"पृष्ठम्:शङ्करविजयः.djvu/१०३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{center|'''<big><big><big>अथ सप्तमस्सर्गः</big></big></big>'''}}
{{center|'''<big><big><big>अथ सप्तमस्सर्गः</big></big></big>'''}}
{{rule|5em}}
{{rule|5em}}
त्वं न|से देह घठवडयनामा
त्वं न|से देह घठवडयनामा

१५:१३, ७ जुलै २०१८ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ अथ सप्तमस्सर्गः ॥


त्वं न|से देह घठवडयनामा कपादिमत्त्वादिह जातिमवात् । ममेति भेदप्रथनादभेद- सेप्रत्यये विद्धि विपर्ययं भोः ॥ १ ) लोप्य हि " लोपव्यतिरिक्तलोपको दृष्टो घटादिः किल तादृशी तनुः । दृश्यत्वहेतोर्यतिरेसधने ततश्शरीरे कथमात्मतागतिः ॥ २ ॥ नापीन्द्रियाणि खलु तानि च सधनानि दानादिंवत्कथममीषु तवात्मभावः । चक्षु' र्मदीयमिति भेदगतेरमीषां खमादमावांवरहाच घठादिसाम्यम् ॥ ३ ॥ 5 यद्यात्मतैषां समुदायगा स्यात् एकव्ययेनापि भवेन्न तडीः । प्रत्येकमारमत्वमुदीर्यते चेत् नश्येच्छीरं बहुनायक्रवात् ॥ ४ ॥ आत्मवमन्यतमगं यदि चक्षुरादे अक्षुर्विनाशसमये स्मरणं न हि स्यात् । एकाश्रयत्वनियमात्स्मरणानुभूत्यो- ईष्टश्रुतार्थविषयाधि° गतिश्च न स्यात् ॥ १ ॥

  • अ• ममेदमिति ।

'का . लोप्य ।

  • अ• वगतिश्च ।