वमावपि प्रबाधन्ते पूर्वविप्रतिषेधत ।।


न्तस्य त्वमादेशयो 'योऽचि' इति दस्यत्वे पररूपे रूपमिति भाव । युवयोः आवयोरिति । प्राग्वत्। युष्मासु । अस्मास्विनि ॥ *युरूमदस्मदोरनादेशे' इति दकारस्य आत्वे सवर्णदीर्घ इति भाव । “त्वमावेकवचने' इत्यत्र 'युवावो द्विवचने' इत्यत्र च एकवचनद्विवचनशव्दौ यौगिकौ नतु प्रत्ययपराविति स्थितम् । तत्फल लोकचतुष्टयेन सङ्गह्णाति । समस्यमाने इति ॥ तत्र प्रथमश्लोके चेदित्यनन्तरम् अपीत्यध्याहार्यम्। यदि समस्यमाने युष्मदस्मदी एकत्ववाचिनी तदा समासार्थ अन्यसङ्खयश्चेदपि युवावौ त्वमावपि स्त इत्यन्वय । त्वाम् मा वा अतिक्रान्त अतिक्रान्तौ, अतिक्रान्ता इति, युवामावावा अतिक्रान्त, अतिक्रान्तौ, अतिक्रान्ता इति च विग्रहे अत्यादय क्रान्ताद्यर्थे द्वितीया' इति समास लभमाने युष्मदस्मदी" द्वित्वैकत्वान्यतरविशि ष्टार्थवाविनी यदा, तदा समासार्थ मुख्यविशष्यभूत अन्यसङ्खयश्चेदपि युष्मदस्मदर्थगतसख्या पेक्षया अन्यसङ्खयाकश्चदपि युष्मदस्मदर्थगतद्वित्वे युवावौ तदर्थगतैकत्वे त्वमौ च द्विवचनैक वचनप्रत्ययपरत्वाभावेऽपि भवत । युवावादेशविधौ द्विवचनशब्दस्य त्वमादेशविधौ एकवचन शब्दस्य च यौगिकत्वाश्रयणात्। एकवचने प्रत्यये परतस्त्वमादेशौ द्विवचने प्रत्यये परतो युवावा वादेशौ इत्यर्थाश्रयणे तु त्वाम् मा वा अतिक्रान्तौ, अतिक्रान्ता इति विग्रहे आतियुष्मद्शब्दे अत्यस्मद्शब्दे च युष्मदस्मदोर्द्विवचन बहुवचने च प्रत्यये परे त्वमो न स्याताम् । तथा युवा मावा वा अतिक्रान्त, अतिक्रान्तौ, अतिक्रान्ता इति विग्रहे युष्मदस्मदोरेकवचने बहुवचने च प्रत्यये परे युवावौ न स्यातामित्यव्याप्तिस्स्यादित्यर्थ । ननु युध्मदस्मदोर्व्यर्थकत्वे युवावौ एकार्थ कत्वे तु त्वमौ इति किं सार्वत्रिकम् । नेत्याह । सुजस्ङेङस्सु इति । द्वितीयश्लोकेऽस्मिन् उत्तरार्धे त्वाहावित्यादितत्तत्सूत्रप्रतीकग्रहणम् । इतीत्यनन्तर ये इत्यध्याहार्यम् । “त्वाहौ सौ यूयवयौ जसि, तुभ्यमह्यौ डयि, तवमौ उसि’ इति सुजस्डेडस्सु ये आदेशा विहिता ते अतियुष्मदत्यस्मच्छब्दाभ्याम् एकद्विबह्वर्थवृत्तित्वेऽपि स्युरित्यर्थ । ननु तत्रापि ह्यर्थकत्वे युवावौ एकार्थकत्वे त्वमौ कुतो नेत्यत आह । एते इति । तृतीयश्लोके पूर्वार्धमेक वाक्यम् । एते त्वाहादय, स्वके स्वीये विषये सुजसादौ, युवावौ बाधन्ते । कुत, परत्वात् । युवावापेक्षया एतेषा परत्वादित्यर्थ । नन्वस्त्वेव त्वाहादिभिर्युवावयोर्बाध । त्वमौ तु तेभ्य परौ कथ तैर्बाध्येतामित्यत आह । त्वमावपीति । पूर्वेति । विप्रतिषेधे सति पूर्व पूर्वेविप्रतिषेध । “सुरसुपा' इति समास । तृतीयान्तात्तसि विप्रतिषेधसूत्रे परशब्दस्य इष्टवाचितया क्वचिद्विप्रतिषेधे पूर्वकार्यस्य प्रवृत्त्याश्रयणादिति भाव । 'प्रत्ययोत्तरपदयोश्च ।