"ऋग्वेदः सूक्तं १०.१८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १: पङ्क्तिः १:
परं मर्त्यो अनु परेहि पन्थां यस्ते सव इतरो देवयानात |
परं मर्त्यो अनु परेहि पन्थां यस्ते सव इतरो देवयानात
चक्षुष्मते शर्ण्वते ते बरवीमि मा नः परजां रीरिषोमोत वीरान ॥
चक्षुष्मते शर्ण्वते ते बरवीमि मा नः परजां रीरिषोमोत वीरान ॥
मर्त्योः पदं योपयन्तो यदैत दराघीय आयुः परतरन्दधानाः |
मर्त्योः पदं योपयन्तो यदैत दराघीय आयुः परतरन्दधानाः
आप्यायमानाः परजया धनेन शुद्धाःपूता भवत यज्ञियासः ॥
आप्यायमानाः परजया धनेन शुद्धाःपूता भवत यज्ञियासः ॥
इमे जीवा वि मर्तैरावव्र्त्रन्नभूद भद्रा देवहूतिर्नोद्य |
इमे जीवा वि मर्तैरावव्र्त्रन्नभूद भद्रा देवहूतिर्नोद्य
पराञ्चो अगाम नर्तये हसाय दराघीय आयुःप्रतरं दधानाः ॥
पराञ्चो अगाम नर्तये हसाय दराघीय आयुःप्रतरं दधानाः ॥


इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरोर्थमेतम |
इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरोर्थमेतम
शतं जीवन्तु शरदः पुरूचीरन्तर्म्र्त्युं दधतां पर्वतेन ॥
शतं जीवन्तु शरदः पुरूचीरन्तर्म्र्त्युं दधतां पर्वतेन ॥
यथाहान्यनुपूर्वं भवन्ति यथ रतव रतुभिर्यन्तिसाधु |
यथाहान्यनुपूर्वं भवन्ति यथ रतव रतुभिर्यन्तिसाधु
यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम ॥
यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम ॥
आ रोहतायुर्जरसं वर्णाना अनुपूर्वं यतमाना यतिष्ठ |
आ रोहतायुर्जरसं वर्णाना अनुपूर्वं यतमाना यतिष्ठ
इह तवष्टा सुजनिमा सजोषा दीर्घमायुःकरति जीवसे वः ॥
इह तवष्टा सुजनिमा सजोषा दीर्घमायुःकरति जीवसे वः ॥


इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा संविशन्तु |
इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा संविशन्तु
अनश्रवो.अनमीवाः सुरत्ना आ रोहन्तु जनयोयोनिमग्रे ॥
अनश्रवो.अनमीवाः सुरत्ना आ रोहन्तु जनयोयोनिमग्रे ॥
उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि |
उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि
हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभि सम्बभूथ ॥
हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभि सम्बभूथ ॥
धनुर्हस्तादाददानो मर्तस्यास्मे कषत्राय वर्चसेबलाय |
धनुर्हस्तादाददानो मर्तस्यास्मे कषत्राय वर्चसेबलाय
अत्रैव तवमिह वयं सुवीरा विश्वा सप्र्धोभिमातीर्जयेम ॥
अत्रैव तवमिह वयं सुवीरा विश्वा सप्र्धोभिमातीर्जयेम ॥


उप सर्प मातरं भूमिमेतामुरुव्यचसं पर्थिवींसुशेवाम |
उप सर्प मातरं भूमिमेतामुरुव्यचसं पर्थिवींसुशेवाम
ऊर्णम्रदा युवतिर्दक्षिणावत एषा तवा पातुनिरतेरुपस्थात ॥
ऊर्णम्रदा युवतिर्दक्षिणावत एषा तवा पातुनिरतेरुपस्थात ॥
उच्छ्वञ्चस्व पर्थिवि मा नि बाधथाः सूपायनास्मै भवसूपवञ्चना |
उच्छ्वञ्चस्व पर्थिवि मा नि बाधथाः सूपायनास्मै भवसूपवञ्चना
माता पुत्रं यथा सिचाभ्येनं भूमूर्णुहि ॥
माता पुत्रं यथा सिचाभ्येनं भूमूर्णुहि ॥
उच्छ्वञ्चमाना पर्थिवी सु तिष्ठतु सहस्रं मित उप हिश्रयन्ताम |
उच्छ्वञ्चमाना पर्थिवी सु तिष्ठतु सहस्रं मित उप हिश्रयन्ताम
ते गर्हासो घर्तश्चुतो भवन्तु विश्वाहास्मैशरणाः सन्त्वत्र ॥
ते गर्हासो घर्तश्चुतो भवन्तु विश्वाहास्मैशरणाः सन्त्वत्र ॥


उत ते सतभ्नामि पर्थिवीं तवत परीमं लोगं निदधन मोहं रिषम |
उत ते सतभ्नामि पर्थिवीं तवत परीमं लोगं निदधन मोहं रिषम
एतां सथूणां पितरो धारयन्तु ते.अत्रायमः सादना ते मिनोतु ॥
एतां सथूणां पितरो धारयन्तु ते.अत्रायमः सादना ते मिनोतु ॥
परतीचीने मामहनीष्वाः पर्णमिवा दधुः |
परतीचीने मामहनीष्वाः पर्णमिवा दधुः
परतीचीं जग्रभा वाचमश्वं रशनया यथा ॥
परतीचीं जग्रभा वाचमश्वं रशनया यथा ॥

१२:३९, २३ जनवरी २००६ इत्यस्य संस्करणं

परं मर्त्यो अनु परेहि पन्थां यस्ते सव इतरो देवयानात । चक्षुष्मते शर्ण्वते ते बरवीमि मा नः परजां रीरिषोमोत वीरान ॥ मर्त्योः पदं योपयन्तो यदैत दराघीय आयुः परतरन्दधानाः । आप्यायमानाः परजया धनेन शुद्धाःपूता भवत यज्ञियासः ॥ इमे जीवा वि मर्तैरावव्र्त्रन्नभूद भद्रा देवहूतिर्नोद्य । पराञ्चो अगाम नर्तये हसाय दराघीय आयुःप्रतरं दधानाः ॥

इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरोर्थमेतम । शतं जीवन्तु शरदः पुरूचीरन्तर्म्र्त्युं दधतां पर्वतेन ॥ यथाहान्यनुपूर्वं भवन्ति यथ रतव रतुभिर्यन्तिसाधु । यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम ॥ आ रोहतायुर्जरसं वर्णाना अनुपूर्वं यतमाना यतिष्ठ । इह तवष्टा सुजनिमा सजोषा दीर्घमायुःकरति जीवसे वः ॥

इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा संविशन्तु । अनश्रवो.अनमीवाः सुरत्ना आ रोहन्तु जनयोयोनिमग्रे ॥ उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि । हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभि सम्बभूथ ॥ धनुर्हस्तादाददानो मर्तस्यास्मे कषत्राय वर्चसेबलाय । अत्रैव तवमिह वयं सुवीरा विश्वा सप्र्धोभिमातीर्जयेम ॥

उप सर्प मातरं भूमिमेतामुरुव्यचसं पर्थिवींसुशेवाम । ऊर्णम्रदा युवतिर्दक्षिणावत एषा तवा पातुनिरतेरुपस्थात ॥ उच्छ्वञ्चस्व पर्थिवि मा नि बाधथाः सूपायनास्मै भवसूपवञ्चना । माता पुत्रं यथा सिचाभ्येनं भूमूर्णुहि ॥ उच्छ्वञ्चमाना पर्थिवी सु तिष्ठतु सहस्रं मित उप हिश्रयन्ताम । ते गर्हासो घर्तश्चुतो भवन्तु विश्वाहास्मैशरणाः सन्त्वत्र ॥

उत ते सतभ्नामि पर्थिवीं तवत परीमं लोगं निदधन मोहं रिषम । एतां सथूणां पितरो धारयन्तु ते.अत्रायमः सादना ते मिनोतु ॥ परतीचीने मामहनीष्वाः पर्णमिवा दधुः । परतीचीं जग्रभा वाचमश्वं रशनया यथा ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१८&oldid=1729" इत्यस्माद् प्रतिप्राप्तम्