"ऋग्वेदः सूक्तं १०.३६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
उषासानक्ता बर्हती सुपेशसा दयावाक्षामा वरुणोमित्रो अर्यमा ।
उषासानक्ता बृहती सुपेशसा द्यावाक्षामा वरुणो मित्रो अर्यमा ।
इन्द्रं हुवे मरुतः पर्वतानप आदित्यान्द्यावाप्र्थिवी अपः सवः
इन्द्रं हुवे मरुतः पर्वताँ अप आदित्यान्द्यावापृथिवी अपः स्वः ॥१॥
द्यौश्च नः पृथिवी च प्रचेतस ऋतावरी रक्षतामंहसो रिषः ।
दयौश्च नः पर्थिवी च परचेतस रतावरी रक्षतामंहसोरिषः ।
मा दुर्विदत्रा निरतिर्न ईशत तद देवानामवोद्या वर्णीमहे
मा दुर्विदत्रा निरृतिर्न ईशत तद्देवानामवो अद्या वृणीमहे ॥२॥
विश्वस्मान नो अदितिः पात्वंहसो माता मित्रस्य वरुणस्यरेवतः
विश्वस्मान्नो अदितिः पात्वंहसो माता मित्रस्य वरुणस्य रेवतः
स्वर्वज्ज्योतिरवृकं नशीमहि तद्देवानामवो अद्या वृणीमहे ॥३॥
सवर्वज्ज्योतिरव्र्कं नशीमहि तद देवानां ... ॥
ग्रावा वदन्नप रक्षांसि सेधतु दुष्वप्न्यं निरृतिं विश्वमत्रिणम्
आदित्यं शर्म मरुतामशीमहि तद्देवानामवो अद्या वृणीमहे ॥४॥
एन्द्रो बर्हिः सीदतु पिन्वतामिळा बृहस्पतिः सामभिरृक्वो अर्चतु ।
सुप्रकेतं जीवसे मन्म धीमहि तद्देवानामवो अद्या वृणीमहे ॥५॥
दिविस्पृशं यज्ञमस्माकमश्विना जीराध्वरं कृणुतं सुम्नमिष्टये
प्राचीनरश्मिमाहुतं घृतेन तद्देवानामवो अद्या वृणीमहे ॥६॥
उप ह्वये सुहवं मारुतं गणं पावकमृष्वं सख्याय शम्भुवम् ।
रायस्पोषं सौश्रवसाय धीमहि तद्देवानामवो अद्या वृणीमहे ॥७॥
अपां पेरुं जीवधन्यं भरामहे देवाव्यं सुहवमध्वरश्रियम्
सुरश्मिं सोममिन्द्रियं यमीमहि तद्देवानामवो अद्या वृणीमहे ॥८॥
सनेम तत्सुसनिता सनित्वभिर्वयं जीवा जीवपुत्रा अनागसः
ब्रह्मद्विषो विष्वगेनो भरेरत तद्देवानामवो अद्या वृणीमहे ॥९॥
ये स्था मनोर्यज्ञियास्ते शृणोतन यद्वो देवा ईमहे तद्ददातन
जैत्रं क्रतुं रयिमद्वीरवद्यशस्तद्देवानामवो अद्या वृणीमहे ॥१०॥
महदद्य महतामा वृणीमहेऽवो देवानां बृहतामनर्वणाम्
यथा वसु वीरजातं नशामहै तद्देवानामवो अद्या वृणीमहे ॥११॥
महो अग्नेः समिधानस्य शर्मण्यनागा मित्रे वरुणे स्वस्तये
श्रेष्ठे स्याम सवितुः सवीमनि तद्देवानामवो अद्या वृणीमहे ॥१२॥
ये सवितुः सत्यसवस्य विश्वे मित्रस्य व्रते वरुणस्य देवाः
ते सौभगं वीरवद्गोमदप्नो दधातन द्रविणं चित्रमस्मे ॥१३॥
सविता पश्चातात्सविता पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् ।
सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घमायुः ॥१४॥


गरावा वदन्नप रक्षांसि सेधतु दुष्वप्न्यं निरतिंविश्वमत्रिणम
आदित्यं शर्म मरुतामशीमहि तद्देवानां ...
एन्द्रो बर्हिः सीदतु पिन्वतामिळा बर्हस्पतिः सामभिरकवो अर्चतु ।
सुप्रकेतं जीवसे मन्म धीमहि तद्देवानां ...
दिविस्प्र्शं यज्ञमस्माकमश्विना जीराध्वरं कर्णुतंसुम्नमिष्टये
पराचीनरश्मिमाहुतं घर्तेन तद्देवानां ... ॥

उप हवये सुहवं मारुतं गणं पावकं रष्वं सख्यायशम्भुवम ।
रायस पोषं सौश्रवसाय धीमहि तद्देवानां ... ॥
अपां पेरुं जीवधन्यं भरामहे देवाव्यं सुहवमध्वरश्रियम
सुरश्मिं सोममिन्द्रियं यमीमहि तद्देवानां ...
सनेम तत सुसनिता सनित्वभिर्वयं जीवा जीवपुत्रानागसः
बरह्मद्विषो विष्वगेनो भरेरत तद्देवानां ... ॥

ये सथा मनोर्यज्ञियास्ते शर्णोतन यद वो देवा ईमहेतद ददातन
जैत्रं करतुं रयिमद वीरवद यशस्तद्देवानां ... ॥
महदद्य महतामा वर्णीमहे.अवो देवानां बर्हतामनर्वणाम
यथा वसु वीरजातं नशामहै तद्देवानां ...
महो अग्नेः समिधानस्य शर्मण्यनागा मित्रे वरुणेस्वस्तये
शरेष्ठे सयाम सवितुः सवीमनि तद्देवानां ... ॥

ये सवितुः सत्यसवस्य विश्वे मित्रस्य वरते वरुणस्यदेवाः
ते सौभगं वीरवद गोमदप्नो दधातनद्रविणं चित्रमस्मे ॥
सविता पश्चातात सविता पुरस्तात सवितोत्तरात्तात्सविताधरात्तात ।
सविता नः सुवतु सर्वतातिं सविता नोरासतां दीर्घमयुः
</pre>
</pre>
</div>
</div>

२०:२३, १३ फेब्रवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १०.३६


उषासानक्ता बृहती सुपेशसा द्यावाक्षामा वरुणो मित्रो अर्यमा ।
इन्द्रं हुवे मरुतः पर्वताँ अप आदित्यान्द्यावापृथिवी अपः स्वः ॥१॥
द्यौश्च नः पृथिवी च प्रचेतस ऋतावरी रक्षतामंहसो रिषः ।
मा दुर्विदत्रा निरृतिर्न ईशत तद्देवानामवो अद्या वृणीमहे ॥२॥
विश्वस्मान्नो अदितिः पात्वंहसो माता मित्रस्य वरुणस्य रेवतः ।
स्वर्वज्ज्योतिरवृकं नशीमहि तद्देवानामवो अद्या वृणीमहे ॥३॥
ग्रावा वदन्नप रक्षांसि सेधतु दुष्वप्न्यं निरृतिं विश्वमत्रिणम् ।
आदित्यं शर्म मरुतामशीमहि तद्देवानामवो अद्या वृणीमहे ॥४॥
एन्द्रो बर्हिः सीदतु पिन्वतामिळा बृहस्पतिः सामभिरृक्वो अर्चतु ।
सुप्रकेतं जीवसे मन्म धीमहि तद्देवानामवो अद्या वृणीमहे ॥५॥
दिविस्पृशं यज्ञमस्माकमश्विना जीराध्वरं कृणुतं सुम्नमिष्टये ।
प्राचीनरश्मिमाहुतं घृतेन तद्देवानामवो अद्या वृणीमहे ॥६॥
उप ह्वये सुहवं मारुतं गणं पावकमृष्वं सख्याय शम्भुवम् ।
रायस्पोषं सौश्रवसाय धीमहि तद्देवानामवो अद्या वृणीमहे ॥७॥
अपां पेरुं जीवधन्यं भरामहे देवाव्यं सुहवमध्वरश्रियम् ।
सुरश्मिं सोममिन्द्रियं यमीमहि तद्देवानामवो अद्या वृणीमहे ॥८॥
सनेम तत्सुसनिता सनित्वभिर्वयं जीवा जीवपुत्रा अनागसः ।
ब्रह्मद्विषो विष्वगेनो भरेरत तद्देवानामवो अद्या वृणीमहे ॥९॥
ये स्था मनोर्यज्ञियास्ते शृणोतन यद्वो देवा ईमहे तद्ददातन ।
जैत्रं क्रतुं रयिमद्वीरवद्यशस्तद्देवानामवो अद्या वृणीमहे ॥१०॥
महदद्य महतामा वृणीमहेऽवो देवानां बृहतामनर्वणाम् ।
यथा वसु वीरजातं नशामहै तद्देवानामवो अद्या वृणीमहे ॥११॥
महो अग्नेः समिधानस्य शर्मण्यनागा मित्रे वरुणे स्वस्तये ।
श्रेष्ठे स्याम सवितुः सवीमनि तद्देवानामवो अद्या वृणीमहे ॥१२॥
ये सवितुः सत्यसवस्य विश्वे मित्रस्य व्रते वरुणस्य देवाः ।
ते सौभगं वीरवद्गोमदप्नो दधातन द्रविणं चित्रमस्मे ॥१३॥
सविता पश्चातात्सविता पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् ।
सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घमायुः ॥१४॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.३६&oldid=1880" इत्यस्माद् प्रतिप्राप्तम्