"अग्निपुराणम्/अध्यायः ३१२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
अग्निपुराणम् using AWB
 
पङ्क्तिः ७९: पङ्क्तिः ७९:
फट् स्त्रीं क्षें हूँ लक्षज्प्याद्यक्षादिर्वशगो भवेत् ।। ३१२.२५ ।।
फट् स्त्रीं क्षें हूँ लक्षज्प्याद्यक्षादिर्वशगो भवेत् ।। ३१२.२५ ।।


इत्यादिमहापुराणे आग्नेये त्वरिताविद्या नाम द्वादशाधिकत्रिशततमोऽध्यायः ।।
इत्यादिमहापुराणे आग्नेये त्वरिताविद्या नाम द्वादशाधिकत्रिशततमो
ऽध्यायः ।।


</poem>
</poem>

०५:४५, २२ फेब्रवरी २०१८ समयस्य संस्करणम्

अग्निपुराणम्
















त्वरिताविद्या[सम्पाद्यताम्]

अग्निरुवाच
विद्याप्रस्तावमाख्यास्ये धर्म्मकामादिसिद्धिदम् ।
नवकोष्ठविभागेन विद्याभेदञ्च विन्दति ।। ३१२.१ ।।

अनुलोमविलोमेन समस्तव्यस्तयोगतः ।
कर्णाविकर्णयोगेन अत ऊद्‌र्ध्वं विभागशः ।। ३१२.२ ।।

त्रित्रिकेण च योगेन देव्या सन्नद्धविग्रहः ।
जानाति सिद्धिदान्मन्त्रान् प्रस्तावान्निर्गतान् बहून् ।। ३१२.३ ।।

शास्त्रे शास्त्रे स्मृता मन्त्राः प्रयोगास्तत्र दुर्ल्लभाः ।
गुरुः स्यात् प्रथमो वर्णः पूर्व्वेद्युर्न च वर्ण्यते ।। ३१२.४ ।।

प्रस्तावे तत्र चैकार्णा द्व्यर्णस्त्र्यर्णादयोऽभवन् ।
तिर्य्यगूद्‌र्ध्वगता रेखाश्चतुरश्चतुरो भजेत् ।। ३१२.५ ।।

नव कोष्ठा भवन्त्येवं मध्यदेशे तथा इमान् ।
प्रदक्षिणेन संस्थाप्य प्रस्तावं भेदयेत्ततः ।। ३१२.६ ।।

प्र्स्तावक्रमयोगेन प्रस्तावं यस्तु विन्दति ।
करमुष्टिस्थितास्तस्य साधकस्य हि सिद्धयः ।। ३१२.७ ।।

त्रैलोक्यं पादमूले स्यान्नवखण्डां भुवं लभेत् ।
कपाले तु समालिख्य शिवतत्त्वं समन्ततः ।। ३१२.८ ।।

श्मशानकर्पटे वाथ वाह्यं निष्क्रम्य मन्त्रवित् ।
तस्य मध्ये लिखेन्नाम कर्णिकोपरि संस्थितम् ।। ३१२.९ ।।

तापयेत्‌खादिराङ्गारैर्भूर्जमाक्रम्य पादयोः ।
सप्ताहादानयेत् सर्व्वं त्रैलोक्यं सचराचरम् ।। ३१२.१० ।।

वज्रसम्पुटगर्भे तु द्वादशारे तु लेखयेत् ।
मध्ये गर्भगतं नाम सदाशिवविदर्मितम् ।। ३१२.११ ।।

कुड्ये१ फलकके वाथ शिलापट्टे हरिद्रया।
मुखस्तम्भं गतिस्तम्भं सैन्यस्तम्भन्तु जायते ।। ३१२.१२ ।।

विषरक्तेन संलिख्य शमशाने कर्परे बुधः ।
षट्‌कोणं दण्डमाक्रान्तं समन्ताच्छक्तियोजितम् ।। ३१२.१३ ।।

मारयेदचिरादेष श्मशाने निहतं रिपुं ।
छेदं करोति राष्ट्रस्य चक्रमध्ये न्यसेद्रिपुं ।। ३१२.१४ ।।

चक्रधाराङ्गतां शक्तिं रिपुनाम्ना रिपुं हरेत् ।
तार्क्ष्येणैव चु वीजेन खड्गमध्ये तु लोखयेत् ।। ३१२.१५ ।।

विदर्भरिपुनामाथ श्मशानाङ्गारलेखितम् ।
सप्ताहात्साधयेद्देशं ताडयेत् प्रेतभस्मना ।। ३१२.१६ ।।

भेदने छेदने चैव मारणेषु शिवो भवेत् ।
तारकं नेत्रमुद्देष्टं शान्तिपुष्टी नियोजयेत् ।। ३१२.१७।।

दहनादिप्रयोगोयं शाकिनीञ्चैव कर्षयेत् ।
मध्यादिवारुणीं यावद्वक्रतुण्डसमन्वितः ।। ३१२.१८ ।।

कुष्ठाद्या व्याधयो ये तु नाशयेत्तान्न संशयः ।
मध्यादिउत्तरान्तन्तु करालीबन्धनाज्जपेत् ।। ३१२.१९ ।।

रक्षयेदात्मनो विद्यां प्रतिवादी यदा शिवः ।
वारुण्यादि ततो न्यस्य ज्वरकाशविनाशनम् ।। ३१२.२० ।.

सौम्यादि मध्यमान्तन्तु गुरुत्वं जायते वटे ।
पूर्व्वादि मध्यमान्तन्तु लघुत्वं कुरुते क्षणात् ।। ३१२.२१ ।।

भूर्ज्जे रोचनया लिख्य एतद्वज्राकुलं पुरम् ।
क्रमस्थैर्म्मन्त्रवीजैस्तु रक्षां देहेषु कारयेत् ।। ३१२.२२ ।।

वेष्टिता भावहेम्ना च रक्षेयं मृत्युनाशिनी ।
विघ्नपापारिदमनी सौभाग्यायुःप्रदा धृता ।। ३१२.२३ ।।

द्यूते रणे च जयदा शक्रसैन्ये न संशयः ।
बन्ध्यानां पुत्रदा ह्येणा चिन्तामणिरिवापरा ।। ३१२.२४ ।।

साधयेत् परराष्ट्राणि राज्यञ्च पृथिवीं जयेत् ।
फट् स्त्रीं क्षें हूँ लक्षज्प्याद्यक्षादिर्वशगो भवेत् ।। ३१२.२५ ।।

इत्यादिमहापुराणे आग्नेये त्वरिताविद्या नाम द्वादशाधिकत्रिशततमो
ऽध्यायः ।।