"पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
 
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
समस्यात्मकः

०७:१५, २४ डिसेम्बर् २०१८ समयस्य संस्करणम्

पुटपरिशीलयितुं काचित् समस्या अस्ति

काव्यमाला ।


श्रीरुद्रटप्रणीत

काव्यालङ्कारः

श्वेताम्बरजैनपण्डितनमिसाधुकृतटिप्पणसमेतः ।


प्रथमोऽध्यायः ।

निःशेषापि त्रिलोकी विनयपरतया संनमन्ती पुरस्ता (6.
द्यस्याद्विन्द्वसक्ताङ्गलिविमलनखादर्शसंक्रान्तदेहा । ! (13:1४)
निभतिस्थानलीना भयदभवमहारातिभीत्येव भाति

श्रीमान्नाभेयदेवः स भवतु भवतां शर्मणे कर्ममक्त ।
पूर्वमहामतिविरचितत्यनुसारेण किमपि रचयामि ।
संक्षिप्ततरं रुद्रटकाव्यालंकारटिप्पणकम् ॥

ह शास्त्रप्रकार: शिष्टस्थितिपालनार्थमविझेन शास्रसमास्यर्थे च प्रथममेव तावदणना य स्तुतिमाह--

अविरलविगलन्मदजलकपोलपालीनिलीनमधुपकुलः ।
उद्भिन्ननवश्मश्रुश्रेणिरिव गणाधिपेो जयति ॥ १ ॥

पणाधिपो विनायकेो जयति सर्वोत्कर्षेण वर्तते । कीदृशः । अविरलं धनं विगलका जलं दानाम्यु ययोस्त, अविरलविगलन्मदजले च ते कपेोलपाल्यौ च प्रशस्तकपोली पालीशब्दस्य समासे केशपाशवत्प्रशंसार्थत्वात् । तयोनिलीनं ४िटं मधुपकुलं भ्रम

 यस्य सोऽविरलविगलन्मदजलकपोलपालीनिलीनमधुपकुलः । अत उत्प्रेक्षते म्रोद्रता नया नृतना श्मश्रुश्रेणिर्मुखरोमसंस्थानविशेषो यस्य स उद्भिन्ननवश्म ण: स इव ।


 न्निस्तसंवत्सरीयैकादशशतकोद्भतभोजदवप्रणीते सरस्वतीकण्ठाभरणे “किं गीरि प्रति रुपा' इत्याद्या रुद्रटोकाः समुपलभ्यन्ते. तनैकादशशतकातप्राचीनो रुद्रट: मिमाधुरस्य प्रन्थस्य टिप्पणं १०६, मिते त्रिस्तसंवत्सरे रचितवानिति टिप्पणस ी स्थितात् ‘पमविंशतिसंयुक्तरेकादशसमाशतैः । विक्रमात्समतिक्रान्तै: प्रावृषीदं 4ितम् ।।' इत्यस्माच्छूोकाज्ज्ञायते. राजकीयसंप्रहान्तर्वर्तिनि तालपत्रलिखिते टिप्पण तैके तु पद्मप्ततिसंयुक्तरेकादशसमाशतैः’ इति पाठो वर्तते. अत्र तु छन्दोभङ्गः