"ऋग्वेदः सूक्तं १०.५७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
मा पर गाम पथो वयं मा यज्ञादिन्द्र सोमिनः ।
मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः ।
मान्त सथुर्नो अरातयः
मान्त स्थुर्नो अरातयः ॥१॥
यो यज्ञस्य परसाधनस्तन्तुर्देवेष्वाततः
यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः
तमाहुतं नशीमहि
तमाहुतं नशीमहि ॥२॥
मनो नवा हुवामहे नाराशंसेन सोमेन ।
मनो न्वा हुवामहे नाराशंसेन सोमेन ।
पितॄणां चमन्मभिः
पितॄणां मन्मभिः ॥३॥
आ त एतु मनः पुनः क्रत्वे दक्षाय जीवसे ।

ज्योक्च सूर्यं दृशे ॥४॥
आ त एतु मनः पुनः करत्वे दक्षाय जीवसे ।
जयोक चसूर्यं दर्शे ॥
पुनर्नः पितरो मनो ददातु दैव्यो जनः ।
पुनर्नः पितरो मनो ददातु दैव्यो जनः ।
जीवं व्रातं सचेमहि ॥५॥
जीवं वरातंसचेमहि ॥
वयं सोम वरते तव मनस्तनूषु बिभ्रतः ।
वयं सोम व्रते तव मनस्तनूषु बिभ्रतः ।
परजावन्तः सचेमहि
प्रजावन्तः सचेमहि ॥६॥

</pre>
</pre>
</div>
</div>

१४:०८, १४ फेब्रवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १०.५७


मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः ।
मान्त स्थुर्नो अरातयः ॥१॥
यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः ।
तमाहुतं नशीमहि ॥२॥
मनो न्वा हुवामहे नाराशंसेन सोमेन ।
पितॄणां च मन्मभिः ॥३॥
आ त एतु मनः पुनः क्रत्वे दक्षाय जीवसे ।
ज्योक्च सूर्यं दृशे ॥४॥
पुनर्नः पितरो मनो ददातु दैव्यो जनः ।
जीवं व्रातं सचेमहि ॥५॥
वयं सोम व्रते तव मनस्तनूषु बिभ्रतः ।
प्रजावन्तः सचेमहि ॥६॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.५७&oldid=2048" इत्यस्माद् प्रतिप्राप्तम्