"ऋग्वेदः सूक्तं १०.१५२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं १०.१५२ पृष्ठं ऋग्वेदः सूक्तं १०.१५२ प्रति स्थ...
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{header
{{Rig Veda2|[[ऋग्वेदः मण्डल १०]]}}
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल १०|मण्डल १०]]

| author = शासो भारद्वाजः
| translator =
| section = सूक्तं १०.१५२
| previous = [[ऋग्वेद: सूक्तं १०.१५१|सूक्तं १०.१५१]]
| next = [[ऋग्वेद: सूक्तं १०.१५३|सूक्तं १०.१५३]]
| notes = दे. इन्द्रः। अनुष्टुप्
}}
<div class="verse">
<div class="verse">
<pre>
<pre>

०१:३१, १६ डिसेम्बर् २०१७ इत्यस्य संस्करणं

← सूक्तं १०.१५१ ऋग्वेदः - मण्डल १०
सूक्तं १०.१५२
शासो भारद्वाजः
सूक्तं १०.१५३ →
दे. इन्द्रः। अनुष्टुप्
शास इत्था महाँ अस्यमित्रखादो अद्भुतः ।
न यस्य हन्यते सखा न जीयते कदा चन ॥१॥
स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी ।
वृषेन्द्रः पुर एतु नः सोमपा अभयंकरः ॥२॥
वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज ।
वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासतः ॥३॥
वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः ।
यो अस्माँ अभिदासत्यधरं गमया तमः ॥४॥
अपेन्द्र द्विषतो मनोऽप जिज्यासतो वधम् ।
वि मन्योः शर्म यच्छ वरीयो यवया वधम् ॥५॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१५२&oldid=133548" इत्यस्माद् प्रतिप्राप्तम्