"ऋग्वेदः सूक्तं ४.१५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः ९: पङ्क्तिः ९:
}}
}}


<poem><span style="font-size: 14pt; line-height:200%">

<div class="verse">
<pre>
अग्निर्होता नो अध्वरे वाजी सन्परि णीयते ।
अग्निर्होता नो अध्वरे वाजी सन्परि णीयते ।
देवो देवेषु यज्ञियः ॥१॥
देवो देवेषु यज्ञियः ॥१॥
पङ्क्तिः ३३: पङ्क्तिः ३१:
दीर्घायुषं कृणोतन ॥१०॥
दीर्घायुषं कृणोतन ॥१०॥


</pre>
</span></poem>
{{सायणभाष्यम्|
</div>
अ॒ग्निर्होता॑ नो अध्व॒रे वा॒जी सन्परि॑ णीयते ।

दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ॥१

अ॒ग्निः । होता॑ । नः॒ । अ॒ध्व॒रे । वा॒जी । सन् । परि॑ । नी॒य॒ते॒ ।

दे॒वः । दे॒वेषु॑ । य॒ज्ञियः॑ ॥

अग्निः । होता । नः । अध्वरे । वाजी । सन् । परि । नीयते ।

देवः । देवेषु । यज्ञियः ॥



परि॑ त्रिवि॒ष्ट्य॑ध्व॒रं यात्य॒ग्नी र॒थीरि॑व ।

आ दे॒वेषु॒ प्रयो॒ दध॑त् ॥२

परि॑ । त्रि॒ऽवि॒ष्टि । अ॒ध्व॒रम् । याति॑ । अ॒ग्निः । र॒थीःऽइ॑व ।

आ । दे॒वेषु॑ । प्रयः॑ । दध॑त् ॥

परि । त्रिऽविष्टि । अध्वरम् । याति । अग्निः । रथीःऽइव ।

आ । देवेषु । प्रयः । दधत् ॥



परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् ।

दध॒द्रत्ना॑नि दा॒शुषे॑ ॥३

परि॑ । वाज॑ऽपतिः । क॒विः । अ॒ग्निः । ह॒व्यानि॑ । अ॒क्र॒मी॒त् ।

दध॑त् । रत्ना॑नि । दा॒शुषे॑ ॥

परि । वाजऽपतिः । कविः । अग्निः । हव्यानि । अक्रमीत् ।

दधत् । रत्नानि । दाशुषे ॥



अ॒यं यः सृंज॑ये पु॒रो दै॑ववा॒ते स॑मि॒ध्यते॑ ।

द्यु॒माँ अ॑मित्र॒दंभ॑नः ॥४

अ॒यम् । यः । सृञ्ज॑ये । पु॒रः । दै॒व॒ऽवा॒ते । स॒म्ऽइ॒ध्यते॑ ।

द्यु॒ऽमान् । अ॒मि॒त्र॒ऽदम्भ॑नः ॥

अयम् । यः । सृञ्जये । पुरः । दैवऽवाते । सम्ऽइध्यते ।

द्युऽमान् । अमित्रऽदम्भनः ॥



अस्य॑ घा वी॒र ईव॑तो॒ऽग्नेरी॑शीत॒ मर्त्यः॑ ।

ति॒ग्मजं॑भस्य मी॒ळ्हुषः॑ ॥५

अस्य॑ । घ॒ । वी॒रः । ईव॑तः । अ॒ग्नेः । ई॒शी॒त॒ । मर्त्यः॑ ।

ति॒ग्मऽज॑म्भस्य । मी॒ळ्हुषः॑ ॥

अस्य । घ । वीरः । ईवतः । अग्नेः । ईशीत । मर्त्यः ।

तिग्मऽजम्भस्य । मीळ्हुषः ॥



तमर्वं॑तं॒ न सा॑न॒सिम॑रु॒षं न दि॒वः शिशुं॑ ।

म॒र्मृ॒ज्यंते॑ दि॒वेदि॑वे ॥६

तम् । अर्व॑न्तम् । न । सा॒न॒सिम् । अ॒रु॒षम् । न । दि॒वः । शिशु॑म् ।

म॒र्मृ॒ज्यन्ते॑ । दि॒वेऽदि॑वे ॥

तम् । अर्वन्तम् । न । सानसिम् । अरुषम् । न । दिवः । शिशुम् ।

मर्मृज्यन्ते । दिवेऽदिवे ॥



बोध॒द्यन्मा॒ हरि॑भ्यां कुमा॒रः सा॑हदे॒व्यः ।

अच्छा॒ न हू॒त उद॑रं ॥७

बोध॑त् । यत् । मा॒ । हरि॑ऽभ्याम् । कु॒मा॒रः । सा॒ह॒ऽदे॒व्यः ।

अच्छ॑ । न । हू॒तः । उत् । अ॒र॒म् ॥

बोधत् । यत् । मा । हरिऽभ्याम् । कुमारः । साहऽदेव्यः ।

अच्छ । न । हूतः । उत् । अरम् ॥



उ॒त त्या य॑ज॒ता हरी॑ कुमा॒रात्सा॑हदे॒व्यात् ।

प्रय॑ता स॒द्य आ द॑दे ॥८

उ॒त । त्या । य॒ज॒ता । हरी॒ इति॑ । कु॒मा॒रात् । सा॒ह॒ऽदे॒व्यात् ।

प्रऽय॑ता । स॒द्यः । आ । द॒दे॒ ॥

उत । त्या । यजता । हरी इति । कुमारात् । साहऽदेव्यात् ।

प्रऽयता । सद्यः । आ । ददे ॥



ए॒ष वां॑ देवावश्विना कुमा॒रः सा॑हदे॒व्यः ।

दी॒र्घायु॑रस्तु॒ सोम॑कः ॥९

ए॒षः । वा॒म् । दे॒वौ॒ । अ॒श्वि॒ना॒ । कु॒मा॒रः । सा॒ह॒ऽदे॒व्यः ।

दी॒र्घऽआ॑युः । अ॒स्तु॒ । सोम॑कः ॥

एषः । वाम् । देवौ । अश्विना । कुमारः । साहऽदेव्यः ।

दीर्घऽआयुः । अस्तु । सोमकः ॥



तं यु॒वं दे॑वावश्विना कुमा॒रं सा॑हदे॒व्यं ।

दी॒र्घायु॑षं कृणोतन ॥१०

तम् । यु॒वम् । दे॒वौ॒ । अ॒श्वि॒ना॒ । कु॒मा॒रम् । सा॒ह॒ऽदे॒व्यम् ।

दी॒र्घऽआ॑युषम् । कृ॒णो॒त॒न॒ ॥

तम् । युवम् । देवौ । अश्विना । कुमारम् । साहऽदेव्यम् ।

दीर्घऽआयुषम् । कृणोतन ॥



}}
{{ऋग्वेदः मण्डल ४}}
{{ऋग्वेदः मण्डल ४}}

२३:४८, २ अक्टोबर् २०१८ इत्यस्य संस्करणं

← सूक्तं ४.१४ ऋग्वेदः - मण्डल ४
सूक्तं ४.१५
वामदेवो गौतमः
सूक्तं ४.१६ →
दे. अग्निः, ७-८ सोमकः साहदेव्यः,९-१० अश्विनौ। गायत्री


अग्निर्होता नो अध्वरे वाजी सन्परि णीयते ।
देवो देवेषु यज्ञियः ॥१॥
परि त्रिविष्ट्यध्वरं यात्यग्नी रथीरिव ।
आ देवेषु प्रयो दधत् ॥२॥
परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् ।
दधद्रत्नानि दाशुषे ॥३॥
अयं यः सृञ्जये पुरो दैववाते समिध्यते ।
द्युमाँ अमित्रदम्भनः ॥४॥
अस्य घा वीर ईवतोऽग्नेरीशीत मर्त्यः ।
तिग्मजम्भस्य मीळ्हुषः ॥५॥
तमर्वन्तं न सानसिमरुषं न दिवः शिशुम् ।
मर्मृज्यन्ते दिवेदिवे ॥६॥
बोधद्यन्मा हरिभ्यां कुमारः साहदेव्यः ।
अच्छा न हूत उदरम् ॥७॥
उत त्या यजता हरी कुमारात्साहदेव्यात् ।
प्रयता सद्य आ ददे ॥८॥
एष वां देवावश्विना कुमारः साहदेव्यः ।
दीर्घायुरस्तु सोमकः ॥९॥
तं युवं देवावश्विना कुमारं साहदेव्यम् ।
दीर्घायुषं कृणोतन ॥१०॥

सायणभाष्यम्

अ॒ग्निर्होता॑ नो अध्व॒रे वा॒जी सन्परि॑ णीयते ।

दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ॥१

अ॒ग्निः । होता॑ । नः॒ । अ॒ध्व॒रे । वा॒जी । सन् । परि॑ । नी॒य॒ते॒ ।

दे॒वः । दे॒वेषु॑ । य॒ज्ञियः॑ ॥

अग्निः । होता । नः । अध्वरे । वाजी । सन् । परि । नीयते ।

देवः । देवेषु । यज्ञियः ॥


परि॑ त्रिवि॒ष्ट्य॑ध्व॒रं यात्य॒ग्नी र॒थीरि॑व ।

आ दे॒वेषु॒ प्रयो॒ दध॑त् ॥२

परि॑ । त्रि॒ऽवि॒ष्टि । अ॒ध्व॒रम् । याति॑ । अ॒ग्निः । र॒थीःऽइ॑व ।

आ । दे॒वेषु॑ । प्रयः॑ । दध॑त् ॥

परि । त्रिऽविष्टि । अध्वरम् । याति । अग्निः । रथीःऽइव ।

आ । देवेषु । प्रयः । दधत् ॥


परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् ।

दध॒द्रत्ना॑नि दा॒शुषे॑ ॥३

परि॑ । वाज॑ऽपतिः । क॒विः । अ॒ग्निः । ह॒व्यानि॑ । अ॒क्र॒मी॒त् ।

दध॑त् । रत्ना॑नि । दा॒शुषे॑ ॥

परि । वाजऽपतिः । कविः । अग्निः । हव्यानि । अक्रमीत् ।

दधत् । रत्नानि । दाशुषे ॥


अ॒यं यः सृंज॑ये पु॒रो दै॑ववा॒ते स॑मि॒ध्यते॑ ।

द्यु॒माँ अ॑मित्र॒दंभ॑नः ॥४

अ॒यम् । यः । सृञ्ज॑ये । पु॒रः । दै॒व॒ऽवा॒ते । स॒म्ऽइ॒ध्यते॑ ।

द्यु॒ऽमान् । अ॒मि॒त्र॒ऽदम्भ॑नः ॥

अयम् । यः । सृञ्जये । पुरः । दैवऽवाते । सम्ऽइध्यते ।

द्युऽमान् । अमित्रऽदम्भनः ॥


अस्य॑ घा वी॒र ईव॑तो॒ऽग्नेरी॑शीत॒ मर्त्यः॑ ।

ति॒ग्मजं॑भस्य मी॒ळ्हुषः॑ ॥५

अस्य॑ । घ॒ । वी॒रः । ईव॑तः । अ॒ग्नेः । ई॒शी॒त॒ । मर्त्यः॑ ।

ति॒ग्मऽज॑म्भस्य । मी॒ळ्हुषः॑ ॥

अस्य । घ । वीरः । ईवतः । अग्नेः । ईशीत । मर्त्यः ।

तिग्मऽजम्भस्य । मीळ्हुषः ॥


तमर्वं॑तं॒ न सा॑न॒सिम॑रु॒षं न दि॒वः शिशुं॑ ।

म॒र्मृ॒ज्यंते॑ दि॒वेदि॑वे ॥६

तम् । अर्व॑न्तम् । न । सा॒न॒सिम् । अ॒रु॒षम् । न । दि॒वः । शिशु॑म् ।

म॒र्मृ॒ज्यन्ते॑ । दि॒वेऽदि॑वे ॥

तम् । अर्वन्तम् । न । सानसिम् । अरुषम् । न । दिवः । शिशुम् ।

मर्मृज्यन्ते । दिवेऽदिवे ॥


बोध॒द्यन्मा॒ हरि॑भ्यां कुमा॒रः सा॑हदे॒व्यः ।

अच्छा॒ न हू॒त उद॑रं ॥७

बोध॑त् । यत् । मा॒ । हरि॑ऽभ्याम् । कु॒मा॒रः । सा॒ह॒ऽदे॒व्यः ।

अच्छ॑ । न । हू॒तः । उत् । अ॒र॒म् ॥

बोधत् । यत् । मा । हरिऽभ्याम् । कुमारः । साहऽदेव्यः ।

अच्छ । न । हूतः । उत् । अरम् ॥


उ॒त त्या य॑ज॒ता हरी॑ कुमा॒रात्सा॑हदे॒व्यात् ।

प्रय॑ता स॒द्य आ द॑दे ॥८

उ॒त । त्या । य॒ज॒ता । हरी॒ इति॑ । कु॒मा॒रात् । सा॒ह॒ऽदे॒व्यात् ।

प्रऽय॑ता । स॒द्यः । आ । द॒दे॒ ॥

उत । त्या । यजता । हरी इति । कुमारात् । साहऽदेव्यात् ।

प्रऽयता । सद्यः । आ । ददे ॥


ए॒ष वां॑ देवावश्विना कुमा॒रः सा॑हदे॒व्यः ।

दी॒र्घायु॑रस्तु॒ सोम॑कः ॥९

ए॒षः । वा॒म् । दे॒वौ॒ । अ॒श्वि॒ना॒ । कु॒मा॒रः । सा॒ह॒ऽदे॒व्यः ।

दी॒र्घऽआ॑युः । अ॒स्तु॒ । सोम॑कः ॥

एषः । वाम् । देवौ । अश्विना । कुमारः । साहऽदेव्यः ।

दीर्घऽआयुः । अस्तु । सोमकः ॥


तं यु॒वं दे॑वावश्विना कुमा॒रं सा॑हदे॒व्यं ।

दी॒र्घायु॑षं कृणोतन ॥१०

तम् । यु॒वम् । दे॒वौ॒ । अ॒श्वि॒ना॒ । कु॒मा॒रम् । सा॒ह॒ऽदे॒व्यम् ।

दी॒र्घऽआ॑युषम् । कृ॒णो॒त॒न॒ ॥

तम् । युवम् । देवौ । अश्विना । कुमारम् । साहऽदेव्यम् ।

दीर्घऽआयुषम् । कृणोतन ॥


मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१५&oldid=165117" इत्यस्माद् प्रतिप्राप्तम्