"अग्निपुराणम्/अध्यायः ३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
अग्निपुराणम् using AWB
No edit summary
 
पङ्क्तिः २: पङ्क्तिः २:


===कूर्मावतारवर्णनम्===
===कूर्मावतारवर्णनम्===
<poem><span style="font-size: 14pt; line-height: 200%">
<poem>
अग्निरुवाच
अग्निरुवाच
वक्ष्ये कूर्म्मावतारञ्च श्रुत्वा पापप्रणाशनम्
वक्ष्ये कूर्मावतारञ्च श्रुत्वा पापप्रणाशनम्(३) ।३.००१
पुरा देवासुरे युद्धे दैत्यैर्देवाः पराजिताः ।। १ ।।
पुरा देवासुरे युद्धे दैत्यैर्देवाः पराजिताः ॥३.००१
दुर्वाससश्च शापेन निश्रीकाश्चाभवंस्तदा ।३.००२

स्तुत्वा क्षीराब्धिगं(४) विष्णुमूचुः पालय चासुरात् ॥३.००२
दुर्व्वाससश्च शापेन निश्रीकाश्चााभवंस्तदा।
ब्रह्मादिकान् हरिः प्राह सन्धिं कुर्वन्तु चासुरैः(५) ।३.००३
स्तुत्वा क्षीराब्धिग विष्णुमूचुः पालय चासुरात्।। २ ।।
क्षीराब्धिमथनार्थं हि अमृतार्थं श्रियेऽसुराः ॥३.००३

अरयोऽपि हि सन्धेयाः सति कार्यार्थगौरवे ।३.००४
व्रह्मादिकान् हरिः प्राह सन्धिं कुर्वन्तु चासुरैः ।
युष्मानमृतभाजो हि कारयामि(६) न दानवान् ॥३.००४
क्षीराब्धिमथनार्थं हि अमृतार्थं श्रियेऽसुराः ।। ३ ।।
<small><small>टिप्पणी

३ संश्रुतं पापनाशनमिति ख, ग, घ चिह्नितपुस्तकत्रयपाठः
अरयोऽपि हि सन्धेयाः सति कार्यार्थगौरवे।
४ सुरा क्षीराब्धिगमिति ग, घ, चिह्नितपुस्त्कद्वयपाठः
युष्मानमृतभाजो हि कारयामि न दानवान् ।। ४ ।।
५ सन्धिं कुरुत चासुररिति ग, चिह्नितपुस्तकपाठः

६ भाजो हि करिष्यामि इति ख, चिह्नितपुस्तकपाठः</small></small>
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम्।
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु (१) वासुकिम् ।३.००५
क्षीराब्धिं मत्सहायेन निर्मथध्वमतन्द्रिताः ।। ५ ।।
क्षीराब्धिं मत्सहायेन निर्मथध्वमतन्द्रिताः ॥३.००५

विप्णूक्तां संविदं कृत्वा दैत्यैः क्षीराव्धिमागताः।
विष्णूक्तां संविदं कृत्वा दैत्यैः क्षीराब्धिमागताः ।३.००६
ततो मथितुमारब्धा यतः पुच्छं ततः सुराः ।। ६ ।।
ततो मथितुमारब्धाः यतः पुच्छन्ततः सुराः ॥३.००६
फणिनिःश्वाससन्तप्ता(२) हरिणाप्यायिताः सुराः ।३.००७

मथ्यमानेऽर्णवे सोऽद्रिरनाधारो ह्यपोऽविशत् ॥३.००७
फणिनिः श्वाससन्तप्ता हरिणाप्यायिताः सुराः।
कूर्मरूपं समास्थाय दध्रे विष्णुश्च मन्दरम् ।३.००८
मथ्यमानेऽर्णवे सोऽद्रिरनाधारो ह्यपोऽविशत् ।। ७ ।।
क्षीराब्धेर्मथ्यमानाच्च विषं हालाहलं ह्यभूत् ॥३.००८

हरेण धारितं कण्ठे नीलकण्ठस्ततोऽभवत्(३) ।३.००९
कूर्म्मरुपं समास्थाय दध्रे विष्णुश्च मन्दरम्।
ततोऽभूद्वारुणी देवी पारिजातस्तु कौस्तुभः ॥३.००९
क्षीराव्धेर्मर्थयमानाच्च विपंहालाहलं ह्यभूत् ।। ८ ।।
गावश्चाप्सरसो दिव्या लक्ष्मीर्देवी हरिङ्गता ।३.०१०

पश्यन्तः सर्वदेवास्तां स्तुवन्तः सश्रियोऽभवन् ॥३.०१०
हरेण धारितं कण्ठे नीलकण्ठस्ततोऽभवत् ।
ततो धन्वन्तरिर्विष्णुरायुर्वेदप्रवर्तकः(४) ।३.०११
ततोऽभूद्वारुणी देवी पारिजातस्तु कौस्तुभः ।। ९ ।।
बिभ्रत्कमण्डलुम्पूर्णममृतेन समुत्थितः ॥३.०११

अमृतं तत्कराद्दैत्या सुरेभ्योऽर्धं प्रदाय च ।३.०१२
गावश्चाप्सरसो दिव्या लक्ष्मीर्देवी हरिह्गता।
गृहीत्वा जग्मुर्जन्माद्या विष्णुः स्त्रीरूपधृक्ततः ॥३.०१२
पश्यन्तः सर्वदेवास्तां स्तुवन्तः सश्रियोऽभवन् ।। १० ।।
तां दृष्ट्वा रूपसम्पन्नां दैत्याः प्रोचुर्विमोहिताः ।३.०१३

भव भार्यामृतं गृह्य पाययास्मान् वरानने ॥३.०१३
ततो धन्वन्तरिविष्णुरायुर्वेदप्रवर्त्तकः ।
तथेत्युक्त्वा हरिस्तेभ्यो गृहीत्वापाययत्सुरान् ।३.०१४
बिभ्रत कमण्डलुम्पूर्णममृतेन समुत्थितः ।। ११ ।।
चन्द्ररूपधरो राहुः पिबंश्चार्केन्दुनार्पितः (५) ॥३.०१४

<small><small>टिप्पणी
अमृतं तत्कराद्दैत्याः सुरेभ्योऽर्द्धं प्रदाय च।
१ रज्जं कृत्वा तु इति ख, चिह्नितपुस्तकपाठः
गृहीत्वा जग्मुर्जम्भाद्या विष्णुः स्त्रीरूपधृक् ततः ।। १२ ।।
२ निःश्वाससंग्लाना इति ख, घ, चिह्नितपुस्तकद्वयपाठः

३ ततो हर इति ग, घ, चिह्नितपुस्तकद्वयपाठः
तां दृष्ट्वा रूपसम्पन्नां दैत्याः प्रोचुविमोहिताः।
४ प्रदर्शक इति ख, ग, चिह्नितपुस्तकद्वयपाठः
भव भार्याऽमृतं गृह्य पाययास्मान् वरानने ।। १३ ।।
५ अकन्दुसूचित इति ख, चिह्नितपुस्तकपाठः</small></small>

हरिणाप्यरिणा च्छिन्नं(१) स राहुस्तच्छिरः पृथक् ।३.०१५
तथेत्युक्त्वा हरिस्तेभ्यो गृहीत्वाऽपाययत्सुरान्।
कृपयामरतान्नीतं वरदं हरिमब्रवीत् ॥३.०१५
चन्द्ररूपधरो राहुः पिवंश्चार्केन्दुनार्पितः ।। १४ ।।
राहुर्मत्तस्तु चन्द्रार्कौ प्राप्स्येते ग्रहणं ग्रहः ।३.०१६

तस्मिन् काले च यद्दानं दास्यन्ते स्यात्तदक्षयं(२) ॥३.०१६
हरिणाप्यरिणा च्छिन्नं स राहुस्तच्छिरः पृथक्।
तथेत्याहाथ तं विष्णुस्ततः सर्वैः सहामरैः ।३.०१७
कृपयाऽमपतान्नीतं वरदं हरिमब्रवीत् ।। १५ ।।
स्त्रीरूपं सम्परित्यज्य हरेणोक्तः प्रदर्शय ॥३.०१७

दर्शयामास रुद्राय स्त्रीरूपं भगवान् हरिः ।३.०१८
राहुर्मत्तस्तु चन्द्रार्कौ प्राप्स्येते ग्रहणं ग्रहः।
मायया मोहितः शम्भुः गौरीं त्यक्त्वा स्त्रियं गतः ॥३.०१८
तस्मिन् काले च यद्दानं दास्यन्ते, स्यात्तदत्क्षयम् ।। १६ ।।
नग्न उन्मत्तरूपोऽभूत्स्त्रियः केशानधारयत्(३) ।३.०१९

अगाद्विमुच्य केशान् स्त्री अन्वधावच्च ताङ्गताम् ॥३.०१९
तथेत्याहाथ तं विष्णुस्ततः सर्वैः सहामरैः।
स्खलितं तस्य वीर्यं कौ यत्र यत्र हरस्य हि ।३.०२०
स्त्रीरूपं सम्परित्यज्य हरेणोक्तः प्रदर्शय ।। १७ ।।
तत्र तत्राभवत्क्षेत्रं लिङ्गानां कनकस्य च (४) ॥३.०२०

मायेयमिति तां ज्ञात्वा स्वरूपस्थोऽभवद्धरः ।३.०२१
दर्शयामास रुद्राय स्त्रीरूपं भगवान्हरिः।
शिवमाह हरी रुद्र जिता माया त्वया हि मे ॥३.०२१
मायया मोहितः शम्भुर्गौरीं त्यक्त्वा स्त्रियङ्गतः ।। १८ ।।
न जेतुमेनां शक्तो मे त्वदृतेऽन्यः पुमान् भुवि ।३.०२२

अप्राप्याथामृतं दैत्या देवैर्युद्धे निपातिताः ।३.०२२
नग्न उन्मत्तरूपोऽभूत् स्त्रियः केशानधारयत् ।
त्रिदिवस्थाः सुराश्चासन् यः पठेत्त्रिदिवं व्रजेत् ॥३.०२२
अगाद्विमुच्य केशान् स्त्री अन्वधावच्च ताङ्गताम् ।। १९ ।।
इत्यादिमहापुराणे आग्नेये कूर्मावतारो नाम तृतीयोऽध्यायः ॥

<small><small>टिप्पणी
स्खलितं तस्य वीर्यं कौ यत्र यत्र हरस्य हि।
१ हरिणा चासिना च्छिन्नमिति ग, चिह्नितपुस्तकपाठः
तत्र तत्राभावत् क्षेत्रं लिङ्गानां कनकसाय च ।। २० ।।
२ भवेयं ये तदा दानं दास्यन्ते स्यात्तदक्षयमिति ख, चिह्नितपुस्तकपाठः

३ मायया मोहितो रुद्रस्तरसा तां जगाम ह । मोहिनीं प्राप्य मतिमान् स्त्रियः केशामधारयदिति ग, चिह्नितपुस्तकपाठः
मायेयमिति तां ज्ञात्वा स्वरूपस्थोऽभवद्धरः।
४ तत्र तत्र महातीर्थं क्षेत्राणामुत्तमोत्तममिति ग, चिह्नितपुस्तकपाठः
शिवमाह हरी रुद्र जिता माया त्वया हि मे ।। २१ ।।
</small></small>

</span></poem>
न जेतुमेनां शक्तो मे त्वदृतेऽन्यः पुमन् भुवि।
अप्राप्याथामृतं दैत्या देवैर्युद्धे निपातिताः ।। २२ ।।

त्रिदिवस्थाः सुराश्चासन् यः पठेत् त्रिदिवं व्रजेत् ।। २२ ।।

इत्यादिमहापुराणे आग्नेये कूर्म्मावतारो नाम तृतीयोऽध्यायः ।।

</poem>


[[वर्गः:अग्निपुराणम्]]
[[वर्गः:अग्निपुराणम्]]

०७:०३, २० जनवरी २०१८ समयस्य संस्करणम्

अग्निपुराणम्
















कूर्मावतारवर्णनम्[सम्पाद्यताम्]


अग्निरुवाच
वक्ष्ये कूर्मावतारञ्च श्रुत्वा पापप्रणाशनम्(३) ।३.००१
पुरा देवासुरे युद्धे दैत्यैर्देवाः पराजिताः ॥३.००१
दुर्वाससश्च शापेन निश्रीकाश्चाभवंस्तदा ।३.००२
स्तुत्वा क्षीराब्धिगं(४) विष्णुमूचुः पालय चासुरात् ॥३.००२
ब्रह्मादिकान् हरिः प्राह सन्धिं कुर्वन्तु चासुरैः(५) ।३.००३
क्षीराब्धिमथनार्थं हि अमृतार्थं श्रियेऽसुराः ॥३.००३
अरयोऽपि हि सन्धेयाः सति कार्यार्थगौरवे ।३.००४
युष्मानमृतभाजो हि कारयामि(६) न दानवान् ॥३.००४
टिप्पणी
३ संश्रुतं पापनाशनमिति ख, ग, घ चिह्नितपुस्तकत्रयपाठः
४ सुरा क्षीराब्धिगमिति ग, घ, चिह्नितपुस्त्कद्वयपाठः
५ सन्धिं कुरुत चासुररिति ग, चिह्नितपुस्तकपाठः
६ भाजो हि करिष्यामि इति ख, चिह्नितपुस्तकपाठः

मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु (१) वासुकिम् ।३.००५
क्षीराब्धिं मत्सहायेन निर्मथध्वमतन्द्रिताः ॥३.००५
विष्णूक्तां संविदं कृत्वा दैत्यैः क्षीराब्धिमागताः ।३.००६
ततो मथितुमारब्धाः यतः पुच्छन्ततः सुराः ॥३.००६
फणिनिःश्वाससन्तप्ता(२) हरिणाप्यायिताः सुराः ।३.००७
मथ्यमानेऽर्णवे सोऽद्रिरनाधारो ह्यपोऽविशत् ॥३.००७
कूर्मरूपं समास्थाय दध्रे विष्णुश्च मन्दरम् ।३.००८
क्षीराब्धेर्मथ्यमानाच्च विषं हालाहलं ह्यभूत् ॥३.००८
हरेण धारितं कण्ठे नीलकण्ठस्ततोऽभवत्(३) ।३.००९
ततोऽभूद्वारुणी देवी पारिजातस्तु कौस्तुभः ॥३.००९
गावश्चाप्सरसो दिव्या लक्ष्मीर्देवी हरिङ्गता ।३.०१०
पश्यन्तः सर्वदेवास्तां स्तुवन्तः सश्रियोऽभवन् ॥३.०१०
ततो धन्वन्तरिर्विष्णुरायुर्वेदप्रवर्तकः(४) ।३.०११
बिभ्रत्कमण्डलुम्पूर्णममृतेन समुत्थितः ॥३.०११
अमृतं तत्कराद्दैत्या सुरेभ्योऽर्धं प्रदाय च ।३.०१२
गृहीत्वा जग्मुर्जन्माद्या विष्णुः स्त्रीरूपधृक्ततः ॥३.०१२
तां दृष्ट्वा रूपसम्पन्नां दैत्याः प्रोचुर्विमोहिताः ।३.०१३
भव भार्यामृतं गृह्य पाययास्मान् वरानने ॥३.०१३
तथेत्युक्त्वा हरिस्तेभ्यो गृहीत्वापाययत्सुरान् ।३.०१४
चन्द्ररूपधरो राहुः पिबंश्चार्केन्दुनार्पितः (५) ॥३.०१४
टिप्पणी
१ रज्जं कृत्वा तु इति ख, चिह्नितपुस्तकपाठः
२ निःश्वाससंग्लाना इति ख, घ, चिह्नितपुस्तकद्वयपाठः
३ ततो हर इति ग, घ, चिह्नितपुस्तकद्वयपाठः
४ प्रदर्शक इति ख, ग, चिह्नितपुस्तकद्वयपाठः
५ अकन्दुसूचित इति ख, चिह्नितपुस्तकपाठः

हरिणाप्यरिणा च्छिन्नं(१) स राहुस्तच्छिरः पृथक् ।३.०१५
कृपयामरतान्नीतं वरदं हरिमब्रवीत् ॥३.०१५
राहुर्मत्तस्तु चन्द्रार्कौ प्राप्स्येते ग्रहणं ग्रहः ।३.०१६
तस्मिन् काले च यद्दानं दास्यन्ते स्यात्तदक्षयं(२) ॥३.०१६
तथेत्याहाथ तं विष्णुस्ततः सर्वैः सहामरैः ।३.०१७
स्त्रीरूपं सम्परित्यज्य हरेणोक्तः प्रदर्शय ॥३.०१७
दर्शयामास रुद्राय स्त्रीरूपं भगवान् हरिः ।३.०१८
मायया मोहितः शम्भुः गौरीं त्यक्त्वा स्त्रियं गतः ॥३.०१८
नग्न उन्मत्तरूपोऽभूत्स्त्रियः केशानधारयत्(३) ।३.०१९
अगाद्विमुच्य केशान् स्त्री अन्वधावच्च ताङ्गताम् ॥३.०१९
स्खलितं तस्य वीर्यं कौ यत्र यत्र हरस्य हि ।३.०२०
तत्र तत्राभवत्क्षेत्रं लिङ्गानां कनकस्य च (४) ॥३.०२०
मायेयमिति तां ज्ञात्वा स्वरूपस्थोऽभवद्धरः ।३.०२१
शिवमाह हरी रुद्र जिता माया त्वया हि मे ॥३.०२१
न जेतुमेनां शक्तो मे त्वदृतेऽन्यः पुमान् भुवि ।३.०२२
अप्राप्याथामृतं दैत्या देवैर्युद्धे निपातिताः ।३.०२२
त्रिदिवस्थाः सुराश्चासन् यः पठेत्त्रिदिवं व्रजेत् ॥३.०२२
इत्यादिमहापुराणे आग्नेये कूर्मावतारो नाम तृतीयोऽध्यायः ॥
टिप्पणी
१ हरिणा चासिना च्छिन्नमिति ग, चिह्नितपुस्तकपाठः
२ भवेयं ये तदा दानं दास्यन्ते स्यात्तदक्षयमिति ख, चिह्नितपुस्तकपाठः
३ मायया मोहितो रुद्रस्तरसा तां जगाम ह । मोहिनीं प्राप्य मतिमान् स्त्रियः केशामधारयदिति ग, चिह्नितपुस्तकपाठः
४ तत्र तत्र महातीर्थं क्षेत्राणामुत्तमोत्तममिति ग, चिह्नितपुस्तकपाठः