"ऋग्वेदः सूक्तं १०.८२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १: पङ्क्तिः १:
चक्षुषः पिता मनसा हि धीरो घर्तमेने अजनन्नन्नमाने |
चक्षुषः पिता मनसा हि धीरो घर्तमेने अजनन्नन्नमाने
यदेदन्ता अदद्र्हन्त पूर्व आदिद्द्यावाप्र्थिवी अप्रथेताम ॥
यदेदन्ता अदद्र्हन्त पूर्व आदिद्द्यावाप्र्थिवी अप्रथेताम ॥
विश्वकर्मा विमना आद विहाया धाता विधाता परमोतसन्द्र्क |
विश्वकर्मा विमना आद विहाया धाता विधाता परमोतसन्द्र्क
तेषामिष्टानि समिषा मदन्ति यत्रासप्तर्षीन पर एकमाहुः ॥
तेषामिष्टानि समिषा मदन्ति यत्रासप्तर्षीन पर एकमाहुः ॥
यो नः पिता जनिता यो विधाता धामानि वेद भुवनानिविश्वा |
यो नः पिता जनिता यो विधाता धामानि वेद भुवनानिविश्वा
यो देवानां नामधा एक एव तं सम्प्रश्नम्भुवना यन्त्यन्या ॥
यो देवानां नामधा एक एव तं सम्प्रश्नम्भुवना यन्त्यन्या ॥


त आयजन्त दरविणं समस्मा रषयः पूर्वे जरितारो नभूना |
त आयजन्त दरविणं समस्मा रषयः पूर्वे जरितारो नभूना
असूर्ते सूर्ते रजसि निषत्ते ये भूतानिसमक्र्ण्वन्निमानि ॥
असूर्ते सूर्ते रजसि निषत्ते ये भूतानिसमक्र्ण्वन्निमानि ॥
परो दिवा पर एना पर्थिव्या परो देवेभिरसुरैर्यदस्ति |
परो दिवा पर एना पर्थिव्या परो देवेभिरसुरैर्यदस्ति
कं सविद गर्भं परथमं दध्र आपो यत्र देवाःसमपश्यन्त विश्वे ॥
कं सविद गर्भं परथमं दध्र आपो यत्र देवाःसमपश्यन्त विश्वे ॥
तमिद गर्भं परथमं दध्र आपो यत्र देवाःसमगछन्त विश्वे |
तमिद गर्भं परथमं दध्र आपो यत्र देवाःसमगछन्त विश्वे
अजस्य नाभावध्येकमर्पितंयस्मिन विश्वानि भुवनानि तस्थुः ॥
अजस्य नाभावध्येकमर्पितंयस्मिन विश्वानि भुवनानि तस्थुः ॥


न तं विदाथ य इमा जजानायद युष्माकमन्तरम्बभूव |
न तं विदाथ य इमा जजानायद युष्माकमन्तरम्बभूव
नीहारेण पराव्र्ता जल्प्या चासुत्र्प उक्थशासश्चरन्ति ॥
नीहारेण पराव्र्ता जल्प्या चासुत्र्प उक्थशासश्चरन्ति ॥

१२:४२, २३ जनवरी २००६ इत्यस्य संस्करणं

चक्षुषः पिता मनसा हि धीरो घर्तमेने अजनन्नन्नमाने । यदेदन्ता अदद्र्हन्त पूर्व आदिद्द्यावाप्र्थिवी अप्रथेताम ॥ विश्वकर्मा विमना आद विहाया धाता विधाता परमोतसन्द्र्क । तेषामिष्टानि समिषा मदन्ति यत्रासप्तर्षीन पर एकमाहुः ॥ यो नः पिता जनिता यो विधाता धामानि वेद भुवनानिविश्वा । यो देवानां नामधा एक एव तं सम्प्रश्नम्भुवना यन्त्यन्या ॥

त आयजन्त दरविणं समस्मा रषयः पूर्वे जरितारो नभूना । असूर्ते सूर्ते रजसि निषत्ते ये भूतानिसमक्र्ण्वन्निमानि ॥ परो दिवा पर एना पर्थिव्या परो देवेभिरसुरैर्यदस्ति । कं सविद गर्भं परथमं दध्र आपो यत्र देवाःसमपश्यन्त विश्वे ॥ तमिद गर्भं परथमं दध्र आपो यत्र देवाःसमगछन्त विश्वे । अजस्य नाभावध्येकमर्पितंयस्मिन विश्वानि भुवनानि तस्थुः ॥

न तं विदाथ य इमा जजानायद युष्माकमन्तरम्बभूव । नीहारेण पराव्र्ता जल्प्या चासुत्र्प उक्थशासश्चरन्ति ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.८२&oldid=2246" इत्यस्माद् प्रतिप्राप्तम्