"ऋग्वेदः सूक्तं १०.४६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १: पङ्क्तिः १:
पर होता जातो महान नभोविन नर्षद्वा सीददपामुपस्थे |
पर होता जातो महान नभोविन नर्षद्वा सीददपामुपस्थे
दधिर्यो धायि स ते वयांसि यन्ता वसूनि विधतेतनूपाः ॥
दधिर्यो धायि स ते वयांसि यन्ता वसूनि विधतेतनूपाः ॥
इमं विधन्तो अपां सधस्थे पशुं न नष्टं पदैरनु गमन |
इमं विधन्तो अपां सधस्थे पशुं न नष्टं पदैरनु गमन
गुहा चतन्तमुशिजो नमोभिरिछन्तो धीराभ्र्गवो.अविन्दन ॥
गुहा चतन्तमुशिजो नमोभिरिछन्तो धीराभ्र्गवो.अविन्दन ॥
इमं तरितो भूर्यविन्ददिछन वैभूवसो मूर्धन्यघ्न्यायाः |
इमं तरितो भूर्यविन्ददिछन वैभूवसो मूर्धन्यघ्न्यायाः
स शेव्र्धो जात आ हर्म्येषु नाभिर्युवाभवति रोचनस्य ॥
स शेव्र्धो जात आ हर्म्येषु नाभिर्युवाभवति रोचनस्य ॥


मन्द्रं होतारमुशिजो नमोभिः पराञ्चं यज्ञं नेतारमध्वराणाम |
मन्द्रं होतारमुशिजो नमोभिः पराञ्चं यज्ञं नेतारमध्वराणाम
विशामक्र्ण्वन्नरतिं पावकं हव्यवाहन्दधतो मानुषेषु ॥
विशामक्र्ण्वन्नरतिं पावकं हव्यवाहन्दधतो मानुषेषु ॥
पर भूर्जयन्तं महां विपोधां मूरा अमूरं पुरान्दर्माणम |
पर भूर्जयन्तं महां विपोधां मूरा अमूरं पुरान्दर्माणम
नयन्तो गर्भं वनां धियं धुर्हिरिश्मश्रुं नार्वाणं धनर्चम ॥
नयन्तो गर्भं वनां धियं धुर्हिरिश्मश्रुं नार्वाणं धनर्चम ॥
नि पस्त्यासु तरित सतभूयन परिवीतो योनौ सीददन्तः |
नि पस्त्यासु तरित सतभूयन परिवीतो योनौ सीददन्तः
अतः संग्र्भ्या विशां दमूना विधर्मणायन्त्रैरीयतेनॄन ॥
अतः संग्र्भ्या विशां दमूना विधर्मणायन्त्रैरीयतेनॄन ॥


अस्याजरासो दमामरित्रा अर्चद्धूमासो अग्नयः पावकाः |
अस्याजरासो दमामरित्रा अर्चद्धूमासो अग्नयः पावकाः
शवितीचयः शवात्रासो भुरण्यवो वनर्षदो वायवो नसोमाः ॥
शवितीचयः शवात्रासो भुरण्यवो वनर्षदो वायवो नसोमाः ॥
पर जिह्वया भरते वेपो अग्निः पर वयुनानि चेतसाप्र्थिव्याः |
पर जिह्वया भरते वेपो अग्निः पर वयुनानि चेतसाप्र्थिव्याः
तमायवः शुचयन्तं पावकं मन्द्रंहोतारं दधिरे यजिष्ठम ॥
तमायवः शुचयन्तं पावकं मन्द्रंहोतारं दधिरे यजिष्ठम ॥
दयावा यमग्निं पर्थिवी जनिष्टामापस्त्वष्टा भर्गवोयं सहोभिः |
दयावा यमग्निं पर्थिवी जनिष्टामापस्त्वष्टा भर्गवोयं सहोभिः
ईळेन्यं परथमं मातरिश्वा देवास्ततक्षुर्मनवे यजत्रम ॥
ईळेन्यं परथमं मातरिश्वा देवास्ततक्षुर्मनवे यजत्रम ॥


यं तवा देवा दधिरे हव्यवाहं पुरुस्प्र्हो मानुषासोयजत्रम |
यं तवा देवा दधिरे हव्यवाहं पुरुस्प्र्हो मानुषासोयजत्रम
स यामन्नग्ने सतुवते वयो धाः पर देवयन्यशसः सं हि पूर्वीः ॥
स यामन्नग्ने सतुवते वयो धाः पर देवयन्यशसः सं हि पूर्वीः ॥

१२:४०, २३ जनवरी २००६ इत्यस्य संस्करणं

पर होता जातो महान नभोविन नर्षद्वा सीददपामुपस्थे । दधिर्यो धायि स ते वयांसि यन्ता वसूनि विधतेतनूपाः ॥ इमं विधन्तो अपां सधस्थे पशुं न नष्टं पदैरनु गमन । गुहा चतन्तमुशिजो नमोभिरिछन्तो धीराभ्र्गवो.अविन्दन ॥ इमं तरितो भूर्यविन्ददिछन वैभूवसो मूर्धन्यघ्न्यायाः । स शेव्र्धो जात आ हर्म्येषु नाभिर्युवाभवति रोचनस्य ॥

मन्द्रं होतारमुशिजो नमोभिः पराञ्चं यज्ञं नेतारमध्वराणाम । विशामक्र्ण्वन्नरतिं पावकं हव्यवाहन्दधतो मानुषेषु ॥ पर भूर्जयन्तं महां विपोधां मूरा अमूरं पुरान्दर्माणम । नयन्तो गर्भं वनां धियं धुर्हिरिश्मश्रुं नार्वाणं धनर्चम ॥ नि पस्त्यासु तरित सतभूयन परिवीतो योनौ सीददन्तः । अतः संग्र्भ्या विशां दमूना विधर्मणायन्त्रैरीयतेनॄन ॥

अस्याजरासो दमामरित्रा अर्चद्धूमासो अग्नयः पावकाः । शवितीचयः शवात्रासो भुरण्यवो वनर्षदो वायवो नसोमाः ॥ पर जिह्वया भरते वेपो अग्निः पर वयुनानि चेतसाप्र्थिव्याः । तमायवः शुचयन्तं पावकं मन्द्रंहोतारं दधिरे यजिष्ठम ॥ दयावा यमग्निं पर्थिवी जनिष्टामापस्त्वष्टा भर्गवोयं सहोभिः । ईळेन्यं परथमं मातरिश्वा देवास्ततक्षुर्मनवे यजत्रम ॥

यं तवा देवा दधिरे हव्यवाहं पुरुस्प्र्हो मानुषासोयजत्रम । स यामन्नग्ने सतुवते वयो धाः पर देवयन्यशसः सं हि पूर्वीः ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.४६&oldid=1956" इत्यस्माद् प्रतिप्राप्तम्