"पृष्ठम्:शङ्करविजयः.djvu/१०३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{center|'''<big><big><big>॥ अथ सप्तमस्सर्गः ॥</big></big></big>'''}}
{{center|'''<big><big><big>॥ अथ सप्तमस्सर्गः ॥</big></big></big>'''}}
{{rule|5em}}
{{rule|5em}}
त्वं नासि देहो घठवद्ध्यनात्मा
त्वं न|से देह घठवडयनामा
:रूपादिमत्त्वादिह जातिमत्त्वात् ।
कपादिमत्त्वादिह जातिमवात् ।
ममेति भेदप्रथनादभेद-
ममेति भेदप्रथनादभेद-
सेप्रत्यये विद्धि विपर्ययं भोः ॥ १ )
:संप्रत्ययं विद्धि विपर्ययं भोः ॥ १

लोप्य हि " लोपव्यतिरिक्तलोपको
लोप्यो हि <sup>1</sup>लोपव्यतिरिक्तलोपको
दृष्टो घटादिः किल तादृशी तनुः ।
:दृष्टो घटादिः किल तादृशी तनुः ।
दृश्यत्वहेतोर्यतिरेसधने
दृश्यत्वहेतोर्व्य​तिरेकसाधने
ततश्शरीरे कथमात्मतागतिः ॥ २ ॥
:ततश्शरीरे कथमात्मतागतिः ॥ २ ॥
नापीन्द्रियाणि खलु तानि च सधनानि

दानादिंवत्कथममीषु तवात्मभावः ।
नापीन्द्रियाणि खलु तानि च साधनानि
चक्षु' र्मदीयमिति भेदगतेरमीषां
:दात्रादिवत्कथममीषु तवात्मभावः ।
खमादमावांवरहाच घठादिसाम्यम् ॥ ३ ॥
चक्षु<sup>2</sup>र्मदीयमिति भेदगतेरमीषां
5
:स्वप्नादिमावाविरहाञ्च घठादिसाम्यम् ॥ ३ ॥

यद्यात्मतैषां समुदायगा स्यात्
यद्यात्मतैषां समुदायगा स्यात्
एकव्ययेनापि भवेन्न तडीः
:एकव्ययेनापि भवेन्न तद्धीः
प्रत्येकमात्मत्वमुदीर्यते चेत्
प्रत्येकमारमत्वमुदीर्यते चेत्
:नश्येच्छरीरं बहुनायकत्वात् ॥ ४ ॥
नश्येच्छीरं बहुनायक्रवात् ॥ ४ ॥

आत्मवमन्यतमगं यदि चक्षुरादे
आत्मत्वमन्यतमगं यदि चक्षुरादे-
अक्षुर्विनाशसमये स्मरणं न हि स्यात् ।
:श्च​क्षुर्विनाशसमये स्मरणं न हि स्यात् ।
एकाश्रयत्वनियमात्स्मरणानुभूत्यो-
एकाश्रयत्वनियमात्स्मरणानुभूत्यो-
ईष्टश्रुतार्थविषयाधि° गतिश्च न स्यात् ॥
:र्दृष्टश्रुतार्थविषयाधि<sup>4</sup> गतिश्च न स्यात् ॥
</poem>
* अ• ममेदमिति ।
{{rule}}
'का . लोप्य ।
1का. लोप्य । 2अ. ममेदमिति ।
* अ• वगतिश्च ।

3अ. वगतिश्च ।

१५:४६, ७ जुलै २०१८ इत्यस्य संस्करणं

एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ अथ सप्तमस्सर्गः ॥


त्वं नासि देहो घठवद्ध्यनात्मा

रूपादिमत्त्वादिह जातिमत्त्वात् ।

ममेति भेदप्रथनादभेद-

संप्रत्ययं विद्धि विपर्ययं भोः ॥ १ ॥

लोप्यो हि 1लोपव्यतिरिक्तलोपको

दृष्टो घटादिः किल तादृशी तनुः ।

दृश्यत्वहेतोर्व्य​तिरेकसाधने

ततश्शरीरे कथमात्मतागतिः ॥ २ ॥

नापीन्द्रियाणि खलु तानि च साधनानि

दात्रादिवत्कथममीषु तवात्मभावः ।

चक्षु2र्मदीयमिति भेदगतेरमीषां

स्वप्नादिमावाविरहाञ्च घठादिसाम्यम् ॥ ३ ॥

यद्यात्मतैषां समुदायगा स्यात्

एकव्ययेनापि भवेन्न तद्धीः ।

प्रत्येकमात्मत्वमुदीर्यते चेत्

नश्येच्छरीरं बहुनायकत्वात् ॥ ४ ॥

आत्मत्वमन्यतमगं यदि चक्षुरादे-

श्च​क्षुर्विनाशसमये स्मरणं न हि स्यात् ।

एकाश्रयत्वनियमात्स्मरणानुभूत्यो-

र्दृष्टश्रुतार्थविषयाधि4 गतिश्च न स्यात् ॥ ५ ॥

</poem>


1का. लोप्य । 2अ. ममेदमिति ।

3अ. वगतिश्च ।