"ऋग्वेदः सूक्तं १०.१८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
(भेदः नास्ति)

१६:४१, ३ जुलै २००५ इत्यस्य संस्करणं

परं मर्त्यो अनु परेहि पन्थां यस्ते सव इतरो देवयानात | चक्षुष्मते शर्ण्वते ते बरवीमि मा नः परजां रीरिषोमोत वीरान || मर्त्योः पदं योपयन्तो यदैत दराघीय आयुः परतरन्दधानाः | आप्यायमानाः परजया धनेन शुद्धाःपूता भवत यज्ञियासः || इमे जीवा वि मर्तैरावव्र्त्रन्नभूद भद्रा देवहूतिर्नोद्य | पराञ्चो अगाम नर्तये हसाय दराघीय आयुःप्रतरं दधानाः ||

इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरोर्थमेतम | शतं जीवन्तु शरदः पुरूचीरन्तर्म्र्त्युं दधतां पर्वतेन || यथाहान्यनुपूर्वं भवन्ति यथ रतव रतुभिर्यन्तिसाधु | यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम || आ रोहतायुर्जरसं वर्णाना अनुपूर्वं यतमाना यतिष्ठ | इह तवष्टा सुजनिमा सजोषा दीर्घमायुःकरति जीवसे वः ||

इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा संविशन्तु | अनश्रवो.अनमीवाः सुरत्ना आ रोहन्तु जनयोयोनिमग्रे || उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि | हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभि सम्बभूथ || धनुर्हस्तादाददानो मर्तस्यास्मे कषत्राय वर्चसेबलाय | अत्रैव तवमिह वयं सुवीरा विश्वा सप्र्धोभिमातीर्जयेम ||

उप सर्प मातरं भूमिमेतामुरुव्यचसं पर्थिवींसुशेवाम | ऊर्णम्रदा युवतिर्दक्षिणावत एषा तवा पातुनिरतेरुपस्थात || उच्छ्वञ्चस्व पर्थिवि मा नि बाधथाः सूपायनास्मै भवसूपवञ्चना | माता पुत्रं यथा सिचाभ्येनं भूमूर्णुहि || उच्छ्वञ्चमाना पर्थिवी सु तिष्ठतु सहस्रं मित उप हिश्रयन्ताम | ते गर्हासो घर्तश्चुतो भवन्तु विश्वाहास्मैशरणाः सन्त्वत्र ||

उत ते सतभ्नामि पर्थिवीं तवत परीमं लोगं निदधन मोहं रिषम | एतां सथूणां पितरो धारयन्तु ते.अत्रायमः सादना ते मिनोतु || परतीचीने मामहनीष्वाः पर्णमिवा दधुः | परतीचीं जग्रभा वाचमश्वं रशनया यथा ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१८&oldid=1727" इत्यस्माद् प्रतिप्राप्तम्