"रामायणम्/अयोध्याकाण्डम्/सर्गः ६४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
→‎बाहरी कडियाँ: Removing संस्कृत category as all pages here r of sanskrit using AWB
→‎बाहरी कडियाँ: Removing Sanskrit category as all pages here r of sanskrit using AWB
पङ्क्तिः २५२: पङ्क्तिः २५२:
**[[रामायण उत्तरकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
==बाहरी कडियाँ==
[[वर्गः:Sanskrit]]
[[वर्गः:काव्य]]
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]
[[वर्गः:Hinduism]]

१०:५०, २३ सेप्टेम्बर् २०११ इत्यस्य संस्करणं

फलकम्:Ramayana

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुःषष्ठितमः सर्गः ॥२-६४॥

वधमप्रतिरूपम् तु महर्षेस्तस्य राघवः ।
विलपन्ने व धर्मात्मा कौसल्याम् पुन रब्रवीत् ॥२-६४-१॥

तत् अज्ञानान् महत् पापम् कृत्वा सम्कुलित इन्द्रियः ।
एकः तु अचिन्तयम् बुद्ध्या कथम् नु सुकृतम् भवेत् ॥२-६४-२॥

ततः तम् घटम् आदय पूर्णम् परम वारिणा ।
आश्रमम् तम् अहम् प्राप्य यथा आख्यात पथम् गतः ॥२-६४-३॥

तत्र अहम् दुर्बलाव् अन्धौ वृद्धाव् अपरिणायकौ ।
अपश्यम् तस्य पितरौ लून पक्षाव् इव द्विजौ ॥२-६४-४॥
तन् निमित्ताभिर् आसीनौ कथाभिर् अपरिक्रमौ ।
ताम् आशाम् मत् कृते हीनाव् उदासीनाव् अनाथवत् ॥२-६४-५॥

शोकोपहतचित्तश्च भयसम्त्रस्तचेतनः ।
तच्चाश्रमपदम् गत्वा भूयः शोकमहम् गतः ॥२-६४-६॥

पद शब्दम् तु मे श्रुत्वा मुनिर् वाक्यम् अभाषत ।
किम् चिरायसि मे पुत्र पानीयम् क्षिप्रम् आनय ॥२-६४-७॥

यन् निमित्तम् इदम् तात सलिले क्रीडितम् त्वया ।
उत्कण्ठिता ते माता इयम् प्रविश क्षिप्रम् आश्रमम् ॥२-६४-८॥

यद् व्यलीकम् कृतम् पुत्र मात्रा ते यदि वा मया ।
न तन् मनसि कर्तव्यम् त्वया तात तपस्विना ॥२-६४-९॥

त्वम् गतिस् तु अगतीनाम् च चक्षुस् त्वम् हीन चक्षुषाम् ।
समासक्ताः त्वयि प्राणाः किम्चिन् नौ न अभिभाषसे ॥२-६४-१०॥

मुनिम् अव्यक्तया वाचा तम् अहम् सज्जमानया ।
हीन व्यन्जनया प्रेक्ष्य भीतः भीतैव अब्रुवम् ॥२-६४-११॥

मनसः कर्म चेष्टाभिर् अभिसम्स्तभ्य वाग् बलम् ।
आचचक्षे तु अहम् तस्मै पुत्र व्यसनजम् भयम् ॥२-६४-१२॥

क्षत्रियो अहम् दशरथो न अहम् पुत्रः महात्मनः ।
सज्जन अवमतम् दुह्खम् इदम् प्राप्तम् स्व कर्मजम् ॥२-६४-१३॥

भगवमः च अपहस्तः अहम् सरयू तीरम् आगतः ।
जिघाम्सुः श्वा पदम् किम्चिन् निपाने वा आगतम् गजम् ॥२-६४-१४॥

ततः श्रुतः मया शब्दो जले कुम्भस्य पूर्यतः ।
द्विपो अयम् इति मत्वा हि बाणेन अभिहतः मया ॥२-६४-१५॥

गत्वा नद्याः ततः तीरम् अपश्यम् इषुणा हृदि ।
विनिर्भिन्नम् गत प्राणम् शयानम् भुवि तापसम् ॥२-६४-१६॥

भगवन् शब्दम् आलक्ष्य मया गज जिघाम्सुना ।
विसृष्टः अम्भसि नाराचः तेन ते निहतः सुतः ॥२-६४-१७॥

ततस्तस्यैव वचनादुपेत्य परितप्यतः ।
स मया सहसा बण उद्धृतो मर्मतस्तदा ॥२-६४-१८॥

स च उद्धृतेन बाणेन तत्र एव स्वर्गम् आस्थितः ।
भगवन्ताव् उभौ शोचन्न् अन्धाव् इति विलप्य च ॥२-६४-१९॥

अज्ञानात् भवतः पुत्रः सहसा अभिहतः मया ।
शेषम् एवम् गते यत् स्यात् तत् प्रसीदतु मे मुनिः ॥२-६४-२०॥

स तत् श्रुत्वा वचः क्रूरम् निह्श्वसन् शोक कर्शितः ।
नाशकत्तीव्रमायासमकर्तुम् भगवानृषिः ॥२-६४-२१॥

सबाष्पपूर्णवदनो निःश्वसन् शोककर्शितः ।
माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥२-६४-२२॥

यद्य् एतत् अशुभम् कर्म न स्म मे कथयेः स्वयम् ।
फलेन् मूर्धा स्म ते राजन् सद्यः शत सहस्रधा ॥२-६४-२३॥

क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः ।
ज्ञान पूर्वम् कृतः स्थानाच् च्यावयेद् अपि वज्रिणम् ॥२-६४-२४॥

सप्तधा तु फलेन्मूर्धा मुनौ तपसि तिष्ठति ।
ज्ञानाद्विसृजतः शस्त्रम् तादृशे ब्रह्मचारिणि ॥२-६४-२५॥

अज्ञानाद्द् हि कृतम् यस्मात् इदम् तेन एव जीवसि ।
अपि हि अद्य कुलम् नस्यात् राघवाणाम् कुतः भवान् ॥२-६४-२६॥

नय नौ नृप तम् देशम् इति माम् च अभ्यभाषत ।
अद्य तम् द्रष्टुम् इच्चावः पुत्रम् पश्चिम दर्शनम् ॥२-६४-२७॥
रुधिरेण अवसित अन्गम् प्रकीर्ण अजिन वाससम् ।
शयानम् भुवि निह्सम्ज्ञम् धर्म राज वशम् गतम् ॥२-६४-२८॥

अथ अहम् एकः तम् देशम् नीत्वा तौ भृश दुह्खितौ ।
अस्पर्शयम् अहम् पुत्रम् तम् मुनिम् सह भार्यया ॥२-६४-२९॥

तौ पुत्रम् आत्मनः स्पृष्ट्वा तम् आसाद्य तपस्विनौ ।
निपेततुः शरीरे अस्य पिता च अस्य इदम् अब्रवीत् ॥२-६४-३०॥

न न्व् अहम् ते प्रियः पुत्र मातरम् पश्य धार्मिक ।
किम् नु न आलिन्गसे पुत्र सुकुमार वचो वद ॥२-६४-३१॥

न त्वहम् ते प्रियः पुत्र मातरम् पस्य धार्मिक ।
किम् नु नालिङ्गसे पुत्र सुकुमार वचो वद ॥२-६४-३२॥

कस्य वा अपर रात्रे अहम् श्रोष्यामि हृदयम् गमम् ।
अधीयानस्य मधुरम् शास्त्रम् वा अन्यद् विशेषतः ॥२-६४-३३॥

को माम् सम्ध्याम् उपास्य एव स्नात्वा हुत हुत अशनः ।
श्लाघयिष्यति उपासीनः पुत्र शोक भय अर्दितम् ॥२-६४-३४॥

कन्द मूल फलम् हृत्वा को माम् प्रियम् इव अतिथिम् ।
भोजयिष्यति अकर्मण्यम् अप्रग्रहम् अनायकम् ॥२-६४-३५॥

इमाम् अन्धाम् च वृद्धाम् च मातरम् ते तपस्विनीम् ।
कथम् पुत्र भरिष्यामि कृपणाम् पुत्र गर्धिनीम् ॥२-६४-३६॥

तिष्ठ मा मा गमः पुत्र यमस्य सदनम् प्रति ।
श्वो मया सह गन्ता असि जनन्या च समेधितः ॥२-६४-३७॥

उभाव् अपि च शोक आर्ताव् अनाथौ कृपणौ वने ।
क्षिप्रम् एव गमिष्यावः त्वया हीनौ यम क्षयम् ॥२-६४-३८॥

ततः वैवस्वतम् दृष्ट्वा तम् प्रवक्ष्यामि भारतीम् ।
क्षमताम् धर्म राजो मे बिभृयात् पितराव् अयम् ॥२-६४-३९॥

दातुमर्हति धर्मात्मा लोकपालो महायशाः ।
ईदृषस्य ममाक्षय्या मेकामभयदक्षिणाम् ॥२-६४-४०॥

अपापो असि यथा पुत्र निहतः पाप कर्मणा ।
तेन सत्येन गच्च आशु ये लोकाः शस्त्र योधिनाम् ॥२-६४-४१॥

यान्ति शूरा गतिम् याम् च सम्ग्रामेष्व् अनिवर्तिनः ।
हताः तु अभिमुखाः पुत्र गतिम् ताम् परमाम् व्रज ॥२-६४-४२॥

याम् गतिम् सगरः शैब्यो दिलीपो जनमेजयः ।
नहुषो धुन्धुमारः च प्राप्ताः ताम् गच्च पुत्रक ॥२-६४-४३॥

या गतिः सर्व साधूनाम् स्वाध्यायात् पतसः च या ।
भूमिदस्य आहित अग्नेः चएक पत्नी व्रतस्य च ॥२-६४-४४॥
गो सहस्र प्रदातृऋणाम् या या गुरुभृताम् अपि ।
देह न्यास कृताम् या च ताम् गतिम् गच्च पुत्रक ॥२-६४-४५॥

न हि तु अस्मिन् कुले जातः गच्चति अकुशलाम् गतिम् ।
स तु यास्यति येन त्वम् निहतो मम बान्धवः ॥२-६४-४६॥

एवम् स कृपणम् तत्र पर्यदेवयत असकृत् ।
ततः अस्मै कर्तुम् उदकम् प्रवृत्तः सह भार्यया ॥२-६४-४७॥

स तु दिव्येन रूपेण मुनि पुत्रः स्व कर्मभिः ।
स्वर्गमाध्यारुहत् ख्षिप्रम् शक्रेण सह खर्मवित् ॥२-६४-४८॥

आबभाषे च वृद्धौ तौ सह शक्रेण तापसः ।
आश्वास्य च मुहूर्तम् तु पितरौ वाक्यम् अब्रवीत् ॥२-६४-४९॥

स्थानम् अस्मि महत् प्राप्तः भवतोह् परिचारणात् ।
भवन्ताव् अपि च क्षिप्रम् मम मूलम् उपैष्यतः ॥२-६४-५०॥

एवम् उक्त्वा तु दिव्येन विमानेन वपुष्मता ।
आरुरोह दिवम् क्षिप्रम् मुनि पुत्रः जित इन्द्रियः ॥२-६४-५१॥

स कृत्वा तु उदकम् तूर्णम् तापसः सह भार्यया ।
माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥२-६४-५२॥

अद्य एव जहि माम् राजन् मरणे न अस्ति मे व्यथा ।
यत् शरेण एक पुत्रम् माम् त्वम् अकार्षीर् अपुत्रकम् ॥२-६४-५३॥

त्वया तु यद् अविज्ञानान् निहतः मे सुतः शुचिः ।
तेन त्वाम् अभिशप्स्यामि सुदुह्खम् अतिदारुणम् ॥२-६४-५४॥

पुत्र व्यसनजम् दुह्खम् यद् एतन् मम साम्प्रतम् ।
एवम् त्वम् पुत्र शोकेन राजन् कालम् करिष्यसि ॥२-६४-५५॥

अज्ञानात्तु हतो यस्मात् क्षत्रियेण त्वया मुनिः ।
तस्मात्त्वाम् नाविशत्याशु ब्रह्महत्या नराधिप ॥२-६४-५६॥

त्वामप्येतादृशो भावः क्षिप्रमेव गमिष्यति ।
जीवितान्तकरो घोरो दातारमिव दक्षिणा ॥२-६४-५७॥

एवम् शापम् मयि न्यस्य विलप्य करुणम् बहु ।
चितामारोप्य देहम् तन्मिथुनम् स्वर्गमभ्ययात् ॥२-६४-५८॥

तदेतच्चिन्तयानेन स्मऋतम् पापम् मया स्वयम् ।
तदा बाल्यात्कृतम् देवि शब्दवेध्यनुकर्षिणा ॥२-६४-५९॥

तस्यायम् कर्मणो देवि विपाकः समुपस्थितः ।
अपथ्यैः सह सम्भुक्ते व्याधिरन्नरसे यथा ॥२-६४-६०॥

तस्मान् माम् आगतम् भद्रे तस्य उदारस्य तत् वचः ।
यद् अहम् पुत्र शोकेन सम्त्यक्ष्याम्य् अद्य जीवितम् ॥२-६४-६१॥

चक्षुर्भ्याम् त्वाम् न पश्यामि कौसल्ये साधु माम्स्फृश ।
इत्युक्त्वा स रुदम्स्त्रस्तो भार्यामाह च भूमिपः ॥२-६४-६२॥

एतन्मे सदृशम् देवि यन्मया राघवे कृतम् ।
सदृशम् तत्तु तस्यैव यदनेन कृतम् मयि ॥२-६४-६३॥

दुर्वृत्तमपि कः पुत्रम् त्यजेद्भुवि विचक्षणः ।
कश्च प्रव्राज्यमानो वा नासूयेत्पितरम् सुतः ॥२-६४-६४॥

यदि माम् सम्स्पृशेद् रामः सकृदद्य लभेत वा ।
यमक्षयमनुप्राप्ता द्रक्ष्यन्ति न हि मानवाः ॥२-६४-६५॥

चक्षुषा त्वाम् न पश्यामि स्मृतिर् मम विलुप्यते ।
दूता वैवस्वतस्य एते कौसल्ये त्वरयन्ति माम् ॥२-६४-६६॥

अतः तु किम् दुह्खतरम् यद् अहम् जीवित क्षये ।
न हि पश्यामि धर्मज्ञम् रामम् सत्य पराक्यमम् ॥२-६४-६७॥

तस्यादर्शनजः शोकः सुतस्याप्रतिकर्मणः ।
उच्चोषयति मे प्राणान्वारि स्तोकमिवातवः ॥२-६४-६८॥

न ते मनुष्या देवाः ते ये चारु शुभ कुण्डलम् ।
मुखम् द्रक्ष्यन्ति रामस्य वर्षे पन्च दशे पुनः ॥२-६४-६९॥

पद्म पत्र ईक्षणम् सुभ्रु सुदम्ष्ट्रम् चारु नासिकम् ।
धन्या द्रक्ष्यन्ति रामस्य तारा अधिप निभम् मुखम् ॥२-६४-७०॥

सदृशम् शारदस्य इन्दोह् फुल्लस्य कमलस्य च ।
सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन् मुखम् ॥२-६४-७१॥

निवृत्त वन वासम् तम् अयोध्याम् पुनर् आगतम् ।
द्रक्ष्यन्ति सुखिनो रामम् शुक्रम् मार्ग गतम् यथा ॥२-६४-७२॥

कौसल्ये चित्त मोहेन हृदयम् सीदतीव मे ।
वेदये न च समुक्तान् शब्दस्पर्शरसानहम् ॥२-६४-७३॥

चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे ।
क्षिणस्नेहस्य दीपस्य सम्सक्ता रश्मयो यथा ॥२-६४-७४॥

अयम् आत्म भवः शोको माम् अनाथम् अचेतनम् ।
सम्सादयति वेगेन यथा कूलम् नदी रयः ॥२-६४-७५॥

हा राघव महा बाहो हा मम आयास नाशन ।
हा पितृप्रिय मे नाथ हाद्य क्वासि गतः सुत ॥२-६४-७६॥

हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि ।
हा नृशम्से ममामित्रे कैकेयि कुलपाम्सनि ॥२-६४-७७॥

इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ ।
राजा दशरथः शोचन् जीवित अन्तम् उपागमत् ॥२-६४-७८॥

यथा तु दीनम् कथयन् नर अधिपः ।
प्रियस्य पुत्रस्य विवासन आतुरः ।
गते अर्ध रात्रे भृश दुह्ख पीडितः ।
तदा जहौ प्राणम् उदार दर्शनः ॥२-६४-७९॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुःषष्ठितमः सर्गः ॥२-६४॥

संबंधित कड़ियाँ

बाहरी कडियाँ