"रामायणम्/अयोध्याकाण्डम्/सर्गः ३३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
→‎बाहरी कडियाँ: Removing संस्कृत category as all pages here r of sanskrit using AWB
→‎बाहरी कडियाँ: Removing Sanskrit category as all pages here r of sanskrit using AWB
पङ्क्तिः १११: पङ्क्तिः १११:
**[[रामायण उत्तरकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
==बाहरी कडियाँ==
[[वर्गः:Sanskrit]]
[[वर्गः:काव्य]]
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]
[[वर्गः:Hinduism]]

१०:५३, २३ सेप्टेम्बर् २०११ इत्यस्य संस्करणं

फलकम्:Ramayana

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रयस्त्रिंशः सर्गः ॥२-३३॥

दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनम् बहु ।
जग्मतुः पितरम् द्रष्टुम् सीतया सह राघवौ ॥२-३३-१॥

ततो गृहीते दुष्प्रेक्ष्येअशोभेताम् तदा आयुधे ।
माला दामभिर् आसक्ते सीतया समलम्कृते ॥२-३३-२॥

ततः प्रासाद हर्म्याणि विमान शिखराणि च ।
अधिरुह्य जनः श्रीमान् उदासीनो व्यलोकयत् ॥२-३३-३॥

न हि रथ्याः स्म शक्यन्ते गन्तुम् बहु जन आकुलाः ।
आरुह्य तस्मात् प्रासादान् दीनाः पश्यन्ति राघवम् ॥२-३३-४॥

पदातिम् वर्जितच् चत्रम् रामम् दृष्ट्वा तदा जनाः ।
ऊचुर् बहु विधा वाचः शोक उपहत चेतसः ॥२-३३-५॥

यम् यान्तम् अनुयाति स्म चतुर् अन्ग बलम् महत् ।
तम् एकम् सीतया सार्धम् अनुयाति स्म लक्ष्मणः ॥२-३३-६॥

ऐश्वर्यस्य रसज्ञः सन् कामिनाम् चैव कामदः ।
न इच्चति एव अनृतम् कर्तुम् पितरम् धर्म गौरवात् ॥२-३३-७॥

या न शक्या पुरा द्रष्टुम् भूतैः आकाशगैः अपि ।
ताम् अद्य सीताम् पश्यन्ति राज मार्ग गता जनाः ॥२-३३-८॥

अङ्ग राग उचिताम् सीताम् रक्त चन्दन सेविनीम् ।
वर्षम् उष्णम् च शीतम् च नेष्यति आशु विवर्णताम् ॥२-३३-९॥

अद्य नूनम् दशरथः सत्त्वम् आविश्य भाषते ।
न हि राजा प्रियम् पुत्रम् विवासयितुम् अर्हति ॥२-३३-१०॥

निर्गुणस्य अपि पुत्रस्या काथम् स्यात् विप्रवासनम् ।
किम् पुनर् यस्य लोको अयम् जितः वृत्तेन केवलम् ॥२-३३-११॥

आनृशम्स्यम् अनुक्रोशः श्रुतम् शीलम् दमः शमः ।
राघवम् शोभयन्ति एते षड् गुणाः पुरुष उत्तमम् ॥२-३३-१२॥

तस्मात् तस्य उपघातेन प्रजाः परम पीडिताः ।
औदकानि इव सत्त्वानि ग्रीष्मे सलिल सम्क्षयात् ॥२-३३-१३॥

पीडया पीडितम् सर्वम् जगद् अस्य जगत् पतेः ।
मूलस्य इव उपघातेन वृक्षः पुष्प फल उपगः ॥२-३३-१४॥

मूलं ह्येष मनुष्याणाम् धर्मसारो महाद्युतिः ।
पुष्पम् फलम् च पत्रम् च शाखाश्चा स्येतरे जनाः ॥२-३३-१५॥

ते लक्ष्मणैव क्षिप्रम् सपत्न्यः सह बान्धवाः ।
गच्चन्तम् अनुगच्चामः येन गच्चति राघवः ॥२-३३-१६॥

उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च ।
एक दुह्ख सुखा रामम् अनुगच्चाम धार्मिकम् ॥२-३३-१७॥

समुद्धृत निधानानि परिध्वस्त अजिराणि च ।
उपात्त धन धान्यानि हृत साराणि सर्वशः ॥२-३३-१८॥
रजसा अभ्यवकीर्णानि परित्यक्तानि दैवतैः ।
मूषकैः परिधावद्भिरुद्बिलैरावृतानि च ॥२-३३-१९॥
अपेतोदकधूमानि हीनसम्मार्जनानि च ।
प्रनष्टबलिकर्मेज्यमन्त्रहोमजपानि च ॥२-३३-२०॥
दुष्कालेनेव भग्नानि भिभाजनवन्ति च ।
अस्मत् त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् ॥२-३३-२१॥

वनम् नगरम् एव अस्तु येन गच्चति राघवः ।
अस्माभिः च परित्यक्तम् पुरम् सम्पद्यताम् वनम् ॥२-३३-२२॥

बिलानि दम्ष्ट्रिणः सर्वे सानूनि मृग पक्षिणः ।
अस्मत् त्यक्तम् प्रपद्यन्ताम् सेव्यमानम् त्यजन्तु च ॥२-३३-२३॥
इति एवम् विविधा वाचो नाना जन समीरिताः ।

तृणमाम्सफलादानाम् देशम् व्यालमृगद्विजम् ॥२-३३-२४॥
प्रपद्यताम् हि कैकेयी सपुत्रा सहबान्धवैः ।
राघावेण वने सर्वे सह वत्स्याम निर्वृताः ॥२-३३-२५॥

इत्येवम् विविधा वाचो नानाजनसमीरिताः।
शुश्राव रामः श्रुत्वा च न विचक्रे अस्य मानसम् ॥२-३३-२६॥

स तु वेश्म पितुर्दूरा त्कैलासशिखरप्रभम् ।
अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः ॥२-३३-२७॥

विनीतवीरपुरुषं प्रविश्य तु नृपालयम् ।
ददर्शवस्थितम् दीनम् सुमन्त्रमविदूरतः ॥२-३३-२८॥

प्रतीक्षमाणो अभिजनम् तदा आर्तम् ।
अनार्त रूपः प्रहसन्न् इव अथ।
जगाम रामः पितरम् दिदृक्षुः ।
पितुर् निदेशम् विधिवच् चिकीर्षुः ॥२-३३-२९॥

तत् पूर्वम् ऐक्ष्वाक सुतः महात्मा ।
रामः गमिष्यन् वनम् आर्त रूपम् ।
व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रम् ।
पितुर् महात्मा प्रतिहारण अर्थम् ॥२-३३-३०॥

पितुर्निदेशेन तु धर्मवत्सलो ।
वन प्रवेशे कृत बुद्धि निश्चयः ।
स राघवः प्रेक्ष्य सुमन्त्रम् अब्रवीन् ।
निवेदयस्व आगमनम् नृपाय मे ॥२-३३-३१॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रयस्त्रिंशः सर्गः ॥२-३३॥

संबंधित कड़ियाँ

बाहरी कडियाँ