"ऋग्वेदः सूक्तं १०.८२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann १० : replace
(लघु) Yann १० : replace
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|१०}}
{{Rig Veda2|[[ऋग्वेदः मण्डल १०]]}}


<div class="verse">
<div class="verse">

२०:५६, २५ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १०.८२


चक्षुषः पिता मनसा हि धीरो घर्तमेने अजनन्नन्नमाने ।
यदेदन्ता अदद्र्हन्त पूर्व आदिद्द्यावाप्र्थिवी अप्रथेताम ॥
विश्वकर्मा विमना आद विहाया धाता विधाता परमोतसन्द्र्क ।
तेषामिष्टानि समिषा मदन्ति यत्रासप्तर्षीन पर एकमाहुः ॥
यो नः पिता जनिता यो विधाता धामानि वेद भुवनानिविश्वा ।
यो देवानां नामधा एक एव तं सम्प्रश्नम्भुवना यन्त्यन्या ॥

त आयजन्त दरविणं समस्मा रषयः पूर्वे जरितारो नभूना ।
असूर्ते सूर्ते रजसि निषत्ते ये भूतानिसमक्र्ण्वन्निमानि ॥
परो दिवा पर एना पर्थिव्या परो देवेभिरसुरैर्यदस्ति ।
कं सविद गर्भं परथमं दध्र आपो यत्र देवाःसमपश्यन्त विश्वे ॥
तमिद गर्भं परथमं दध्र आपो यत्र देवाःसमगछन्त विश्वे ।
अजस्य नाभावध्येकमर्पितंयस्मिन विश्वानि भुवनानि तस्थुः ॥

न तं विदाथ य इमा जजानायद युष्माकमन्तरम्बभूव ।
नीहारेण पराव्र्ता जल्प्या चासुत्र्प उक्थशासश्चरन्ति ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.८२&oldid=2249" इत्यस्माद् प्रतिप्राप्तम्