"ऋग्वेदः सूक्तं १०.५७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १: पङ्क्तिः १:
मा पर गाम पथो वयं मा यज्ञादिन्द्र सोमिनः |
मा पर गाम पथो वयं मा यज्ञादिन्द्र सोमिनः |
मान्त सथुर्नो अरातयः ||
मान्त सथुर्नो अरातयः
यो यज्ञस्य परसाधनस्तन्तुर्देवेष्वाततः |
यो यज्ञस्य परसाधनस्तन्तुर्देवेष्वाततः |
तमाहुतं नशीमहि ||
तमाहुतं नशीमहि
मनो नवा हुवामहे नाराशंसेन सोमेन |
मनो नवा हुवामहे नाराशंसेन सोमेन |
पितॄणां चमन्मभिः ||
पितॄणां चमन्मभिः


आ त एतु मनः पुनः करत्वे दक्षाय जीवसे |
आ त एतु मनः पुनः करत्वे दक्षाय जीवसे |
जयोक चसूर्यं दर्शे ||
जयोक चसूर्यं दर्शे
पुनर्नः पितरो मनो ददातु दैव्यो जनः |
पुनर्नः पितरो मनो ददातु दैव्यो जनः |
जीवं वरातंसचेमहि ||
जीवं वरातंसचेमहि
वयं सोम वरते तव मनस्तनूषु बिभ्रतः |
वयं सोम वरते तव मनस्तनूषु बिभ्रतः |
परजावन्तः सचेमहि ||
परजावन्तः सचेमहि

११:५४, २३ जनवरी २००६ इत्यस्य संस्करणं

मा पर गाम पथो वयं मा यज्ञादिन्द्र सोमिनः | मान्त सथुर्नो अरातयः ॥ यो यज्ञस्य परसाधनस्तन्तुर्देवेष्वाततः | तमाहुतं नशीमहि ॥ मनो नवा हुवामहे नाराशंसेन सोमेन | पितॄणां चमन्मभिः ॥

आ त एतु मनः पुनः करत्वे दक्षाय जीवसे | जयोक चसूर्यं दर्शे ॥ पुनर्नः पितरो मनो ददातु दैव्यो जनः | जीवं वरातंसचेमहि ॥ वयं सोम वरते तव मनस्तनूषु बिभ्रतः | परजावन्तः सचेमहि ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.५७&oldid=2043" इत्यस्माद् प्रतिप्राप्तम्