"पृष्ठम्:शङ्करविजयः.djvu/१०३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
→‎अपरिष्कृतम्: ॥ अथ समस्सर्गः । रूपादिमत्वादिह जातिमत्वात् ।... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{center|॥ '''<big><big><big>अथ सप्तमस्सर्गः</big></big></big>''' ॥}}
॥ अथ समस्सर्गः ।
{{rule|5em}}
रूपादिमत्वादिह जातिमत्वात् ।
त्वं न|से देह घठवडयनामा
ममेति भेदप्रथनाद्भेद
कपादिमत्त्वादिह जातिमवात् ।
संप्रत्ययं विद्धि विपर्ययं भोः
ममेति भेदप्रथनादभेद-
लोप्यो हि ! लोपव्यतिरिक्तलोपको
सेप्रत्यये विद्धि विपर्ययं भोः )
द्वष्टा घठादिः किल तादृशीं तनुः ।
लोप्य हि " लोपव्यतिरिक्तलोपको
दृश्यत्वहेतोव्यतिरेकसाधने
दृष्टो घटादिः किल तादृशी तनुः ।
दृश्यत्वहेतोर्यतिरेसधने
ततश्शरीरे कथमात्मतागतिः ॥ २ ॥
ततश्शरीरे कथमात्मतागतिः ॥ २ ॥
नापीन्द्रियाणि रवलु तानि च साधनानि
नापीन्द्रियाणि खलु तानि च सधनानि
दात्रादिवत्कथममीषु तवात्मभावः ।
दानादिंवत्कथममीषु तवात्मभावः ।
चक्षु' र्मदीयमिति भेद्गतेरमीषां
चक्षु' र्मदीयमिति भेदगतेरमीषां
स्वमादिभावविरहाच घठादिसाम्यम् ॥ ३ ॥
खमादमावांवरहाच घठादिसाम्यम् ॥ ३ ॥
5
यद्यात्मतैषां समुदायगा स्यात्
यद्यात्मतैषां समुदायगा स्यात्
एकव्ययेनापि भवेन्न तद्धीः
एकव्ययेनापि भवेन्न तडीः
प्रत्येकमारमत्वमुदीर्यते चेत्
प्रत्येकमात्मत्वमुदीर्यते चेत्
नश्येच्छीरं बहुनायक्रवात् ॥ ४ ॥
नश्येच्छरीरं बहुनायकत्वात् ॥ ४ ॥
आत्मवमन्यतमगं यदि चक्षुरादे
* का. लोप्य ।
अक्षुर्विनाशसमये स्मरणं न हि स्यात् ।
* अ. वगतिश्च ।
एकाश्रयत्वनियमात्स्मरणानुभूत्यो-
आत्मत्वमन्यतमगं यदि चक्षुरादे
श्रवक्षुर्विनाशसमये स्मरणं हि स्यात्
ईष्टश्रुतार्थविषयाधि° गतिश्च न स्यात् ॥ १ ॥
* अ• ममेदमिति ।
एकाश्रयत्वनियमात्स्मरणानुभूत्यो
'का . लोप्य ।
ईष्टश्रुतार्थविषयाधि 'गतिश्च न स्यात् ॥ ६ ॥
* अ• वगतिश्च ।
* अ. ममेदमिति ।

१५:१३, ७ जुलै २०१८ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ सप्तमस्सर्गः


त्वं न|से देह घठवडयनामा कपादिमत्त्वादिह जातिमवात् । ममेति भेदप्रथनादभेद- सेप्रत्यये विद्धि विपर्ययं भोः ॥ १ ) लोप्य हि " लोपव्यतिरिक्तलोपको दृष्टो घटादिः किल तादृशी तनुः । दृश्यत्वहेतोर्यतिरेसधने ततश्शरीरे कथमात्मतागतिः ॥ २ ॥ नापीन्द्रियाणि खलु तानि च सधनानि दानादिंवत्कथममीषु तवात्मभावः । चक्षु' र्मदीयमिति भेदगतेरमीषां खमादमावांवरहाच घठादिसाम्यम् ॥ ३ ॥ 5 यद्यात्मतैषां समुदायगा स्यात् एकव्ययेनापि भवेन्न तडीः । प्रत्येकमारमत्वमुदीर्यते चेत् नश्येच्छीरं बहुनायक्रवात् ॥ ४ ॥ आत्मवमन्यतमगं यदि चक्षुरादे अक्षुर्विनाशसमये स्मरणं न हि स्यात् । एकाश्रयत्वनियमात्स्मरणानुभूत्यो- ईष्टश्रुतार्थविषयाधि° गतिश्च न स्यात् ॥ १ ॥

  • अ• ममेदमिति ।

'का . लोप्य ।

  • अ• वगतिश्च ।