"ऋग्वेदः सूक्तं १०.५७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann regex १० : regexp
(लघु) Yann १० : replace
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|}}
{{Rig Veda|१०}}


<div class="verse">
<div class="verse">

०७:१७, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १०.५७


मा पर गाम पथो वयं मा यज्ञादिन्द्र सोमिनः ।
मान्त सथुर्नो अरातयः ॥
यो यज्ञस्य परसाधनस्तन्तुर्देवेष्वाततः ।
तमाहुतं नशीमहि ॥
मनो नवा हुवामहे नाराशंसेन सोमेन ।
पितॄणां चमन्मभिः ॥

आ त एतु मनः पुनः करत्वे दक्षाय जीवसे ।
जयोक चसूर्यं दर्शे ॥
पुनर्नः पितरो मनो ददातु दैव्यो जनः ।
जीवं वरातंसचेमहि ॥
वयं सोम वरते तव मनस्तनूषु बिभ्रतः ।
परजावन्तः सचेमहि ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.५७&oldid=2046" इत्यस्माद् प्रतिप्राप्तम्