"महाभारतम्-01-आदिपर्व-074" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
:वैशंपायन उवाच । :ततः काव्यो भृगुश्रेष्ठः समन्यु... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
शुक्रवृषपर्वणोः संवादः।। 1 ।।
:वैशंपायन उवाच ।
शुक्रकोपशान्तये वृषपर्वनियोगात् शर्मिष्ठया देवयानीदास्याङ्गीकारः।। 2 ।।
:ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह ।
प्रसन्नया देवयान्या सह शुक्रस्य पुरप्रवेशनम्।। 3 ।।
:वृषपर्वाणमासीनमित्युवाचाविचारयन् ॥१॥
<table>

<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-74-1x </p></tr>
:नाधर्मश्चरितो राजन्सद्यः फलति गौरिव ।
:शनैरावर्त्यमानो हि कर्तुर्मूलानि कृन्तति ॥२॥
<tr><td><p> ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह।<BR>वृषपर्वाणमासीनमित्युवाचाविचारयन्।। <td> 1-74-1a<BR>1-74-1b </p></tr>

:पुत्रेषु वा नपृषु वा न चेदात्मनि पश्यति ।
<tr><td><p> नाधर्मश्चरितो राजन्सद्यः फलति गौरिव।<BR>शनैरावर्त्यमानो हि कर्तुर्मूलानि कृन्तति।। <td> 1-74-2a<BR>1-74-2b </p></tr>
:फलत्येव ध्रुवं पापं उरुभुक्तभिवोदरे ॥३॥

<tr><td><p> पुत्रेषु वा नप्तृषु वा न चेदात्मनि पश्यति।<BR>फलत्येव ध्रुवं पायं गुरुभुक्तमिवोदरे।। <td> 1-74-3a<BR>1-74-3b </p></tr>
:‘अधीयानं हितं राजन्क्षमावन्तं जितेन्द्रियम ।
:यदघातयथा विप्रं कचमाङ्गिरसं तदा ।
:अपपशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम् ॥४॥
<tr><td><p> `अधीयानं हितं राजन्क्षमावन्तं जितेन्द्रियम्।'<BR>यदघातयथा विप्रं कचमाङ्गिरसं तदा।<BR>अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम्।। <td> 1-74-4a<BR>1-74-4b<BR>1-74-4c </p></tr>

:‘शर्मिष्ठया देवयानी क्रूरमुक्ता बहु प्रभो ।
:विप्रकृत्य च संरम्भात्कूपे क्षिप्ता मनस्विनी ॥५॥
<tr><td><p> `शर्मिष्ठया देवयानी क्रूरमुक्ता बहु प्रभो।<BR>विप्रकृत्य च संरम्भात्कूपे क्षिप्ता मनस्विनी।। <td> 1-74-5a<BR>1-74-5b </p></tr>

:सा न कल्पेत वासाय तयहं रहितः कथम्
<tr><td><p> सा न कल्पेत वासाय तयाहं रहितः कथम्।<BR>वसेयमिह तस्मात्ते त्यजामि विषयं नृप।।' <td> 1-74-6a<BR>1-74-6b </p></tr>
:वसेयमिह तस्मात्ते त्यजामि विष्यं नृप् ॥६॥

<tr><td><p> वधादनर्हतस्तस्य वधाच्च दुहितुर्मम।<BR>वषपर्वन्निबोधेयं त्यक्ष्यामि त्वां सबान्धवम्।<BR>स्थातुं त्वद्विषये राजन्न शक्ष्यामि त्वया सह।। <td> 1-74-7a<BR>1-74-7b<BR>1-74-7c </p></tr>
:वधादनर्हतस्तस्य वधाच्च दुहितुर्मम ।
:वृषपर्वन्निबोधेदं त्यक्ष्यामि त्वां सबान्धवम् ।
:स्थातुं त्वद्विषये राजन्न शक्ष्यामि त्वया सह ॥७॥
<tr><td><p> `मा शोच वृषपर्वंस्त्वं मा क्रुध्यस्व विशांपते।<BR>स्थातुं ते विषये राजन्न शक्ष्यामि तया विना।<BR>अस्या गतिर्गतिर्मह्यं प्रियमस्याः प्रियं मम।। <td> 1-74-8a<BR>1-74-8b<BR>1-74-8c </p></tr>

<tr><td><p> <B>वृषपर्वोवाच।</B> <td> 1-74-9x </p></tr>
:‘मा शोच वृषपर्वस्त्वं मा क्रुध्यस्व विशांपते ।
:स्थातुं ते विषये राजन्न शक्ष्यामि तया विना ।
<tr><td><p> यदि ब्रह्मन्घातयामि यदि वा क्रोशयाम्यहम्।<BR>शर्मिष्ठया देवयानीं तेन गच्छाम्यसद्गतिम्।। <td> 1-74-9a<BR>1-74-9b </p></tr>
:अस्या गतिर्गतिर्मह्यं प्रयमस्याः प्रियं मम ॥८॥
<tr><td><p> <B>शुक्र उवाच।'</B> <td> 1-74-10x </p></tr>

:वृषपर्वोवाच ।
<tr><td><p> अहो मामभिजानासि दैत्य मिथ्याप्रलापिनम्।<BR>यथेममात्मनो दोषं न नियच्छस्पुपेक्षसे।। <td> 1-74-10a<BR>1-74-10b </p></tr>
:यदि ब्रह्मान्धातयामि यदि वा क्रोशयाम्यहम् ।
<tr><td><p> <B>वृषपर्वोवाच।</B> <td> 1-74-11x </p></tr>
:शर्मिष्ठया देवयानीं तेन गच्छाम्यसद्गतिम् ॥९॥

<tr><td><p> नाधर्मं न मृषावादं त्वयि जानामि भार्गव।<BR>त्वयि धर्मश्च सत्यं च तत्प्रसीदतु नो भवान्।। <td> 1-74-11a<BR>1-74-11b </p></tr>
:शुक्र उवाच ।
:अहो मामभिजानासि दैत्य मिथ्याप्रलापिनम् ।
<tr><td><p> यद्यस्मानपहाय त्वमितो गच्छसि भार्गव।<BR>समुद्रं संप्रवेक्ष्यामि पूर्वं मद्बान्धवैः सह।। <td> 1-74-12a<BR>1-74-12b </p></tr>
:यथेममात्मानो दोषं न नियच्छस्युपेक्षसे ॥१०॥

:वृष्पर्वोवाच ।
<tr><td><p> पातालमथवा चाग्निं नान्यदस्ति परायणम्।<BR>यद्येव देवान्गच्छेस्त्वं मां च त्यक्त्वा ग्रहाधिप।<BR>सर्वत्यागं ततः कृत्वा प्रविशामि हुताशनम्'।। <td> 1-74-13a<BR>1-74-13b<BR>1-74-13c </p></tr>
:नाधर्म न मृषावादं त्वयि जानामि भार्गव ।
<tr><td><p> <B>शुक्र उवाच।</B> <td> 1-74-14x </p></tr>
:त्वयि धर्मश्च सत्यं च तत्प्रसीदतु नो भवान् ॥११॥

<tr><td><p> समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः।<BR>दुहितुर्नाप्रियं सोहुं शक्तोऽहं दयिता हि मे।। <td> 1-74-14a<BR>1-74-14b </p></tr>
:यद्यस्मानपहाय त्वमितो गच्छसि भार्गव ।
:समुद्रं संप्रवेक्ष्यामि पूर्व मद्वान्धवैः सह ॥१२॥
<tr><td><p> प्रसाद्यतां देवयानी जीवितं यत्र मे स्थितम्।<BR>योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः।। <td> 1-74-15a<BR>1-74-15b </p></tr>

<tr><td><p> <B>वृषपर्वोवाच।</B> <td> 1-74-16x </p></tr>
:पातालमथवा चाग्निं नान्यदस्ति परायणम् ।
:यद्येव देवान्गच्छेस्त्वं मां च यक्त्वा ग्रहाधिप ।
<tr><td><p> यत्किंचिदसुरेन्द्राणां विद्यते वसु भार्गव।<BR>भुवि हस्तिगवाश्वं च तस्य त्वं मम चेश्चरः।। <td> 1-74-16a<BR>1-74-16b </p></tr>
:सर्वत्यागं ततः कृत्वा प्रविशामि हुताशनम् ॥१३॥
<tr><td><p> <B>शुक्र उवाच।</B> <td> 1-74-17x </p></tr>

:शुक्र उवाच ।
<tr><td><p> यत्किंचिदस्ति द्रविणं दैत्येन्द्राणां महासुर।<BR>तस्येश्वरोस्मि यद्येषा देवयानी प्रसाद्यताम्।। <td> 1-74-17a<BR>1-74-17b </p></tr>
:स्मुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः ।
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-74-18x </p></tr>
:दुहितुर्नाप्रियं सोढुं शक्तोऽहं दयिता हि मे ॥१४॥

<tr><td><p> एवमुक्तस्तथेत्याह वृषपर्वा महाकविम्।<BR>देवयान्यन्तिकं गत्वा तमर्थं प्राह भार्गवः।। <td> 1-74-18a<BR>1-74-18b </p></tr>
:प्रसाद्यतां देवयानी जीवितं यत्र मे स्थितम् ।
<tr><td><p> <B>देवयान्युवाच।</B> <td> 1-74-19x </p></tr>
:योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः ॥१५॥

<tr><td><p> यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव।<BR>नाभिजानामि तत्तेऽहं राजा तु वदतु स्वयम्।। <td> 1-74-19a<BR>1-74-19b </p></tr>
:वृषपर्वोवाच ।
<tr><td><p> <B>`वैशंपायन उवाच।</B> <td> 1-74-20x </p></tr>
:यत्किंचिदसुरेन्द्राणां विद्यते वसु भार्गव ।
:भुवि हस्तिगवाश्चं च तस्य त्वं मम चेश्वरः ॥१६॥
<tr><td><p> शुक्रस्य वचनं श्रुत्वा वृषपर्वा सबान्धवः।<BR>देवयानि प्रसीदेति पपात भुवि पादयोः।। <td> 1-74-20a<BR>1-74-20b </p></tr>

<tr><td><p> <B>वृषपर्वोवाच।</B> <td> 1-74-21x </p></tr>
:शुक्र उवाच ।
:यत्किंचिदस्ति द्रविणं दैत्येन्द्राणां महासुर ।
:तस्येश्वरोस्मि यध्येषा देवयानी प्रसाद्यताम् ॥१७॥
<tr><td><p> स्तुत्यो वन्द्यश्च सततं मया तातश्च ते शुभे।'<BR>यं काममभिकामाऽसि देवयानि शुचिस्मिते।<BR>तत्तेऽहं संप्रदास्यामि यदि वापि हि दुर्लभम्।। <td> 1-74-21a<BR>1-74-21b<BR>1-74-21c </p></tr>

<tr><td><p> <B>देवयान्युवाच।</B> <td> 1-74-22x </p></tr>
:वैशंपायन उवाच ।
:एवमुक्तस्तथेत्याह वृषपर्वा महाकविम् ।
<tr><td><p> दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये।<BR>अनु मां तत्र गच्छेत्सा यत्र दद्याच्च मे पिता।। <td> 1-74-22a<BR>1-74-22b </p></tr>
:देवयान्यन्तिकं गत्वा तमर्थ प्राह भार्गवः ॥१८॥
<tr><td><p> <B>वृषपर्वोवाच।</B> <td> 1-74-23x </p></tr>

:देवयान्युवाच ।
<tr><td><p> उत्तिष्ठ त्वं गच्छ धात्रि शर्मिष्ठां शीघ्रमानय।<BR>यं च कामयते कामं देवयानी करोतु तम्।। <td> 1-74-23a<BR>1-74-23b </p></tr>
:यदि त्वमीश्चरस्तात् राज्ञो वित्तस्य भार्गव ।
:नाभिजानामि तत्तेऽहं राजा तु वदतु स्वयम् ॥१९॥
<tr><td><p> `त्यजेदेकं कुलस्यार्थे ग्रामार्थे च कुलं त्यजेत्।<BR>ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्'।। <td> 1-74-24a<BR>1-74-24b </p></tr>

<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-74-25x </p></tr>
:‘वैशंपायन उवाच ।
:शुक्रस्य वचनं श्रुत्वा वृषपर्वा सबान्धवः ।
<tr><td><p> ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यमब्रवीत्।<BR>उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह।। <td> 1-74-25a<BR>1-74-25b </p></tr>
:देवयानि प्रसीदेति पपात भुवि पादयोः ॥२०॥

<tr><td><p> त्यजति ब्राह्मणः शिष्यान्देवयान्या प्रचोदितः।<BR>सायं कामयते कां स कार्योऽद्य त्वयाऽनघे।। <td> 1-74-26a<BR>1-74-26b </p></tr>
:वृषपर्वोवाच ।
<tr><td><p> <B>शर्मिष्ठोवाच।</B> <td> 1-74-27x </p></tr>
:स्तुत्यो वन्द्यश्च सततं मया तातश्च ते शुभे ।’
:यं काममभिकामाऽसि देवयानि शुचिस्मिते ।
:तत्तेऽहं संप्रदास्यामि यदि वपि हि दुर्लभम् ॥२१॥
<tr><td><p> यं सा कामयते कां करवाण्यहमद्य तम्।<BR>यद्येवमाह्वयेच्छुक्रो देवयानीकृते हि माम्।<BR>मद्दोषान्मागमच्छुक्रो देवयानी च मत्कृते।। <td> 1-74-27a<BR>1-74-27b<BR>1-74-27c </p></tr>

<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-74-28x </p></tr>
:देवयान्युवाच ।
:दासीं कन्यासहस्त्रेण् शर्मिष्ठामभिकामये ।
<tr><td><p> ततः कन्यासहस्रेण वृता शिबिकया तदा।<BR>पितुर्नियोगात्त्वरिता निश्चक्राम पुरोत्तमात्।। <td> 1-74-28a<BR>1-74-28b </p></tr>
:अनु मां तत्र गच्छेत्सा यत्र दद्याच्च मे पिता ॥२२॥
<tr><td><p> <B>शर्मिष्ठोवाच।</B> <td> 1-74-29x </p></tr>

:वृषपर्वोवाच ।
<tr><td><p> अहं दासीसहस्रेण दासी ते परिचारिका।<BR>अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता।। <td> 1-74-29a<BR>1-74-29b </p></tr>
:उत्तिष्ठ त्वं गच्छ धात्रि शर्मिष्ठां शीघ्रमानय ।
<tr><td><p> <B>देवयान्युवाच।</B> <td> 1-74-30x </p></tr>
:यं च कामयते कामं देवयानि करोतु तम् ॥२३॥

<tr><td><p> स्तुवतो दुहिताऽहं ते याचतः प्रतिगृह्णतः।<BR>स्तूयमानस्य दुहिता कथं दासी भविष्यसि।। <td> 1-74-30a<BR>1-74-30b </p></tr>
:‘त्यजेदेकं कुलस्यार्थे ग्रामार्थे च कुलं त्यजेत् ।
<tr><td><p> <B>शर्मिष्ठोवाच।</B> <td> 1-74-31x </p></tr>
:ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥२४॥

<tr><td><p> येनकेनचिदार्तानां ज्ञातीनां सुखमावहेत्।<BR>अतस्त्वामनुयास्यामि तत्र दास्यति ते पिता।। <td> 1-74-31a<BR>1-74-31b </p></tr>
:वैशंपायन उवाच ।
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-74-32x </p></tr>
:ततो घात्री तत्र् गत्वा शर्मीष्ठां वाक्यमब्रवीत् ।
:उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह ॥२५॥
<tr><td><p> प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः।<BR>देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत्।। <td> 1-74-32a<BR>1-74-32b </p></tr>

<tr><td><p> <B>देवयान्युवाच।</B> <td> 1-74-33x </p></tr>
:त्यजति ब्राह्मणः शिष्यान्देवयान्या प्रचोदितः ।
:सायं कामयते कामं स कार्योऽद्य त्वयाऽनघे ॥२६॥
<tr><td><p> प्रविशामि पुरं तात तुष्टाऽस्मि द्विजसत्तम।<BR>अमोघं तव विज्ञानमस्ति विद्याबलं च ते।। <td> 1-74-33a<BR>1-74-33b </p></tr>

<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-74-34x </p></tr>
:शर्मिष्ठोवाच ।
:यं सा कामयते कामं करवाण्यहमद्य तम् ।
<tr><td><p> एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः।<BR>प्रविवेश पुरं हृष्टः पूजितः सर्वदानैवः।। <td> 1-74-34a<BR>1-74-34b </p></tr>
:यद्येवमाह्वयेच्छुक्रो देवयानीकृते हि माम् ।
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि <BR>संभवपर्वणि चतुःसप्ततितमोऽध्यायः।। 74 ।। <td> </p></tr></table>
:मद्दोषान्मागमच्छुक्रो देवयानी च मत्कृते ॥२७॥

:वैशंपायन उवाच ।
:ततः कन्यासहस्त्रेण वृता शिबिकया तदा ।
:पितुर्नियोगात्त्वरिता निश्चक्राम पुरोत्तमात् ॥२८॥

:शर्मिष्ठोवाच ।
:अहं दसीसहस्त्रेण दासी ते परिचारिका ।
:अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता ॥२९॥

:देवयान्युवाच ।:स्तुवतो दुहिताऽहं ते याचतः प्रतिगृह्णतः ।
:स्तूयमानस्य दुहिता कथं दासी भविष्यसि ॥३०॥

:शर्मिष्ठोवाच ।
:येनकेनचिदार्तानां ज्ञातीनां सुखमावहेत् ।
:अतस्त्वामनुयास्यामि यत्र दास्यति ते पिता ॥३१॥

:वैशंपायन उवाच ।
:प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः ।
:देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत् ॥३२॥

:देवयान्युवाच ।
:प्रविशामि पुरं तात तुष्टाऽस्मि द्विजसत्तम ।
:अमोघं तव विज्ञानमस्ति विद्याबलं च ते ॥३३॥

:वैशंपायन उवाच ।
:एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः ।
:प्रविवेश पुरं हृष्टः पूजितः सर्वदानवैः ॥३४॥

०६:५६, २७ सेप्टेम्बर् २०११ इत्यस्य संस्करणं

शुक्रवृषपर्वणोः संवादः।। 1 ।। शुक्रकोपशान्तये वृषपर्वनियोगात् शर्मिष्ठया देवयानीदास्याङ्गीकारः।। 2 ।। प्रसन्नया देवयान्या सह शुक्रस्य पुरप्रवेशनम्।। 3 ।।







वैशंपायन उवाच।

1-74-1x

ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह।
वृषपर्वाणमासीनमित्युवाचाविचारयन्।।

1-74-1a
1-74-1b

नाधर्मश्चरितो राजन्सद्यः फलति गौरिव।
शनैरावर्त्यमानो हि कर्तुर्मूलानि कृन्तति।।

1-74-2a
1-74-2b

पुत्रेषु वा नप्तृषु वा न चेदात्मनि पश्यति।
फलत्येव ध्रुवं पायं गुरुभुक्तमिवोदरे।।

1-74-3a
1-74-3b

`अधीयानं हितं राजन्क्षमावन्तं जितेन्द्रियम्।'
यदघातयथा विप्रं कचमाङ्गिरसं तदा।
अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम्।।

1-74-4a
1-74-4b
1-74-4c

`शर्मिष्ठया देवयानी क्रूरमुक्ता बहु प्रभो।
विप्रकृत्य च संरम्भात्कूपे क्षिप्ता मनस्विनी।।

1-74-5a
1-74-5b

सा न कल्पेत वासाय तयाहं रहितः कथम्।
वसेयमिह तस्मात्ते त्यजामि विषयं नृप।।'

1-74-6a
1-74-6b

वधादनर्हतस्तस्य वधाच्च दुहितुर्मम।
वषपर्वन्निबोधेयं त्यक्ष्यामि त्वां सबान्धवम्।
स्थातुं त्वद्विषये राजन्न शक्ष्यामि त्वया सह।।

1-74-7a
1-74-7b
1-74-7c

`मा शोच वृषपर्वंस्त्वं मा क्रुध्यस्व विशांपते।
स्थातुं ते विषये राजन्न शक्ष्यामि तया विना।
अस्या गतिर्गतिर्मह्यं प्रियमस्याः प्रियं मम।।

1-74-8a
1-74-8b
1-74-8c

वृषपर्वोवाच।

1-74-9x

यदि ब्रह्मन्घातयामि यदि वा क्रोशयाम्यहम्।
शर्मिष्ठया देवयानीं तेन गच्छाम्यसद्गतिम्।।

1-74-9a
1-74-9b

शुक्र उवाच।'

1-74-10x

अहो मामभिजानासि दैत्य मिथ्याप्रलापिनम्।
यथेममात्मनो दोषं न नियच्छस्पुपेक्षसे।।

1-74-10a
1-74-10b

वृषपर्वोवाच।

1-74-11x

नाधर्मं न मृषावादं त्वयि जानामि भार्गव।
त्वयि धर्मश्च सत्यं च तत्प्रसीदतु नो भवान्।।

1-74-11a
1-74-11b

यद्यस्मानपहाय त्वमितो गच्छसि भार्गव।
समुद्रं संप्रवेक्ष्यामि पूर्वं मद्बान्धवैः सह।।

1-74-12a
1-74-12b

पातालमथवा चाग्निं नान्यदस्ति परायणम्।
यद्येव देवान्गच्छेस्त्वं मां च त्यक्त्वा ग्रहाधिप।
सर्वत्यागं ततः कृत्वा प्रविशामि हुताशनम्'।।

1-74-13a
1-74-13b
1-74-13c

शुक्र उवाच।

1-74-14x

समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः।
दुहितुर्नाप्रियं सोहुं शक्तोऽहं दयिता हि मे।।

1-74-14a
1-74-14b

प्रसाद्यतां देवयानी जीवितं यत्र मे स्थितम्।
योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः।।

1-74-15a
1-74-15b

वृषपर्वोवाच।

1-74-16x

यत्किंचिदसुरेन्द्राणां विद्यते वसु भार्गव।
भुवि हस्तिगवाश्वं च तस्य त्वं मम चेश्चरः।।

1-74-16a
1-74-16b

शुक्र उवाच।

1-74-17x

यत्किंचिदस्ति द्रविणं दैत्येन्द्राणां महासुर।
तस्येश्वरोस्मि यद्येषा देवयानी प्रसाद्यताम्।।

1-74-17a
1-74-17b

वैशंपायन उवाच।

1-74-18x

एवमुक्तस्तथेत्याह वृषपर्वा महाकविम्।
देवयान्यन्तिकं गत्वा तमर्थं प्राह भार्गवः।।

1-74-18a
1-74-18b

देवयान्युवाच।

1-74-19x

यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव।
नाभिजानामि तत्तेऽहं राजा तु वदतु स्वयम्।।

1-74-19a
1-74-19b

`वैशंपायन उवाच।

1-74-20x

शुक्रस्य वचनं श्रुत्वा वृषपर्वा सबान्धवः।
देवयानि प्रसीदेति पपात भुवि पादयोः।।

1-74-20a
1-74-20b

वृषपर्वोवाच।

1-74-21x

स्तुत्यो वन्द्यश्च सततं मया तातश्च ते शुभे।'
यं काममभिकामाऽसि देवयानि शुचिस्मिते।
तत्तेऽहं संप्रदास्यामि यदि वापि हि दुर्लभम्।।

1-74-21a
1-74-21b
1-74-21c

देवयान्युवाच।

1-74-22x

दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये।
अनु मां तत्र गच्छेत्सा यत्र दद्याच्च मे पिता।।

1-74-22a
1-74-22b

वृषपर्वोवाच।

1-74-23x

उत्तिष्ठ त्वं गच्छ धात्रि शर्मिष्ठां शीघ्रमानय।
यं च कामयते कामं देवयानी करोतु तम्।।

1-74-23a
1-74-23b

`त्यजेदेकं कुलस्यार्थे ग्रामार्थे च कुलं त्यजेत्।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्'।।

1-74-24a
1-74-24b

वैशंपायन उवाच।

1-74-25x

ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यमब्रवीत्।
उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह।।

1-74-25a
1-74-25b

त्यजति ब्राह्मणः शिष्यान्देवयान्या प्रचोदितः।
सायं कामयते कां स कार्योऽद्य त्वयाऽनघे।।

1-74-26a
1-74-26b

शर्मिष्ठोवाच।

1-74-27x

यं सा कामयते कां करवाण्यहमद्य तम्।
यद्येवमाह्वयेच्छुक्रो देवयानीकृते हि माम्।
मद्दोषान्मागमच्छुक्रो देवयानी च मत्कृते।।

1-74-27a
1-74-27b
1-74-27c

वैशंपायन उवाच।

1-74-28x

ततः कन्यासहस्रेण वृता शिबिकया तदा।
पितुर्नियोगात्त्वरिता निश्चक्राम पुरोत्तमात्।।

1-74-28a
1-74-28b

शर्मिष्ठोवाच।

1-74-29x

अहं दासीसहस्रेण दासी ते परिचारिका।
अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता।।

1-74-29a
1-74-29b

देवयान्युवाच।

1-74-30x

स्तुवतो दुहिताऽहं ते याचतः प्रतिगृह्णतः।
स्तूयमानस्य दुहिता कथं दासी भविष्यसि।।

1-74-30a
1-74-30b

शर्मिष्ठोवाच।

1-74-31x

येनकेनचिदार्तानां ज्ञातीनां सुखमावहेत्।
अतस्त्वामनुयास्यामि तत्र दास्यति ते पिता।।

1-74-31a
1-74-31b

वैशंपायन उवाच।

1-74-32x

प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः।
देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत्।।

1-74-32a
1-74-32b

देवयान्युवाच।

1-74-33x

प्रविशामि पुरं तात तुष्टाऽस्मि द्विजसत्तम।
अमोघं तव विज्ञानमस्ति विद्याबलं च ते।।

1-74-33a
1-74-33b

वैशंपायन उवाच।

1-74-34x

एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः।
प्रविवेश पुरं हृष्टः पूजितः सर्वदानैवः।।

1-74-34a
1-74-34b

।। इति श्रीमन्महाभारते आदिपर्वणि
संभवपर्वणि चतुःसप्ततितमोऽध्यायः।। 74 ।।

"https://sa.wikisource.org/w/index.php?title=महाभारतम्-01-आदिपर्व-074&oldid=17957" इत्यस्माद् प्रतिप्राप्तम्