"पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
पुटस्थितिःपुटस्थितिः
-
समस्यात्मकः
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ६: पङ्क्तिः ६:


{{c|श्वेताम्बरजैनपण्डितनमिसाधुकृतटिप्पणसमेतः ।}}
{{c|श्वेताम्बरजैनपण्डितनमिसाधुकृतटिप्पणसमेतः ।}}
{{rule|5em|align=center}}

{{c|प्रथमोऽध्यायः ।}}
{{c|प्रथमोऽध्यायः ।}}


पङ्क्तिः ३९: पङ्क्तिः ३९:
4ितम् ।।' इत्यस्माच्छूोकाज्ज्ञायते. राजकीयसंप्रहान्तर्वर्तिनि तालपत्रलिखिते टिप्पण
4ितम् ।।' इत्यस्माच्छूोकाज्ज्ञायते. राजकीयसंप्रहान्तर्वर्तिनि तालपत्रलिखिते टिप्पण
तैके तु पद्मप्ततिसंयुक्तरेकादशसमाशतैः’ इति पाठो वर्तते. अत्र तु छन्दोभङ्गः
तैके तु पद्मप्ततिसंयुक्तरेकादशसमाशतैः’ इति पाठो वर्तते. अत्र तु छन्दोभङ्गः
19
2

०७:१५, २४ डिसेम्बर् २०१८ इत्यस्य संस्करणं

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला ।


श्रीरुद्रटप्रणीत

काव्यालङ्कारः

श्वेताम्बरजैनपण्डितनमिसाधुकृतटिप्पणसमेतः ।


प्रथमोऽध्यायः ।

निःशेषापि त्रिलोकी विनयपरतया संनमन्ती पुरस्ता (6.
द्यस्याद्विन्द्वसक्ताङ्गलिविमलनखादर्शसंक्रान्तदेहा । ! (13:1४)
निभतिस्थानलीना भयदभवमहारातिभीत्येव भाति

श्रीमान्नाभेयदेवः स भवतु भवतां शर्मणे कर्ममक्त ।
पूर्वमहामतिविरचितत्यनुसारेण किमपि रचयामि ।
संक्षिप्ततरं रुद्रटकाव्यालंकारटिप्पणकम् ॥

ह शास्त्रप्रकार: शिष्टस्थितिपालनार्थमविझेन शास्रसमास्यर्थे च प्रथममेव तावदणना य स्तुतिमाह--

अविरलविगलन्मदजलकपोलपालीनिलीनमधुपकुलः ।
उद्भिन्ननवश्मश्रुश्रेणिरिव गणाधिपेो जयति ॥ १ ॥

पणाधिपो विनायकेो जयति सर्वोत्कर्षेण वर्तते । कीदृशः । अविरलं धनं विगलका जलं दानाम्यु ययोस्त, अविरलविगलन्मदजले च ते कपेोलपाल्यौ च प्रशस्तकपोली पालीशब्दस्य समासे केशपाशवत्प्रशंसार्थत्वात् । तयोनिलीनं ४िटं मधुपकुलं भ्रम

 यस्य सोऽविरलविगलन्मदजलकपोलपालीनिलीनमधुपकुलः । अत उत्प्रेक्षते म्रोद्रता नया नृतना श्मश्रुश्रेणिर्मुखरोमसंस्थानविशेषो यस्य स उद्भिन्ननवश्म ण: स इव ।


 न्निस्तसंवत्सरीयैकादशशतकोद्भतभोजदवप्रणीते सरस्वतीकण्ठाभरणे “किं गीरि प्रति रुपा' इत्याद्या रुद्रटोकाः समुपलभ्यन्ते. तनैकादशशतकातप्राचीनो रुद्रट: मिमाधुरस्य प्रन्थस्य टिप्पणं १०६, मिते त्रिस्तसंवत्सरे रचितवानिति टिप्पणस ी स्थितात् ‘पमविंशतिसंयुक्तरेकादशसमाशतैः । विक्रमात्समतिक्रान्तै: प्रावृषीदं 4ितम् ।।' इत्यस्माच्छूोकाज्ज्ञायते. राजकीयसंप्रहान्तर्वर्तिनि तालपत्रलिखिते टिप्पण तैके तु पद्मप्ततिसंयुक्तरेकादशसमाशतैः’ इति पाठो वर्तते. अत्र तु छन्दोभङ्गः