"ऋग्वेदः सूक्तं १.१४५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं १.१४५ पृष्ठं ऋग्वेदः सूक्तं १.१४५ प्रति स्थान...
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{header
{{Rig Veda2|[[ऋग्वेदः मण्डल १]]}}
{{ऋग्वेदः मण्डल १}}
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल १|मण्डल १]]
| author = दीर्घतमा औचथ्यः
<div class="verse">
| translator =
<pre>
| section = सूक्तं १.१४५
| previous = [[ऋग्वेद: सूक्तं १.१४४|सूक्तं १.१४४]]
| next = [[ऋग्वेद: सूक्तं १.१४६|सूक्तं १.१४६]]
| notes = दे. अग्निः।
}}
<poem><span style="font-size: 14pt; line-height:200%">
तं पृच्छता स जगामा स वेद स चिकित्वाँ ईयते सा न्वीयते ।
तं पृच्छता स जगामा स वेद स चिकित्वाँ ईयते सा न्वीयते ।
तस्मिन्सन्ति प्रशिषस्तस्मिन्निष्टयः स वाजस्य शवसः शुष्मिणस्पतिः ॥१॥
तस्मिन्सन्ति प्रशिषस्तस्मिन्निष्टयः स वाजस्य शवसः शुष्मिणस्पतिः ॥१॥

तमित्पृच्छन्ति न सिमो वि पृच्छति स्वेनेव धीरो मनसा यदग्रभीत् ।
तमित्पृच्छन्ति न सिमो वि पृच्छति स्वेनेव धीरो मनसा यदग्रभीत् ।
न मृष्यते प्रथमं नापरं वचोऽस्य क्रत्वा सचते अप्रदृपितः ॥२॥
न मृष्यते प्रथमं नापरं वचोऽस्य क्रत्वा सचते अप्रदृपितः ॥२॥

तमिद्गच्छन्ति जुह्वस्तमर्वतीर्विश्वान्येकः शृणवद्वचांसि मे ।
तमिद्गच्छन्ति जुह्वस्तमर्वतीर्विश्वान्येकः शृणवद्वचांसि मे ।
पुरुप्रैषस्ततुरिर्यज्ञसाधनोऽच्छिद्रोतिः शिशुरादत्त सं रभः ॥३॥
पुरुप्रैषस्ततुरिर्यज्ञसाधनोऽच्छिद्रोतिः शिशुरादत्त सं रभः ॥३॥

उपस्थायं चरति यत्समारत सद्यो जातस्तत्सार युज्येभिः ।
उपस्थायं चरति यत्समारत सद्यो जातस्तत्सार युज्येभिः ।
अभि श्वान्तं मृशते नान्द्ये मुदे यदीं गच्छन्त्युशतीरपिष्ठितम् ॥४॥
अभि श्वान्तं मृशते नान्द्ये मुदे यदीं गच्छन्त्युशतीरपिष्ठितम् ॥४॥

स ईं मृगो अप्यो वनर्गुरुप त्वच्युपमस्यां नि धायि ।
स ईं मृगो अप्यो वनर्गुरुप त्वच्युपमस्यां नि धायि ।
व्यब्रवीद्वयुना मर्त्येभ्योऽग्निर्विद्वाँ ऋतचिद्धि सत्यः ॥५॥
व्यब्रवीद्वयुना मर्त्येभ्योऽग्निर्विद्वाँ ऋतचिद्धि सत्यः ॥५॥


</pre>
</span></poem>
{{सायणभाष्यम्|
</div>
' तं पृच्छत ' इति पञ्चर्चं पञ्चमं सूक्तम् । अत्रानुक्रमणिका-' तं पृच्छत पञ्चान्त्या त्रिष्टुप् इति । दीर्घतमा ऋषिः । पूर्वत्र ‘ आग्नेयं तु तत्' इत्युक्तत्वात् इदमप्याग्नेयम् । अन्त्या त्रिष्टुप् । शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः । प्रातरनुवाकाश्विनशस्त्रयोरस्य विनियोग उक्तः ॥


तं पृ॑च्छता॒ स ज॑गामा॒ स वे॑द॒ स चि॑कि॒त्वाँ ई॑यते॒ सा न्वी॑यते ।

तस्मि॑न्त्संति प्र॒शिष॒स्तस्मि॑न्नि॒ष्टयः॒ स वाज॑स्य॒ शव॑सः शु॒ष्मिण॒स्पतिः॑ ॥१

तम् । पृ॒च्छ॒त॒ । सः । ज॒गा॒म॒ । सः । वे॒द॒ । सः । चि॒कि॒त्वान् । ई॒य॒ते॒ । सः । नु । ई॒य॒ते॒ ।

तस्मि॑न् । स॒न्ति॒ । प्र॒ऽशिषः॑ । तस्मि॑न् । इ॒ष्टयः॑ । सः । वाज॑स्य । शव॑सः । शु॒ष्मिणः॑ । पतिः॑ ॥

तम् । पृच्छत । सः । जगाम । सः । वेद । सः । चिकित्वान् । ईयते । सः । नु । ईयते ।

तस्मिन् । सन्ति । प्रऽशिषः । तस्मिन् । इष्टयः । सः । वाजस्य । शवसः । शुष्मिणः । पतिः ॥

हे यजमानाः “तम् अग्निं “पृच्छत । यत्स्वर्गादिविषयं प्रष्टव्यमस्ति तत् । तस्यैव प्रष्टव्यत्वे अतिशयमाह । “स “जगाम स सर्वत्र गच्छति । अत एव “स "वेद स च प्रष्टव्यं जानाति । किमितरसाधारण्येन नेत्याह । “स “चिकित्वान् स एव चेतनावान् । स विशेषज्ञ इत्यर्थः । सः एव “ईयते ज्ञेयसकाशं गच्छति । पुनर्गतिरेव विशेष्यते । “सः सोऽग्निरेव “नु क्षिप्रम् “ईयते । यत् यजमानस्य ज्ञेयमस्ति तमर्थं ज्ञातुं शीघ्रमेव गच्छतीत्यर्थः । यद्वा । ज्ञानार्थम् ईयते सेव्यते । तथा शीघ्रमनुसेव्यते । यस्मादयमुक्तरूपः तस्मात्तमेव पृच्छतेत्यर्थः । तत्र अपेक्षिताः कामाः सन्तीत्याह । “तस्मिन् अग्नौ “प्रशिषः प्रशासनानि नियमनसामर्थ्यानि “सन्ति । असाध्यं नियम्यापि साधयितुं शक्त इत्यर्थः । किंच “तस्मिन् एवाग्नौ “इष्टयः एष्टव्या भोगाः सर्वफलसाधका यागा वा सन्ति । किंच “सः अग्निः “वाजस्य अन्नस्य “शवसः बलस्य च "पतिः पालयिता दाता । किंच “शुष्मिणः बलवतो राजादेरपि पतिः स्वामी । यस्मादयं महानुभावस्तस्मात्तमेव पृष्ट्वा पुरुषार्थं साधयतेति ॥


तमित्पृ॑च्छंति॒ न सि॒मो वि पृ॑च्छति॒ स्वेने॑व॒ धीरो॒ मन॑सा॒ यदग्र॑भीत् ।

न मृ॑ष्यते प्रथ॒मं नाप॑रं॒ वचो॒ऽस्य क्रत्वा॑ सचते॒ अप्र॑दृपितः ॥२

तम् । इत् । पृ॒च्छ॒न्ति॒ । न । सि॒मः । वि । पृ॒च्छ॒ति॒ । स्वेन॑ऽव । धीरः॑ । मन॑सा । यत् । अग्र॑भीत् ।

न । मृ॒ष्य॒ते॒ । प्र॒थ॒मम् । न । अप॑रम् । वचः॑ । अ॒स्य । क्रत्वा॑ । स॒च॒ते॒ । अप्र॑ऽदृपितः ॥

तम् । इत् । पृच्छन्ति । न । सिमः । वि । पृच्छति । स्वेनऽव । धीरः । मनसा । यत् । अग्रभीत् ।

न । मृष्यते । प्रथमम् । न । अपरम् । वचः । अस्य । क्रत्वा । सचते । अप्रऽदृपितः ॥

पूर्वमन्त्रेऽग्निं पृच्छतेत्युक्तम् । अत्र तु सोऽनुनयेन प्रष्टव्यः इत्याह । “तमित् तमेवाग्निं “पृच्छन्ति स तु नान्यं पृच्छति प्रश्नसमयेऽपि । “सिमः सर्वजनः “न “वि “पृच्छति विपरीतं न पृच्छति । पृष्टोऽपि “धीरः धीमानयं “स्वेनेव "मनसा । इवशब्दः एवार्थे । स्वकीययैव बुद्ध्या “यत् यत्कार्यम् “अग्रभीत् वदामीत्यादत्ते तदेव प्रतिब्रूते न तु प्रश्नानुकूलम् । स्वतन्त्रेश्वर इत्युक्तं भवति । यद्वा । प्रष्टा धीमान् स्वेन मनसा वाचा वाच्यं विचार्य यदग्रभीत् यद्वाक्यं वक्तव्यत्वेन स्वीकुर्यात् तदेवाग्निं पृच्छति न तु बहु भाषते इत्यर्थः । परवाक्यासह्यत्वमाह । अयमग्निः “प्रथमं “वचः स्ववाक्यात्पूर्वभावि वचनं “न "मृष्यते न सहते । तथा अपरं वचः स्वोक्त्यनन्तरभावि प्रतिवचनं “न मृष्यते । यस्मादयमेवंविधस्तस्मात् "अप्रदृपितः अप्रदृप्तः यद्वा तेन शिक्षितोऽनुद्दण्डः सर्वो लोकः “अस्य महानुभावस्याग्नेः “क्रत्वा क्रतुना रक्षणादिकर्मणा सह “सचते संगच्छते जीवतीत्यर्थः ।।


तमिद्ग॑च्छंति जु॒ह्व१॒॑स्तमर्व॑ती॒र्विश्वा॒न्येकः॑ शृणव॒द्वचां॑सि मे ।

पु॒रु॒प्रै॒षस्ततु॑रिर्यज्ञ॒साध॒नोऽच्छि॑द्रोतिः॒ शिशु॒राद॑त्त॒ सं रभः॑ ॥३

तम् । इत् । ग॒च्छ॒न्ति॒ । जु॒ह्वः॑ । तम् । अर्व॑तीः । विश्वा॑नि । एकः॑ । शृ॒ण॒व॒त् । वचां॑सि । मे॒ ।

पु॒रु॒ऽप्रै॒षः । ततु॑रिः । य॒ज्ञ॒ऽसाध॑नः । अच्छि॑द्रऽऊतिः । शिशुः॑ । आ । अ॒द॒त्त॒ । सम् । रभः॑ ॥

तम् । इत् । गच्छन्ति । जुह्वः । तम् । अर्वतीः । विश्वानि । एकः । शृणवत् । वचांसि । मे ।

पुरुऽप्रैषः । ततुरिः । यज्ञऽसाधनः । अच्छिद्रऽऊतिः । शिशुः । आ । अदत्त । सम् । रभः ॥

"जुह्वः अस्मदीया जुहूपभृदादयः “तमित् तमेवोद्दिश्य आज्यपूर्णाः सत्यः गच्छन्ति प्रीणयितुम् । यद्वा । हूयन्ते इति जुह्वः आहुतयः सोमादिरूपाः । अथवा जुह्वादिषु स्थितानि आज्यानि अपि आश्रयाश्रयिणोः अभेदेन जुह्वः इत्युच्यन्ते ' मञ्चाः क्रोशन्ति' इतिवत् । ता अपि तमेव गच्छन्ति अस्य सर्वदेवतात्मकत्वात् । अत्रैव इतरदेवतार्थमपि हूयमानं च इति भावः। किंच “अर्वतीः प्राप्तिमत्यः स्तुतयः “तम् इत् तमैवाग्निं गच्छन्ति सर्वदेवतात्मकत्वादेव । सः एव “एकः अयमग्निः “विश्वानि “मे मदीयानि “वचांसि स्तोत्ररूपाणि “शृणवत् शृणोति । अग्नेः सर्वदेवतात्मकत्वं तैत्तिरीया आहुः-’ ते देवा बिभ्यतोऽग्निं प्राविशन् तस्मादाहुरग्निः सर्वा देवताः' (तै. सं. ६. २. २. ६ ) इति । तथा अत्रैव पुरस्तादाम्नास्यते- त्वमग्ने वरुणो जायसे यत्त्वं मित्रः ' ( ऋ. सं. ५. ३. १ ) इत्यादि । कोऽस्य विशेषः इत्युच्यते । “पुरुप्रैषः बहुप्रैषभाक् । यद्वा । बहुप्रेषणः । सर्वस्याज्ञापयितेत्यर्थः । “ततुरिः तारयिता । तरतेः अन्तर्भावितण्यर्थात् “ आदृगमहनः० ' इति किन्प्रत्ययः । ‘ बहुलं छन्दसि' इति उत्वम् ॥ “यज्ञसाधनः यज्ञसाधकः अग्न्यधीनत्वाद्यज्ञस्य । “अच्छिद्रोतिः अविच्छिन्नरक्षणः “शिशुः शिशुवत्प्रियकारी शोचयिता वा शत्रूणाम् । एवंभूतोऽग्निः “सं “रभः यज्ञादिसंरम्भवान् सन् “आदत्त आदत्ते हविरादिकं स्वीकरोति ॥


उ॒प॒स्थायं॑ चरति॒ यत्स॒मार॑त स॒द्यो जा॒तस्त॑त्सार॒ युज्ये॑भिः ।

अ॒भि श्वां॒तं मृ॑शते नां॒द्ये॑ मु॒दे यदीं॒ गच्छं॑त्युश॒तीर॑पिष्ठि॒तं ॥४

उ॒प॒ऽस्थाय॑म् । च॒र॒ति॒ । यत् । स॒म्ऽआर॑त । स॒द्यः । जा॒तः । त॒त्सा॒र॒ । युज्ये॑भिः ।

अ॒भि । श्वा॒न्तम् । मृ॒श॒ते॒ । ना॒न्द्ये॑ । मु॒दे । यत् । ई॒म् । गच्छ॑न्ति । उ॒श॒तीः । अ॒पि॒ऽस्थि॒तम् ॥

उपऽस्थायम् । चरति । यत् । सम्ऽआरत । सद्यः । जातः । तत्सार । युज्येभिः ।

अभि । श्वान्तम् । मृशते । नान्द्ये । मुदे । यत् । ईम् । गच्छन्ति । उशतीः । अपिऽस्थितम् ॥

“यत् यदा अध्वर्युः “उपस्थायं “चरति उपस्थायोपस्थाय अनुतिष्ठति उत्पत्त्यनुकूलव्यापारं करोति । कदेत्याह । यत् “समारत समागच्छत मथनेन आविरभवत् ॥ ‘ समो गम्यृच्छि ' इति अर्तेः आत्मनेपदम् ॥ “सद्यः तदानीमेव “जातः उत्पन्नः सन् "युज्येभिः योक्तुं संबद्धुं समर्थैः फलैः मिश्रयितुमर्हैस्तेजोभिर्वा युक्तः सन् “तत्सार अरण्योर्गूढः सन् चचार । यद्वा । युज्येभिरश्वैर्जातमात्रः एव सर्वत्र संचचार ॥ ‘ त्सर च्छद्मगतौ ' । लिटि णलि रूपम् ॥ एवं प्रवृद्धोऽयं “श्वान्तं श्रान्तं शान्तं वा यजमानं 'नान्द्ये नन्दनीये कर्मणि निमित्तभूते सति “मुदे तस्य संतोषाय "अभि "मृशते अभिमर्शनं करोति । फलप्रदानेनेति भावः । यथा लोके गुर्वादिः श्रान्तं शिष्यादिकं स्पृशति तद्वत् । कदेति चेत् उच्यते । “यत् यदा “अपिष्ठितं व्याप्य वर्तमानम् “ईम् एनमग्निम् "उशतीः कामयमाना आज्यधाराः स्तुतयो वा “गच्छन्ति प्राप्नुवन्ति तदा अभि मृशते ॥


स ईं॑ मृ॒गो अप्यो॑ वन॒र्गुरुप॑ त्व॒च्यु॑प॒मस्यां॒ नि धा॑यि ।

व्य॑ब्रवीद्व॒युना॒ मर्त्ये॑भ्यो॒ऽग्निर्वि॒द्वाँ ऋ॑त॒चिद्धि स॒त्यः ॥५

सः । ई॒म् । मृ॒गः । अप्यः॑ । व॒न॒र्गुः । उप॑ । त्व॒चि । उ॒प॒ऽमस्या॒म् । नि । धा॒यि॒ ।

वि । अ॒ब्र॒वी॒त् । व॒युना॑ । मर्त्ये॑भ्यः । अ॒ग्निः । वि॒द्वान् । ऋ॒त॒ऽचित् । हि । स॒त्यः ॥

सः । ईम् । मृगः । अप्यः । वनर्गुः । उप । त्वचि । उपऽमस्याम् । नि । धायि ।

वि । अब्रवीत् । वयुना । मर्त्येभ्यः । अग्निः । विद्वान् । ऋतऽचित् । हि । सत्यः ॥

“स “ईं स एवाग्निः “उपमस्याम् उपमायामुपमास्पदायां “त्वचि ओषध्यादिभिराच्छादितायाँ वेद्याम् “उप “नि “धायि उपस्थाप्यते उत्तरत्रोपभोगाय । कीदृशः सः। “मृगः मार्जयिता अन्वेषणशीलो वा । ‘मृगो मार्ष्टेर्गतिकर्मणः' (निरु. १.२०) इति यास्कः । “अप्यः आप्यो गन्तव्यः । अपः कर्म तत्र साधुर्वा। “वनर्गुः वनगामी ॥ ऋच्छतेर्गमेः च इदं रूपम् । यद्वा । गमेरेव । उपपदस्य रुडागमश्छान्दसः ॥ एवंभूतः अग्निः “मर्त्येभ्यः मरणधर्मभ्यो यजमानादिरूपेभ्यः वयुनानि प्रज्ञानानि अनुष्ठेयज्ञानानि “व्यब्रवीत् विशेषेण ब्रवीति उपदिशति । वयुनमिति प्रज्ञानाम, ‘ वयुनम् अभिख्या ' (नि. ३. ९. १०) इति तन्नामसु पाठात् । ईदृक् सामर्थ्यमस्तीति दर्शयति । अयम् “अग्निर्विद्वान् सर्वज्ञः “ऋतचित् यज्ञस्योदकस्य वा चेतिता ज्ञाता “सत्यः । सत् क्रियमाणं कर्म । तत्र साधुः । सत्सु भवो वा । सत् फलं तदर्हतीति वा । सम्यक्फलप्रद इत्यर्थः । यस्मादयमुक्तसामर्थ्योपेतः तस्मात् प्रज्ञोपदेशो युक्तः । हिशब्दः प्रसिद्धौ ॥ ॥ १४ ॥

}}

{{ऋग्वेदः मण्डल १}}

०३:२८, ५ डिसेम्बर् २०१८ इत्यस्य संस्करणं

← सूक्तं १.१४४ ऋग्वेदः - मण्डल १
सूक्तं १.१४५
दीर्घतमा औचथ्यः
सूक्तं १.१४६ →
दे. अग्निः।


तं पृच्छता स जगामा स वेद स चिकित्वाँ ईयते सा न्वीयते ।
तस्मिन्सन्ति प्रशिषस्तस्मिन्निष्टयः स वाजस्य शवसः शुष्मिणस्पतिः ॥१॥
तमित्पृच्छन्ति न सिमो वि पृच्छति स्वेनेव धीरो मनसा यदग्रभीत् ।
न मृष्यते प्रथमं नापरं वचोऽस्य क्रत्वा सचते अप्रदृपितः ॥२॥
तमिद्गच्छन्ति जुह्वस्तमर्वतीर्विश्वान्येकः शृणवद्वचांसि मे ।
पुरुप्रैषस्ततुरिर्यज्ञसाधनोऽच्छिद्रोतिः शिशुरादत्त सं रभः ॥३॥
उपस्थायं चरति यत्समारत सद्यो जातस्तत्सार युज्येभिः ।
अभि श्वान्तं मृशते नान्द्ये मुदे यदीं गच्छन्त्युशतीरपिष्ठितम् ॥४॥
स ईं मृगो अप्यो वनर्गुरुप त्वच्युपमस्यां नि धायि ।
व्यब्रवीद्वयुना मर्त्येभ्योऽग्निर्विद्वाँ ऋतचिद्धि सत्यः ॥५॥

सायणभाष्यम्

' तं पृच्छत ' इति पञ्चर्चं पञ्चमं सूक्तम् । अत्रानुक्रमणिका-' तं पृच्छत पञ्चान्त्या त्रिष्टुप् इति । दीर्घतमा ऋषिः । पूर्वत्र ‘ आग्नेयं तु तत्' इत्युक्तत्वात् इदमप्याग्नेयम् । अन्त्या त्रिष्टुप् । शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः । प्रातरनुवाकाश्विनशस्त्रयोरस्य विनियोग उक्तः ॥


तं पृ॑च्छता॒ स ज॑गामा॒ स वे॑द॒ स चि॑कि॒त्वाँ ई॑यते॒ सा न्वी॑यते ।

तस्मि॑न्त्संति प्र॒शिष॒स्तस्मि॑न्नि॒ष्टयः॒ स वाज॑स्य॒ शव॑सः शु॒ष्मिण॒स्पतिः॑ ॥१

तम् । पृ॒च्छ॒त॒ । सः । ज॒गा॒म॒ । सः । वे॒द॒ । सः । चि॒कि॒त्वान् । ई॒य॒ते॒ । सः । नु । ई॒य॒ते॒ ।

तस्मि॑न् । स॒न्ति॒ । प्र॒ऽशिषः॑ । तस्मि॑न् । इ॒ष्टयः॑ । सः । वाज॑स्य । शव॑सः । शु॒ष्मिणः॑ । पतिः॑ ॥

तम् । पृच्छत । सः । जगाम । सः । वेद । सः । चिकित्वान् । ईयते । सः । नु । ईयते ।

तस्मिन् । सन्ति । प्रऽशिषः । तस्मिन् । इष्टयः । सः । वाजस्य । शवसः । शुष्मिणः । पतिः ॥

हे यजमानाः “तम् अग्निं “पृच्छत । यत्स्वर्गादिविषयं प्रष्टव्यमस्ति तत् । तस्यैव प्रष्टव्यत्वे अतिशयमाह । “स “जगाम स सर्वत्र गच्छति । अत एव “स "वेद स च प्रष्टव्यं जानाति । किमितरसाधारण्येन नेत्याह । “स “चिकित्वान् स एव चेतनावान् । स विशेषज्ञ इत्यर्थः । सः एव “ईयते ज्ञेयसकाशं गच्छति । पुनर्गतिरेव विशेष्यते । “सः सोऽग्निरेव “नु क्षिप्रम् “ईयते । यत् यजमानस्य ज्ञेयमस्ति तमर्थं ज्ञातुं शीघ्रमेव गच्छतीत्यर्थः । यद्वा । ज्ञानार्थम् ईयते सेव्यते । तथा शीघ्रमनुसेव्यते । यस्मादयमुक्तरूपः तस्मात्तमेव पृच्छतेत्यर्थः । तत्र अपेक्षिताः कामाः सन्तीत्याह । “तस्मिन् अग्नौ “प्रशिषः प्रशासनानि नियमनसामर्थ्यानि “सन्ति । असाध्यं नियम्यापि साधयितुं शक्त इत्यर्थः । किंच “तस्मिन् एवाग्नौ “इष्टयः एष्टव्या भोगाः सर्वफलसाधका यागा वा सन्ति । किंच “सः अग्निः “वाजस्य अन्नस्य “शवसः बलस्य च "पतिः पालयिता दाता । किंच “शुष्मिणः बलवतो राजादेरपि पतिः स्वामी । यस्मादयं महानुभावस्तस्मात्तमेव पृष्ट्वा पुरुषार्थं साधयतेति ॥


तमित्पृ॑च्छंति॒ न सि॒मो वि पृ॑च्छति॒ स्वेने॑व॒ धीरो॒ मन॑सा॒ यदग्र॑भीत् ।

न मृ॑ष्यते प्रथ॒मं नाप॑रं॒ वचो॒ऽस्य क्रत्वा॑ सचते॒ अप्र॑दृपितः ॥२

तम् । इत् । पृ॒च्छ॒न्ति॒ । न । सि॒मः । वि । पृ॒च्छ॒ति॒ । स्वेन॑ऽव । धीरः॑ । मन॑सा । यत् । अग्र॑भीत् ।

न । मृ॒ष्य॒ते॒ । प्र॒थ॒मम् । न । अप॑रम् । वचः॑ । अ॒स्य । क्रत्वा॑ । स॒च॒ते॒ । अप्र॑ऽदृपितः ॥

तम् । इत् । पृच्छन्ति । न । सिमः । वि । पृच्छति । स्वेनऽव । धीरः । मनसा । यत् । अग्रभीत् ।

न । मृष्यते । प्रथमम् । न । अपरम् । वचः । अस्य । क्रत्वा । सचते । अप्रऽदृपितः ॥

पूर्वमन्त्रेऽग्निं पृच्छतेत्युक्तम् । अत्र तु सोऽनुनयेन प्रष्टव्यः इत्याह । “तमित् तमेवाग्निं “पृच्छन्ति स तु नान्यं पृच्छति प्रश्नसमयेऽपि । “सिमः सर्वजनः “न “वि “पृच्छति विपरीतं न पृच्छति । पृष्टोऽपि “धीरः धीमानयं “स्वेनेव "मनसा । इवशब्दः एवार्थे । स्वकीययैव बुद्ध्या “यत् यत्कार्यम् “अग्रभीत् वदामीत्यादत्ते तदेव प्रतिब्रूते न तु प्रश्नानुकूलम् । स्वतन्त्रेश्वर इत्युक्तं भवति । यद्वा । प्रष्टा धीमान् स्वेन मनसा वाचा वाच्यं विचार्य यदग्रभीत् यद्वाक्यं वक्तव्यत्वेन स्वीकुर्यात् तदेवाग्निं पृच्छति न तु बहु भाषते इत्यर्थः । परवाक्यासह्यत्वमाह । अयमग्निः “प्रथमं “वचः स्ववाक्यात्पूर्वभावि वचनं “न "मृष्यते न सहते । तथा अपरं वचः स्वोक्त्यनन्तरभावि प्रतिवचनं “न मृष्यते । यस्मादयमेवंविधस्तस्मात् "अप्रदृपितः अप्रदृप्तः यद्वा तेन शिक्षितोऽनुद्दण्डः सर्वो लोकः “अस्य महानुभावस्याग्नेः “क्रत्वा क्रतुना रक्षणादिकर्मणा सह “सचते संगच्छते जीवतीत्यर्थः ।।


तमिद्ग॑च्छंति जु॒ह्व१॒॑स्तमर्व॑ती॒र्विश्वा॒न्येकः॑ शृणव॒द्वचां॑सि मे ।

पु॒रु॒प्रै॒षस्ततु॑रिर्यज्ञ॒साध॒नोऽच्छि॑द्रोतिः॒ शिशु॒राद॑त्त॒ सं रभः॑ ॥३

तम् । इत् । ग॒च्छ॒न्ति॒ । जु॒ह्वः॑ । तम् । अर्व॑तीः । विश्वा॑नि । एकः॑ । शृ॒ण॒व॒त् । वचां॑सि । मे॒ ।

पु॒रु॒ऽप्रै॒षः । ततु॑रिः । य॒ज्ञ॒ऽसाध॑नः । अच्छि॑द्रऽऊतिः । शिशुः॑ । आ । अ॒द॒त्त॒ । सम् । रभः॑ ॥

तम् । इत् । गच्छन्ति । जुह्वः । तम् । अर्वतीः । विश्वानि । एकः । शृणवत् । वचांसि । मे ।

पुरुऽप्रैषः । ततुरिः । यज्ञऽसाधनः । अच्छिद्रऽऊतिः । शिशुः । आ । अदत्त । सम् । रभः ॥

"जुह्वः अस्मदीया जुहूपभृदादयः “तमित् तमेवोद्दिश्य आज्यपूर्णाः सत्यः गच्छन्ति प्रीणयितुम् । यद्वा । हूयन्ते इति जुह्वः आहुतयः सोमादिरूपाः । अथवा जुह्वादिषु स्थितानि आज्यानि अपि आश्रयाश्रयिणोः अभेदेन जुह्वः इत्युच्यन्ते ' मञ्चाः क्रोशन्ति' इतिवत् । ता अपि तमेव गच्छन्ति अस्य सर्वदेवतात्मकत्वात् । अत्रैव इतरदेवतार्थमपि हूयमानं च इति भावः। किंच “अर्वतीः प्राप्तिमत्यः स्तुतयः “तम् इत् तमैवाग्निं गच्छन्ति सर्वदेवतात्मकत्वादेव । सः एव “एकः अयमग्निः “विश्वानि “मे मदीयानि “वचांसि स्तोत्ररूपाणि “शृणवत् शृणोति । अग्नेः सर्वदेवतात्मकत्वं तैत्तिरीया आहुः-’ ते देवा बिभ्यतोऽग्निं प्राविशन् तस्मादाहुरग्निः सर्वा देवताः' (तै. सं. ६. २. २. ६ ) इति । तथा अत्रैव पुरस्तादाम्नास्यते- त्वमग्ने वरुणो जायसे यत्त्वं मित्रः ' ( ऋ. सं. ५. ३. १ ) इत्यादि । कोऽस्य विशेषः इत्युच्यते । “पुरुप्रैषः बहुप्रैषभाक् । यद्वा । बहुप्रेषणः । सर्वस्याज्ञापयितेत्यर्थः । “ततुरिः तारयिता । तरतेः अन्तर्भावितण्यर्थात् “ आदृगमहनः० ' इति किन्प्रत्ययः । ‘ बहुलं छन्दसि' इति उत्वम् ॥ “यज्ञसाधनः यज्ञसाधकः अग्न्यधीनत्वाद्यज्ञस्य । “अच्छिद्रोतिः अविच्छिन्नरक्षणः “शिशुः शिशुवत्प्रियकारी शोचयिता वा शत्रूणाम् । एवंभूतोऽग्निः “सं “रभः यज्ञादिसंरम्भवान् सन् “आदत्त आदत्ते हविरादिकं स्वीकरोति ॥


उ॒प॒स्थायं॑ चरति॒ यत्स॒मार॑त स॒द्यो जा॒तस्त॑त्सार॒ युज्ये॑भिः ।

अ॒भि श्वां॒तं मृ॑शते नां॒द्ये॑ मु॒दे यदीं॒ गच्छं॑त्युश॒तीर॑पिष्ठि॒तं ॥४

उ॒प॒ऽस्थाय॑म् । च॒र॒ति॒ । यत् । स॒म्ऽआर॑त । स॒द्यः । जा॒तः । त॒त्सा॒र॒ । युज्ये॑भिः ।

अ॒भि । श्वा॒न्तम् । मृ॒श॒ते॒ । ना॒न्द्ये॑ । मु॒दे । यत् । ई॒म् । गच्छ॑न्ति । उ॒श॒तीः । अ॒पि॒ऽस्थि॒तम् ॥

उपऽस्थायम् । चरति । यत् । सम्ऽआरत । सद्यः । जातः । तत्सार । युज्येभिः ।

अभि । श्वान्तम् । मृशते । नान्द्ये । मुदे । यत् । ईम् । गच्छन्ति । उशतीः । अपिऽस्थितम् ॥

“यत् यदा अध्वर्युः “उपस्थायं “चरति उपस्थायोपस्थाय अनुतिष्ठति उत्पत्त्यनुकूलव्यापारं करोति । कदेत्याह । यत् “समारत समागच्छत मथनेन आविरभवत् ॥ ‘ समो गम्यृच्छि ' इति अर्तेः आत्मनेपदम् ॥ “सद्यः तदानीमेव “जातः उत्पन्नः सन् "युज्येभिः योक्तुं संबद्धुं समर्थैः फलैः मिश्रयितुमर्हैस्तेजोभिर्वा युक्तः सन् “तत्सार अरण्योर्गूढः सन् चचार । यद्वा । युज्येभिरश्वैर्जातमात्रः एव सर्वत्र संचचार ॥ ‘ त्सर च्छद्मगतौ ' । लिटि णलि रूपम् ॥ एवं प्रवृद्धोऽयं “श्वान्तं श्रान्तं शान्तं वा यजमानं 'नान्द्ये नन्दनीये कर्मणि निमित्तभूते सति “मुदे तस्य संतोषाय "अभि "मृशते अभिमर्शनं करोति । फलप्रदानेनेति भावः । यथा लोके गुर्वादिः श्रान्तं शिष्यादिकं स्पृशति तद्वत् । कदेति चेत् उच्यते । “यत् यदा “अपिष्ठितं व्याप्य वर्तमानम् “ईम् एनमग्निम् "उशतीः कामयमाना आज्यधाराः स्तुतयो वा “गच्छन्ति प्राप्नुवन्ति तदा अभि मृशते ॥


स ईं॑ मृ॒गो अप्यो॑ वन॒र्गुरुप॑ त्व॒च्यु॑प॒मस्यां॒ नि धा॑यि ।

व्य॑ब्रवीद्व॒युना॒ मर्त्ये॑भ्यो॒ऽग्निर्वि॒द्वाँ ऋ॑त॒चिद्धि स॒त्यः ॥५

सः । ई॒म् । मृ॒गः । अप्यः॑ । व॒न॒र्गुः । उप॑ । त्व॒चि । उ॒प॒ऽमस्या॒म् । नि । धा॒यि॒ ।

वि । अ॒ब्र॒वी॒त् । व॒युना॑ । मर्त्ये॑भ्यः । अ॒ग्निः । वि॒द्वान् । ऋ॒त॒ऽचित् । हि । स॒त्यः ॥

सः । ईम् । मृगः । अप्यः । वनर्गुः । उप । त्वचि । उपऽमस्याम् । नि । धायि ।

वि । अब्रवीत् । वयुना । मर्त्येभ्यः । अग्निः । विद्वान् । ऋतऽचित् । हि । सत्यः ॥

“स “ईं स एवाग्निः “उपमस्याम् उपमायामुपमास्पदायां “त्वचि ओषध्यादिभिराच्छादितायाँ वेद्याम् “उप “नि “धायि उपस्थाप्यते उत्तरत्रोपभोगाय । कीदृशः सः। “मृगः मार्जयिता अन्वेषणशीलो वा । ‘मृगो मार्ष्टेर्गतिकर्मणः' (निरु. १.२०) इति यास्कः । “अप्यः आप्यो गन्तव्यः । अपः कर्म तत्र साधुर्वा। “वनर्गुः वनगामी ॥ ऋच्छतेर्गमेः च इदं रूपम् । यद्वा । गमेरेव । उपपदस्य रुडागमश्छान्दसः ॥ एवंभूतः अग्निः “मर्त्येभ्यः मरणधर्मभ्यो यजमानादिरूपेभ्यः वयुनानि प्रज्ञानानि अनुष्ठेयज्ञानानि “व्यब्रवीत् विशेषेण ब्रवीति उपदिशति । वयुनमिति प्रज्ञानाम, ‘ वयुनम् अभिख्या ' (नि. ३. ९. १०) इति तन्नामसु पाठात् । ईदृक् सामर्थ्यमस्तीति दर्शयति । अयम् “अग्निर्विद्वान् सर्वज्ञः “ऋतचित् यज्ञस्योदकस्य वा चेतिता ज्ञाता “सत्यः । सत् क्रियमाणं कर्म । तत्र साधुः । सत्सु भवो वा । सत् फलं तदर्हतीति वा । सम्यक्फलप्रद इत्यर्थः । यस्मादयमुक्तसामर्थ्योपेतः तस्मात् प्रज्ञोपदेशो युक्तः । हिशब्दः प्रसिद्धौ ॥ ॥ १४ ॥

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१४५&oldid=178667" इत्यस्माद् प्रतिप्राप्तम्