"ऋग्वेदः सूक्तं १.२०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः ४३: पङ्क्तिः ४३:
अ॒यं दे॒वाय॒ जन्म॑ने॒ स्तोमो॒ विप्रे॑भिरास॒या ।
अ॒यं दे॒वाय॒ जन्म॑ने॒ स्तोमो॒ विप्रे॑भिरास॒या ।


अका॑रि रत्न॒धात॑मः
अका॑रि रत्न॒धात॑मः ॥१

अ॒यम् । दे॒वाय॑ । जन्म॑ने । स्तोमः॑ । विप्रे॑भिः । आ॒स॒या ।

अका॑रि । र॒त्न॒ऽधात॑मः ॥१

अयम् । देवाय । जन्मने । स्तोमः । विप्रेभिः । आसया ।

अकारि । रत्नऽधातमः ॥१



य इन्द्रा॑य वचो॒युजा॑ तत॒क्षुर्मन॑सा॒ हरी॑ ।
य इन्द्रा॑य वचो॒युजा॑ तत॒क्षुर्मन॑सा॒ हरी॑ ।


शमी॑भिर्य॒ज्ञमा॑शत
शमी॑भिर्य॒ज्ञमा॑शत ॥२

ये । इन्द्रा॑य । व॒चः॒ऽयुजा॑ । त॒त॒क्षुः । मन॑सा । हरी॒ इति॑ ।

शमी॑भिः । य॒ज्ञम् । आ॒श॒त॒ ॥२

ये । इन्द्राय । वचःऽयुजा । ततक्षुः । मनसा । हरी इति ।

शमीभिः । यज्ञम् । आशत ॥२



तक्ष॒न्नास॑त्याभ्यां॒ परि॑ज्मानं सु॒खं रथ॑म् ।
तक्ष॒न्नास॑त्याभ्यां॒ परि॑ज्मानं सु॒खं रथ॑म् ।


तक्ष॑न्धे॒नुं स॑ब॒र्दुघा॑म्
तक्ष॑न्धे॒नुं स॑ब॒र्दुघा॑म् ॥३

तक्ष॑न् । नास॑त्याभ्याम् । परि॑ऽज्मानम् । सु॒ऽखम् । रथ॑म् ।

तक्ष॑न् । धे॒नुम् । स॒बः॒ऽदुघा॑म् ॥३

तक्षन् । नासत्याभ्याम् । परिऽज्मानम् । सुऽखम् । रथम् ।

तक्षन् । धेनुम् । सबःऽदुघाम् ॥३



युवा॑ना पि॒तरा॒ पुन॑ः स॒त्यम॑न्त्रा ऋजू॒यव॑ः ।
युवा॑ना पि॒तरा॒ पुन॑ः स॒त्यम॑न्त्रा ऋजू॒यव॑ः ।


ऋ॒भवो॑ वि॒ष्ट्य॑क्रत
ऋ॒भवो॑ वि॒ष्ट्य॑क्रत ॥४

युवा॑ना । पि॒तरा॑ । पुन॒रिति॑ । स॒त्यऽम॑न्त्राः । ऋ॒जु॒ऽयवः॑ ।

ऋ॒भवः॑ । वि॒ष्टी । अ॒क्र॒त॒ ॥४

युवाना । पितरा । पुनरिति । सत्यऽमन्त्राः । ऋजुऽयवः ।

ऋभवः । विष्टी । अक्रत ॥४



सं वो॒ मदा॑सो अग्म॒तेन्द्रे॑ण च म॒रुत्व॑ता ।
सं वो॒ मदा॑सो अग्म॒तेन्द्रे॑ण च म॒रुत्व॑ता ।


आ॒दि॒त्येभि॑श्च॒ राज॑भिः
आ॒दि॒त्येभि॑श्च॒ राज॑भिः ॥५

सम् । वः॒ । मदा॑सः । अ॒ग्म॒त॒ । इन्द्रे॑ण । च॒ । म॒रुत्व॑ता ।

आ॒दि॒त्येभिः॑ । च॒ । राज॑ऽभिः ॥५

सम् । वः । मदासः । अग्मत । इन्द्रेण । च । मरुत्वता ।

आदित्येभिः । च । राजऽभिः ॥५



उ॒त त्यं च॑म॒सं नवं॒ त्वष्टु॑र्दे॒वस्य॒ निष्कृ॑तम् ।
उ॒त त्यं च॑म॒सं नवं॒ त्वष्टु॑र्दे॒वस्य॒ निष्कृ॑तम् ।


अक॑र्त च॒तुर॒ः पुन॑ः
अक॑र्त च॒तुर॒ः पुन॑ः ॥६

उ॒त । त्यम् । च॒म॒सम् । नव॑म् । त्वष्टुः॑ । दे॒वस्य॑ । निःऽकृ॑तम् ।

अक॑र्त । च॒तुरः॑ । पुन॒रिति॑ ॥६

उत । त्यम् । चमसम् । नवम् । त्वष्टुः । देवस्य । निःऽकृतम् ।

अकर्त । चतुरः । पुनरिति ॥६



ते नो॒ रत्ना॑नि धत्तन॒ त्रिरा साप्ता॑नि सुन्व॒ते ।
ते नो॒ रत्ना॑नि धत्तन॒ त्रिरा साप्ता॑नि सुन्व॒ते ।


एक॑मेकं सुश॒स्तिभि॑ः
एक॑मेकं सुश॒स्तिभि॑ः ॥७

ते । नः॒ । रत्ना॑नि । ध॒त्त॒न॒ । त्रिः । आ । साप्ता॑नि । सु॒न्व॒ते ।

एक॑म्ऽएकम् । सु॒श॒स्तिऽभिः॑ ॥७

ते । नः । रत्नानि । धत्तन । त्रिः । आ । साप्तानि । सुन्वते ।

एकम्ऽएकम् । सुशस्तिऽभिः ॥७



अधा॑रयन्त॒ वह्न॒योऽभ॑जन्त सुकृ॒त्यया॑ ।
अधा॑रयन्त॒ वह्न॒योऽभ॑जन्त सुकृ॒त्यया॑ ।


भा॒गं दे॒वेषु॑ य॒ज्ञिय॑म्
भा॒गं दे॒वेषु॑ य॒ज्ञिय॑म् ॥८

अधा॑रयन्त । वह्न॑यः । अभ॑जन्त । सु॒ऽकृ॒त्यया॑ ।

भा॒गम् । दे॒वेषु॑ । य॒ज्ञिय॑म् ॥८

अधारयन्त । वह्नयः । अभजन्त । सुऽकृत्यया ।


भागम् । देवेषु । यज्ञियम् ॥८


}}
}}

१४:३०, ११ जून् २०१९ इत्यस्य संस्करणं

← सूक्तं १.१९ ऋग्वेदः - मण्डल १
सूक्तं १.२०
मेधातिथिः काण्वः
सूक्तं १.२१ →
दे. इन्द्राग्नी। गायत्री


अयं देवाय जन्मने स्तोमो विप्रेभिरासया ।
अकारि रत्नधातमः ॥१॥
य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी ।
शमीभिर्यज्ञमाशत ॥२॥
तक्षन्नासत्याभ्यां परिज्मानं सुखं रथम् ।
तक्षन्धेनुं सबर्दुघाम् ॥३॥
युवाना पितरा पुनः सत्यमन्त्रा ऋजूयवः ।
ऋभवो विष्ट्यक्रत ॥४॥
सं वो मदासो अग्मतेन्द्रेण च मरुत्वता ।
आदित्येभिश्च राजभिः ॥५॥
उत त्यं चमसं नवं त्वष्टुर्देवस्य निष्कृतम् ।
अकर्त चतुरः पुनः ॥६॥
ते नो रत्नानि धत्तन त्रिरा साप्तानि सुन्वते ।
एकमेकं सुशस्तिभिः ॥७॥
अधारयन्त वह्नयोऽभजन्त सुकृत्यया ।
भागं देवेषु यज्ञियम् ॥८॥

सायणभाष्यम्

।। श्रीगणेशाय नमः ।।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।।

अथ प्रथमाष्टके द्वितीयोऽध्याय आरभ्यते । तत्र ' अयं देवाय ' इत्यष्टर्चं सूक्तम् । तस्य ऋषि- च्छन्दसी पूर्ववत् । ऋभुदेवताकत्वमनुक्रम्यते' अयमष्टावार्भवम् ' इति । विनियोगस्तु सूक्तस्य लैङ्गिकः स्मार्तो वा द्रष्टव्यः । व्यूढस्य प्रथमे छन्दोमे वैश्वदेवशस्त्रे ' अयं देवाय जन्मने ' इति आर्भवस्तृचः । ' अथ च्छन्दोमाः ' इति खण्डे सूत्रितम्-' अभित्वा देव सवितः प्रेतां यज्ञस्य शंभुवायं देवाय जन्मन इति तृचाः ' ( आश्व. श्रौ. ८. ९) इति ।।

अ॒यं दे॒वाय॒ जन्म॑ने॒ स्तोमो॒ विप्रे॑भिरास॒या ।

अका॑रि रत्न॒धात॑मः ॥१

अ॒यम् । दे॒वाय॑ । जन्म॑ने । स्तोमः॑ । विप्रे॑भिः । आ॒स॒या ।

अका॑रि । र॒त्न॒ऽधात॑मः ॥१

अयम् । देवाय । जन्मने । स्तोमः । विप्रेभिः । आसया ।

अकारि । रत्नऽधातमः ॥१


य इन्द्रा॑य वचो॒युजा॑ तत॒क्षुर्मन॑सा॒ हरी॑ ।

शमी॑भिर्य॒ज्ञमा॑शत ॥२

ये । इन्द्रा॑य । व॒चः॒ऽयुजा॑ । त॒त॒क्षुः । मन॑सा । हरी॒ इति॑ ।

शमी॑भिः । य॒ज्ञम् । आ॒श॒त॒ ॥२

ये । इन्द्राय । वचःऽयुजा । ततक्षुः । मनसा । हरी इति ।

शमीभिः । यज्ञम् । आशत ॥२


तक्ष॒न्नास॑त्याभ्यां॒ परि॑ज्मानं सु॒खं रथ॑म् ।

तक्ष॑न्धे॒नुं स॑ब॒र्दुघा॑म् ॥३

तक्ष॑न् । नास॑त्याभ्याम् । परि॑ऽज्मानम् । सु॒ऽखम् । रथ॑म् ।

तक्ष॑न् । धे॒नुम् । स॒बः॒ऽदुघा॑म् ॥३

तक्षन् । नासत्याभ्याम् । परिऽज्मानम् । सुऽखम् । रथम् ।

तक्षन् । धेनुम् । सबःऽदुघाम् ॥३


युवा॑ना पि॒तरा॒ पुन॑ः स॒त्यम॑न्त्रा ऋजू॒यव॑ः ।

ऋ॒भवो॑ वि॒ष्ट्य॑क्रत ॥४

युवा॑ना । पि॒तरा॑ । पुन॒रिति॑ । स॒त्यऽम॑न्त्राः । ऋ॒जु॒ऽयवः॑ ।

ऋ॒भवः॑ । वि॒ष्टी । अ॒क्र॒त॒ ॥४

युवाना । पितरा । पुनरिति । सत्यऽमन्त्राः । ऋजुऽयवः ।

ऋभवः । विष्टी । अक्रत ॥४


सं वो॒ मदा॑सो अग्म॒तेन्द्रे॑ण च म॒रुत्व॑ता ।

आ॒दि॒त्येभि॑श्च॒ राज॑भिः ॥५

सम् । वः॒ । मदा॑सः । अ॒ग्म॒त॒ । इन्द्रे॑ण । च॒ । म॒रुत्व॑ता ।

आ॒दि॒त्येभिः॑ । च॒ । राज॑ऽभिः ॥५

सम् । वः । मदासः । अग्मत । इन्द्रेण । च । मरुत्वता ।

आदित्येभिः । च । राजऽभिः ॥५


उ॒त त्यं च॑म॒सं नवं॒ त्वष्टु॑र्दे॒वस्य॒ निष्कृ॑तम् ।

अक॑र्त च॒तुर॒ः पुन॑ः ॥६

उ॒त । त्यम् । च॒म॒सम् । नव॑म् । त्वष्टुः॑ । दे॒वस्य॑ । निःऽकृ॑तम् ।

अक॑र्त । च॒तुरः॑ । पुन॒रिति॑ ॥६

उत । त्यम् । चमसम् । नवम् । त्वष्टुः । देवस्य । निःऽकृतम् ।

अकर्त । चतुरः । पुनरिति ॥६


ते नो॒ रत्ना॑नि धत्तन॒ त्रिरा साप्ता॑नि सुन्व॒ते ।

एक॑मेकं सुश॒स्तिभि॑ः ॥७

ते । नः॒ । रत्ना॑नि । ध॒त्त॒न॒ । त्रिः । आ । साप्ता॑नि । सु॒न्व॒ते ।

एक॑म्ऽएकम् । सु॒श॒स्तिऽभिः॑ ॥७

ते । नः । रत्नानि । धत्तन । त्रिः । आ । साप्तानि । सुन्वते ।

एकम्ऽएकम् । सुशस्तिऽभिः ॥७


अधा॑रयन्त॒ वह्न॒योऽभ॑जन्त सुकृ॒त्यया॑ ।

भा॒गं दे॒वेषु॑ य॒ज्ञिय॑म् ॥८

अधा॑रयन्त । वह्न॑यः । अभ॑जन्त । सु॒ऽकृ॒त्यया॑ ।

भा॒गम् । दे॒वेषु॑ । य॒ज्ञिय॑म् ॥८

अधारयन्त । वह्नयः । अभजन्त । सुऽकृत्यया ।

भागम् । देवेषु । यज्ञियम् ॥८


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.२०&oldid=204260" इत्यस्माद् प्रतिप्राप्तम्