"अग्निपुराणम्/अध्यायः ५४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
अग्निपुराणम् using AWB
No edit summary
 
पङ्क्तिः १: पङ्क्तिः १:
{{अग्निपुराणम्}}
{{अग्निपुराणम्}}


===लिङ्गमानादिकथनम्===
लिङ्गमानादिकथनम्
<poem><span style="font-size: 14pt; line-height: 200%">
<poem>
भगवानुवाच
भगवानुवाच
वक्ष्याम्यन्यप्रकारेण लिङ्गमानादिकं श्रृणु।
वक्ष्याम्यन्यप्रकारेण लिङ्गमानादिकं श्रृणु।
वक्ष्ये लवणजं लिङ्गं घृतजं बुद्धिवर्द्धनम् ।। १।।
वक्ष्ये लवणजं लिङ्गं घृतजं बुद्धिवर्द्धनम् ।। १।।

भूतये वस्त्रलिङ्गन्तु लिङ्गन्तात्‌कालिकं विदुः।
भूतये वस्त्रलिङ्गन्तु लिङ्गन्तात्‌कालिकं विदुः।
पक्कापक्वं मृण्मयं स्यादपक्कात् पक्क्जं वरम् ।। २ ।।
पक्कापक्वं मृण्मयं स्यादपक्कात् पक्क्जं वरम् ।। २ ।।

ततो दारुमयं पुण्यं दारुजात् शैलजं वरम्।
ततो दारुमयं पुण्यं दारुजात् शैलजं वरम्।
शैलाद्वरं तु मुक्ताजं ततो लौहं सुवर्णजम् ।। ३ ।।
शैलाद्वरं तु मुक्ताजं ततो लौहं सुवर्णजम् ।। ३ ।।

राजतं कीर्त्तितं ताम्रं पैत्तलं भुक्तिमुक्तिदम्।
राजतं कीर्त्तितं ताम्रं पैत्तलं भुक्तिमुक्तिदम्।
रङ्गजं रसलिङ्गञ्च भुक्तिमुक्तिप्रदं वरम् ।। ४ ।।
रङ्गजं रसलिङ्गञ्च भुक्तिमुक्तिप्रदं वरम् ।। ४ ।।

रसजं रसलोहादिरत्नगर्भन्तु वर्धयेत्।
रसजं रसलोहादिरत्नगर्भन्तु वर्धयेत्।
मानादि नेष्टं सिद्धादि स्थापितेथ स्वयम्भुवि ।। ५ ।।
मानादि नेष्टं सिद्धादि स्थापितेथ स्वयम्भुवि ।। ५ ।।

वामे च स्वेच्छया तेषां पीठप्रासादकल्पना।
वामे च स्वेच्छया तेषां पीठप्रासादकल्पना।
पूजयेत् सूर्य्यविम्बस्थं दर्पणे प्रतिविम्बितम् ।। ६ ।।
पूजयेत् सूर्य्यविम्बस्थं दर्पणे प्रतिविम्बितम् ।। ६ ।।

पूज्यो हरस्तु सर्वत्र लिङ्गे पूर्णार्च्चनं भवेत्।
पूज्यो हरस्तु सर्वत्र लिङ्गे पूर्णार्च्चनं भवेत्।
हस्तोत्तरविधं शैलं दारुजं तद्वदेव हि ।। ७ ।।
हस्तोत्तरविधं शैलं दारुजं तद्वदेव हि ।। ७ ।।

चलमङ्गुलमानेन द्वारगर्भकरैः स्थितम् ।
चलमङ्गुलमानेन द्वारगर्भकरैः स्थितम् ।
अङ्गुलाद् गृहलिङ्गं स्याद्यावत् पञ्चदशाङ्गुलम् ।। ८ ।।
अङ्गुलाद् गृहलिङ्गं स्याद्यावत् पञ्चदशाङ्गुलम् ।। ८ ।।

द्वारमानात् त्रिसङ्ख्याकं नवधा गर्भमानतः।
द्वारमानात् त्रिसङ्ख्याकं नवधा गर्भमानतः।
नवधा गर्भमानेन लिङ्गन्धाम्नि च पूजयेत् ।। ९ ।।
नवधा गर्भमानेन लिङ्गन्धाम्नि च पूजयेत् ।। ९ ।।

एवं लिङ्गानि षट्‌त्रिंशत् ज्ञेयानि ज्येष्ठमानतः।
एवं लिङ्गानि षट्‌त्रिंशत् ज्ञेयानि ज्येष्ठमानतः।
मध्यमानेन षट्‌त्रिंशत् षट्‌त्रिशदधमेन च ।। १० ।।
मध्यमानेन षट्‌त्रिंशत् षट्‌त्रिशदधमेन च ।। १० ।।

इत्थमैक्येन लिङ्गानां शतमष्टोत्तरं भवेत्।
इत्थमैक्येन लिङ्गानां शतमष्टोत्तरं भवेत्।
एकाङ्गुलादिपञ्चान्तं कन्यसञ्चलमुच्यते ।। ११ ।।
एकाङ्गुलादिपञ्चान्तं कन्यसञ्चलमुच्यते ।। ११ ।।

षडादिदशपर्यन्तञ्चलं लिङ्गञ्च मध्यमम्।
षडादिदशपर्यन्तञ्चलं लिङ्गञ्च मध्यमम्।
एकादशाङ्गुलादि स्यात् ज्येष्ठं पञ्चदशान्तकम् ।। १२ ।।
एकादशाङ्गुलादि स्यात् ज्येष्ठं पञ्चदशान्तकम् ।। १२ ।।

षडङ्गुलं महारत्नै रत्नैरन्यैर्न्नवाङ्गुलम्।
षडङ्गुलं महारत्नै रत्नैरन्यैर्न्नवाङ्गुलम्।
रविभिर्हेमभारोत्थं लिङ्गं शेषैस्त्रिपञ्चभिः ।। १३ ।।
रविभिर्हेमभारोत्थं लिङ्गं शेषैस्त्रिपञ्चभिः ।। १३ ।।

षोडशांशे च वेदांशे युगं लुप्त्वोर्ध्वदेशतः।
षोडशांशे च वेदांशे युगं लुप्त्वोर्ध्वदेशतः।
द्वात्रिंशत्‌षोडशांशांश्च कोणयोस्तु विलोपयेत् ।। १४ ।।
द्वात्रिंशत्‌षोडशांशांश्च कोणयोस्तु विलोपयेत् ।। १४ ।।

चतुर्निवेशनात् कण्ठो विंशतिस्त्रियुगैस्तथा।
चतुर्निवेशनात् कण्ठो विंशतिस्त्रियुगैस्तथा।
पार्श्वाभ्यां तु विलुप्ताभ्यां चललिङ्गं भवेद्वरम् ।। १५ ।।
पार्श्वाभ्यां तु विलुप्ताभ्यां चललिङ्गं भवेद्वरम् ।। १५ ।।

धाम्नो युगर्त्तुनागांशैर्द्वारं हीनादितः क्रमात्।
धाम्नो युगर्त्तुनागांशैर्द्वारं हीनादितः क्रमात्।
लिङ्गद्वारोच्छयादर्वाग् भवेत् पादोनतः क्रमात् ।। १६ ।।
लिङ्गद्वारोच्छयादर्वाग् भवेत् पादोनतः क्रमात् ।। १६ ।।

गर्भार्द्धेनाधम लिङ्गं भूतांशैः स्यात् त्रिभिर्वरम्।
गर्भार्द्धेनाधम लिङ्गं भूतांशैः स्यात् त्रिभिर्वरम्।
तयोर्मध्ये च सूत्राणि सप्त सम्पातयेत् समम् ।। १७ ।।
तयोर्मध्ये च सूत्राणि सप्त सम्पातयेत् समम् ।। १७ ।।

एवं स्युर्नव सूत्राणि भूतसूत्रैश्च मध्यमम्।
एवं स्युर्नव सूत्राणि भूतसूत्रैश्च मध्यमम्।
द्व्यन्तरो वामवामश्च लिङ्गनां दीर्घता नव ।। १८ ।।
द्व्यन्तरो वामवामश्च लिङ्गनां दीर्घता नव ।। १८ ।।

हस्ताद्विवर्द्धते हस्तो यावत्स्युर्न्नव पाणयः।
हस्ताद्विवर्द्धते हस्तो यावत्स्युर्न्नव पाणयः।
हीनमध्योत्तमं लिङ्गं त्रिविधं त्रिविधात्मकम् ।। १९ ।।
हीनमध्योत्तमं लिङ्गं त्रिविधं त्रिविधात्मकम् ।। १९ ।।

एकैकलिङ्गमद्येषु त्रीणी च पादशः।
एकैकलिङ्गमद्येषु त्रीणी च पादशः।
लिङ्गानि घटयेद्धीमान् षटसु चाश्टोत्तरेषु च ।। २० ।।
लिङ्गानि घटयेद्धीमान् षटसु चाश्टोत्तरेषु च ।। २० ।।

स्थिरदीर्घप्रमेयात्तु द्वारगर्भकरात्मिका।
स्थिरदीर्घप्रमेयात्तु द्वारगर्भकरात्मिका।
भागेशञ्चाप्यमीशञ्च देवेज्यन्तुल्यसंज्ञितम् ।। २१ ।।
भागेशञ्चाप्यमीशञ्च देवेज्यन्तुल्यसंज्ञितम् ।। २१ ।।

चत्वारि लिङ्गरुपाणि विष्कम्बेण तु लक्षयेत्।
चत्वारि लिङ्गरुपाणि विष्कम्बेण तु लक्षयेत्।
दीर्घमायान्वितं कृत्वा लिङ्गं कुर्य्यात् त्रिरूपकम् ।। २२ ।।
दीर्घमायान्वितं कृत्वा लिङ्गं कुर्य्यात् त्रिरूपकम् ।। २२ ।।

चतुरष्टाष्टवृत्तञ्च तत्तवत्रयगुणात्मकम् ।
चतुरष्टाष्टवृत्तञ्च तत्तवत्रयगुणात्मकम् ।
लिङ्गानामीप्सितं दैर्ध्यं तेन कृत्वा ङ्गुलानि वै ।। २३ ।।
लिङ्गानामीप्सितं दैर्ध्यं तेन कृत्वा ङ्गुलानि वै ।। २३ ।।

ध्वजाद्यायैः सुरैर्भूतैः शिखिभिर्व्वा हरेत् कृतिम्।
ध्वजाद्यायैः सुरैर्भूतैः शिखिभिर्व्वा हरेत् कृतिम्।
तान्यङ्गुलानि चच्छेषं लक्षयेच्च शुभाशुभम् ।। २४ ।।
तान्यङ्गुलानि चच्छेषं लक्षयेच्च शुभाशुभम् ।। २४ ।।

ध्वजाद्या ध्वजसिंहेभवृषा श्रेष्ठाः परे शुभाः।
ध्वजाद्या ध्वजसिंहेभवृषा श्रेष्ठाः परे शुभाः।
खरेषु षड्‌जगान्धारपञ्चमाः शुभदायकाः ।। २५ ।।
खरेषु षड्‌जगान्धारपञ्चमाः शुभदायकाः ।। २५ ।।

भूतेषु च शूबा भूः स्यादग्निष्वाहवनीयकः।
भूतेषु च शूबा भूः स्यादग्निष्वाहवनीयकः।
उत्तायामस्य चार्द्धाशे नागांशैर्भाजिते क्रमात् ।। २६ ।।
उत्तायामस्य चार्द्धाशे नागांशैर्भाजिते क्रमात् ।। २६ ।।

रसभूतां शषष्ठांशत्र्यंशाधिकशरैर्भवेत्।
रसभूतां शषष्ठांशत्र्यंशाधिकशरैर्भवेत्।
आढ्यानाध्यसुरेज्यार्कतुल्यानाञ्चतुरस्रता ।। २७ ।।
आढ्यानाध्यसुरेज्यार्कतुल्यानाञ्चतुरस्रता ।। २७ ।।

पञ्चमं वर्द्धमानाख्यं व्यासान्नाहप्रवृद्धितः।
पञ्चमं वर्द्धमानाख्यं व्यासान्नाहप्रवृद्धितः।
द्विधा भेदा बहून्यत्र वक्ष्यन्ते विश्वकर्म्मतः ।। २८ ।।
द्विधा भेदा बहून्यत्र वक्ष्यन्ते विश्वकर्म्मतः ।। २८ ।।

आढ्यादीनां त्रिधा स्थौल्याद्यवधूतं तदष्यथ ।
आढ्यादीनां त्रिधा स्थौल्याद्यवधूतं तदष्यथ ।
त्रिधा हस्ताकज्जिनाख्यञ्च युक्तं सर्वसमेन च ।। २९
त्रिधा हस्ताकज्जिनाख्यञ्च युक्तं सर्वसमेन च ।। २९

पञ्चविंशतिलिङ्गानि नाद्ये देवार्च्चिते तथा।
पञ्चविंशतिलिङ्गानि नाद्ये देवार्च्चिते तथा।
पञ्चसप्तभिरेकत्वाज्जिनैर्भक्तैर्भवन्ति ।। ३० ।।
पञ्चसप्तभिरेकत्वाज्जिनैर्भक्तैर्भवन्ति ।। ३० ।।

चतुर्दशसहस्त्राणि चतुर्दशशतानि च।
चतुर्दशसहस्त्राणि चतुर्दशशतानि च।
एवमष्टाङऱ्गुलविस्तारो नवैककरगर्भतः ।। ३१
एवमष्टाङऱ्गुलविस्तारो नवैककरगर्भतः ।। ३१

तेषां कोणार्द्धकोणस्थैश्चिन्त्यात् कोणानि सूत्रकैः।
तेषां कोणार्द्धकोणस्थैश्चिन्त्यात् कोणानि सूत्रकैः।
विस्तारं मध्यतः कृत्वा स्थाप्यं वा मध्यतस्त्रयम् ।। ३२ ।।
विस्तारं मध्यतः कृत्वा स्थाप्यं वा मध्यतस्त्रयम् ।। ३२ ।।

विभागादूद्‌र्ध्वमष्टास्रो द्व्यष्टास्रः स्याच्छिवांशकः।
विभागादूद्‌र्ध्वमष्टास्रो द्व्यष्टास्रः स्याच्छिवांशकः।
पादाज्जान्तको ब्रह्मा नाभ्यन्तो विष्णुरित्यतः ।। ३३ ।।
पादाज्जान्तको ब्रह्मा नाभ्यन्तो विष्णुरित्यतः ।। ३३ ।।

मूद्‌र्ध्वान्तो भूतभागेशो व्यक्तेऽव्यक्ते च तद्वति।
मूद्‌र्ध्वान्तो भूतभागेशो व्यक्तेऽव्यक्ते च तद्वति।
पञ्चलिङ्गव्यवस्थायां शिरो वर्त्तुलमुच्यते ।। ३४ ।।
पञ्चलिङ्गव्यवस्थायां शिरो वर्त्तुलमुच्यते ।। ३४ ।।
छत्राभं कुक्कुटाभं वा बालेन्दुप्रतिमाकृतिः ।
छत्राभं कुक्कुटाभं वा बालेन्दुप्रतिमाकृतिः ।
एकैकस्य चतुर्भेदैः काम्यभेदात् फलं वदे ।। ३५ ।।
एकैकस्य चतुर्भेदैः काम्यभेदात् फलं वदे ।। ३५ ।।

लिङ्गमस्तकविस्तारं वसुभक्तन्तु कारयेत्।
लिङ्गमस्तकविस्तारं वसुभक्तन्तु कारयेत्।
आद्यभागं चतुर्द्धा तु विस्तारोच्छायतो भजेत् ।। ३६ ।।
आद्यभागं चतुर्द्धा तु विस्तारोच्छायतो भजेत् ।। ३६ ।।

चत्वारि तत्र सूत्राणि भागभागानुपातनात्।
चत्वारि तत्र सूत्राणि भागभागानुपातनात्।
पुण्डरीकन्तु भागेन विशालाख्यं विलोपनात् ।। ३७ ।।
पुण्डरीकन्तु भागेन विशालाख्यं विलोपनात् ।। ३७ ।।

त्रिशातनात्तु श्रीवत्सं शत्रुकृद्वेदलोपनात्।
त्रिशातनात्तु श्रीवत्सं शत्रुकृद्वेदलोपनात्।
शिरः सर्वसमे श्रेष्ठं कुक्कुटाभं सुराह्वये ।। ३८ ।।
शिरः सर्वसमे श्रेष्ठं कुक्कुटाभं सुराह्वये ।। ३८ ।।

चतुर्भागात्मके लिङ्गे त्रपुषं द्वयलोपनात्।
चतुर्भागात्मके लिङ्गे त्रपुषं द्वयलोपनात्।
अनाद्यस्य शिरः प्रोक्तमर्द्धचन्द्रं शिरः श्रृणु ।। ३९ ।।
अनाद्यस्य शिरः प्रोक्तमर्द्धचन्द्रं शिरः श्रृणु ।। ३९ ।।

अंशात् प्रान्ते युगांशैश्च त्वेकहान्यामृताक्षकम् ।
अंशात् प्रान्ते युगांशैश्च त्वेकहान्यामृताक्षकम् ।
पूर्णवालेन्दुकुमुदं द्वित्रिवेदक्षयात् क्रमात् ।। ४० ।।
पूर्णवालेन्दुकुमुदं द्वित्रिवेदक्षयात् क्रमात् ।। ४० ।।

चतुस्त्रिरेकवदनं सुखलिङ्गमतः श्रृणु।
चतुस्त्रिरेकवदनं सुखलिङ्गमतः श्रृणु।
पूजाभागं प्रकर्त्तव्यं मर्त्त्यग्निपदकल्पितम् ।। ४१ ।
पूजाभागं प्रकर्त्तव्यं मर्त्त्यग्निपदकल्पितम् ।। ४१ ।

अर्क्काशंपूर्ववत् त्यक्त्वा षट स्थानानि विवर्त्तयेत्।
अर्क्काशंपूर्ववत् त्यक्त्वा षट स्थानानि विवर्त्तयेत्।
शिरोन्नतिः प्रकर्त्तव्या ललाटं नासिका ततः ।। ४२ ।।
शिरोन्नतिः प्रकर्त्तव्या ललाटं नासिका ततः ।। ४२ ।।

वदनं चिवुकं ग्रीवा युगभागैर्भुजाक्षिभिः।
वदनं चिवुकं ग्रीवा युगभागैर्भुजाक्षिभिः।
कराभ्यां मुकुलीकृत्य प्रतिमायाः प्रमाणतः ।। ४३ ।।
कराभ्यां मुकुलीकृत्य प्रतिमायाः प्रमाणतः ।। ४३ ।।
मुखं प्रति समः कार्या विस्तारादष्टमांशतः।
मुखं प्रति समः कार्या विस्तारादष्टमांशतः।
चतुर्मुखं मया प्रोक्तं त्रिमुखञ्चोच्यते श्रृणु ।। ४४ ।।
चतुर्मुखं मया प्रोक्तं त्रिमुखञ्चोच्यते श्रृणु ।। ४४ ।।

कर्णपादाधिकास्तस्य ललाटादीनि निर्दिशेत्।
कर्णपादाधिकास्तस्य ललाटादीनि निर्दिशेत्।
भुजौ चतुर्भिर्भागैम्तु कर्त्तव्यौ पञ्चिमोर्जितम् ।। ४५ ।।
भुजौ चतुर्भिर्भागैम्तु कर्त्तव्यौ पञ्चिमोर्जितम् ।। ४५ ।।

विस्तरादष्टमांशेन मुखानां प्रतिनिर्गमः।
विस्तरादष्टमांशेन मुखानां प्रतिनिर्गमः।
एकवक्त्रं तथा कार्य्यं पूर्वस्यां सौम्यलोचनम् ।। ४६ ।।
एकवक्त्रं तथा कार्य्यं पूर्वस्यां सौम्यलोचनम् ।। ४६ ।।

ललाटनासिकावक्त्रग्नीवायाञ्च विवर्त्तयेत्।
ललाटनासिकावक्त्रग्नीवायाञ्च विवर्त्तयेत्।
भुजाच्च पञ्चमांशेन भुजहीनं विवर्तयेत् ।। ४७ ।।
भुजाच्च पञ्चमांशेन भुजहीनं विवर्तयेत् ।। ४७ ।।

विस्तारस्य षडंशेन मुखैर्निर्गमनं हितम्।
विस्तारस्य षडंशेन मुखैर्निर्गमनं हितम्।
सर्वषां मुखलिङ्गानां त्रपुषं वाथ कुक्कुटम् ।। ४८ ।।
सर्वषां मुखलिङ्गानां त्रपुषं वाथ कुक्कुटम् ।। ४८ ।।


इत्यादिमहापुराणे आग्नेये व्यक्ताव्यक्तलक्षणं नाम चतुः पञ्चाशत्तमोऽध्यायः
इत्यादिमहापुराणे आग्नेये व्यक्ताव्यक्तलक्षणं नाम चतुःपञ्चाशत्तमोऽध्यायः
</span></poem>

</poem>


[[वर्गः:अग्निपुराणम्]]
[[वर्गः:अग्निपुराणम्]]

२१:५१, १२ डिसेम्बर् २०१८ समयस्य संस्करणम्

अग्निपुराणम्
















लिङ्गमानादिकथनम्


भगवानुवाच
वक्ष्याम्यन्यप्रकारेण लिङ्गमानादिकं श्रृणु।
वक्ष्ये लवणजं लिङ्गं घृतजं बुद्धिवर्द्धनम् ।। १।।
भूतये वस्त्रलिङ्गन्तु लिङ्गन्तात्‌कालिकं विदुः।
पक्कापक्वं मृण्मयं स्यादपक्कात् पक्क्जं वरम् ।। २ ।।
ततो दारुमयं पुण्यं दारुजात् शैलजं वरम्।
शैलाद्वरं तु मुक्ताजं ततो लौहं सुवर्णजम् ।। ३ ।।
राजतं कीर्त्तितं ताम्रं पैत्तलं भुक्तिमुक्तिदम्।
रङ्गजं रसलिङ्गञ्च भुक्तिमुक्तिप्रदं वरम् ।। ४ ।।
रसजं रसलोहादिरत्नगर्भन्तु वर्धयेत्।
मानादि नेष्टं सिद्धादि स्थापितेथ स्वयम्भुवि ।। ५ ।।
वामे च स्वेच्छया तेषां पीठप्रासादकल्पना।
पूजयेत् सूर्य्यविम्बस्थं दर्पणे प्रतिविम्बितम् ।। ६ ।।
पूज्यो हरस्तु सर्वत्र लिङ्गे पूर्णार्च्चनं भवेत्।
हस्तोत्तरविधं शैलं दारुजं तद्वदेव हि ।। ७ ।।
चलमङ्गुलमानेन द्वारगर्भकरैः स्थितम् ।
अङ्गुलाद् गृहलिङ्गं स्याद्यावत् पञ्चदशाङ्गुलम् ।। ८ ।।
द्वारमानात् त्रिसङ्ख्याकं नवधा गर्भमानतः।
नवधा गर्भमानेन लिङ्गन्धाम्नि च पूजयेत् ।। ९ ।।
एवं लिङ्गानि षट्‌त्रिंशत् ज्ञेयानि ज्येष्ठमानतः।
मध्यमानेन षट्‌त्रिंशत् षट्‌त्रिशदधमेन च ।। १० ।।
इत्थमैक्येन लिङ्गानां शतमष्टोत्तरं भवेत्।
एकाङ्गुलादिपञ्चान्तं कन्यसञ्चलमुच्यते ।। ११ ।।
षडादिदशपर्यन्तञ्चलं लिङ्गञ्च मध्यमम्।
एकादशाङ्गुलादि स्यात् ज्येष्ठं पञ्चदशान्तकम् ।। १२ ।।
षडङ्गुलं महारत्नै रत्नैरन्यैर्न्नवाङ्गुलम्।
रविभिर्हेमभारोत्थं लिङ्गं शेषैस्त्रिपञ्चभिः ।। १३ ।।
षोडशांशे च वेदांशे युगं लुप्त्वोर्ध्वदेशतः।
द्वात्रिंशत्‌षोडशांशांश्च कोणयोस्तु विलोपयेत् ।। १४ ।।
चतुर्निवेशनात् कण्ठो विंशतिस्त्रियुगैस्तथा।
पार्श्वाभ्यां तु विलुप्ताभ्यां चललिङ्गं भवेद्वरम् ।। १५ ।।
धाम्नो युगर्त्तुनागांशैर्द्वारं हीनादितः क्रमात्।
लिङ्गद्वारोच्छयादर्वाग् भवेत् पादोनतः क्रमात् ।। १६ ।।
गर्भार्द्धेनाधम लिङ्गं भूतांशैः स्यात् त्रिभिर्वरम्।
तयोर्मध्ये च सूत्राणि सप्त सम्पातयेत् समम् ।। १७ ।।
एवं स्युर्नव सूत्राणि भूतसूत्रैश्च मध्यमम्।
द्व्यन्तरो वामवामश्च लिङ्गनां दीर्घता नव ।। १८ ।।
हस्ताद्विवर्द्धते हस्तो यावत्स्युर्न्नव पाणयः।
हीनमध्योत्तमं लिङ्गं त्रिविधं त्रिविधात्मकम् ।। १९ ।।
एकैकलिङ्गमद्येषु त्रीणी च पादशः।
लिङ्गानि घटयेद्धीमान् षटसु चाश्टोत्तरेषु च ।। २० ।।
स्थिरदीर्घप्रमेयात्तु द्वारगर्भकरात्मिका।
भागेशञ्चाप्यमीशञ्च देवेज्यन्तुल्यसंज्ञितम् ।। २१ ।।
चत्वारि लिङ्गरुपाणि विष्कम्बेण तु लक्षयेत्।
दीर्घमायान्वितं कृत्वा लिङ्गं कुर्य्यात् त्रिरूपकम् ।। २२ ।।
चतुरष्टाष्टवृत्तञ्च तत्तवत्रयगुणात्मकम् ।
लिङ्गानामीप्सितं दैर्ध्यं तेन कृत्वा ङ्गुलानि वै ।। २३ ।।
ध्वजाद्यायैः सुरैर्भूतैः शिखिभिर्व्वा हरेत् कृतिम्।
तान्यङ्गुलानि चच्छेषं लक्षयेच्च शुभाशुभम् ।। २४ ।।
ध्वजाद्या ध्वजसिंहेभवृषा श्रेष्ठाः परे शुभाः।
खरेषु षड्‌जगान्धारपञ्चमाः शुभदायकाः ।। २५ ।।
भूतेषु च शूबा भूः स्यादग्निष्वाहवनीयकः।
उत्तायामस्य चार्द्धाशे नागांशैर्भाजिते क्रमात् ।। २६ ।।
रसभूतां शषष्ठांशत्र्यंशाधिकशरैर्भवेत्।
आढ्यानाध्यसुरेज्यार्कतुल्यानाञ्चतुरस्रता ।। २७ ।।
पञ्चमं वर्द्धमानाख्यं व्यासान्नाहप्रवृद्धितः।
द्विधा भेदा बहून्यत्र वक्ष्यन्ते विश्वकर्म्मतः ।। २८ ।।
आढ्यादीनां त्रिधा स्थौल्याद्यवधूतं तदष्यथ ।
त्रिधा हस्ताकज्जिनाख्यञ्च युक्तं सर्वसमेन च ।। २९
पञ्चविंशतिलिङ्गानि नाद्ये देवार्च्चिते तथा।
पञ्चसप्तभिरेकत्वाज्जिनैर्भक्तैर्भवन्ति ।। ३० ।।
चतुर्दशसहस्त्राणि चतुर्दशशतानि च।
एवमष्टाङऱ्गुलविस्तारो नवैककरगर्भतः ।। ३१
तेषां कोणार्द्धकोणस्थैश्चिन्त्यात् कोणानि सूत्रकैः।
विस्तारं मध्यतः कृत्वा स्थाप्यं वा मध्यतस्त्रयम् ।। ३२ ।।
विभागादूद्‌र्ध्वमष्टास्रो द्व्यष्टास्रः स्याच्छिवांशकः।
पादाज्जान्तको ब्रह्मा नाभ्यन्तो विष्णुरित्यतः ।। ३३ ।।
मूद्‌र्ध्वान्तो भूतभागेशो व्यक्तेऽव्यक्ते च तद्वति।
पञ्चलिङ्गव्यवस्थायां शिरो वर्त्तुलमुच्यते ।। ३४ ।।
छत्राभं कुक्कुटाभं वा बालेन्दुप्रतिमाकृतिः ।
एकैकस्य चतुर्भेदैः काम्यभेदात् फलं वदे ।। ३५ ।।
लिङ्गमस्तकविस्तारं वसुभक्तन्तु कारयेत्।
आद्यभागं चतुर्द्धा तु विस्तारोच्छायतो भजेत् ।। ३६ ।।
चत्वारि तत्र सूत्राणि भागभागानुपातनात्।
पुण्डरीकन्तु भागेन विशालाख्यं विलोपनात् ।। ३७ ।।
त्रिशातनात्तु श्रीवत्सं शत्रुकृद्वेदलोपनात्।
शिरः सर्वसमे श्रेष्ठं कुक्कुटाभं सुराह्वये ।। ३८ ।।
चतुर्भागात्मके लिङ्गे त्रपुषं द्वयलोपनात्।
अनाद्यस्य शिरः प्रोक्तमर्द्धचन्द्रं शिरः श्रृणु ।। ३९ ।।
अंशात् प्रान्ते युगांशैश्च त्वेकहान्यामृताक्षकम् ।
पूर्णवालेन्दुकुमुदं द्वित्रिवेदक्षयात् क्रमात् ।। ४० ।।
चतुस्त्रिरेकवदनं सुखलिङ्गमतः श्रृणु।
पूजाभागं प्रकर्त्तव्यं मर्त्त्यग्निपदकल्पितम् ।। ४१ ।
अर्क्काशंपूर्ववत् त्यक्त्वा षट स्थानानि विवर्त्तयेत्।
शिरोन्नतिः प्रकर्त्तव्या ललाटं नासिका ततः ।। ४२ ।।
वदनं चिवुकं ग्रीवा युगभागैर्भुजाक्षिभिः।
कराभ्यां मुकुलीकृत्य प्रतिमायाः प्रमाणतः ।। ४३ ।।
मुखं प्रति समः कार्या विस्तारादष्टमांशतः।
चतुर्मुखं मया प्रोक्तं त्रिमुखञ्चोच्यते श्रृणु ।। ४४ ।।
कर्णपादाधिकास्तस्य ललाटादीनि निर्दिशेत्।
भुजौ चतुर्भिर्भागैम्तु कर्त्तव्यौ पञ्चिमोर्जितम् ।। ४५ ।।
विस्तरादष्टमांशेन मुखानां प्रतिनिर्गमः।
एकवक्त्रं तथा कार्य्यं पूर्वस्यां सौम्यलोचनम् ।। ४६ ।।
ललाटनासिकावक्त्रग्नीवायाञ्च विवर्त्तयेत्।
भुजाच्च पञ्चमांशेन भुजहीनं विवर्तयेत् ।। ४७ ।।
विस्तारस्य षडंशेन मुखैर्निर्गमनं हितम्।
सर्वषां मुखलिङ्गानां त्रपुषं वाथ कुक्कुटम् ।। ४८ ।।

इत्यादिमहापुराणे आग्नेये व्यक्ताव्यक्तलक्षणं नाम चतुःपञ्चाशत्तमोऽध्यायः ।