"अग्निपुराणम्/अध्यायः १८६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
; दशमीव्रतं <poem><span style="font-size: 14pt; line-height: 200%">अग्निरुवाच दश... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः १: पङ्क्तिः १:
; दशमीव्रतं
; दशमीव्रतं
{{अग्निपुराणम्}}

<poem><span style="font-size: 14pt; line-height: 200%">अग्निरुवाच
<poem><span style="font-size: 14pt; line-height: 200%">अग्निरुवाच
दशमीव्रतकं वक्ष्ये धर्मकामादिदायकं ।१८६.००१
दशमीव्रतकं वक्ष्ये धर्मकामादिदायकं ।१८६.००१

२३:००, ११ नवेम्बर् २०१७ समयस्य संस्करणम्

दशमीव्रतं
अग्निपुराणम्
















अग्निरुवाच
दशमीव्रतकं वक्ष्ये धर्मकामादिदायकं ।१८६.००१
दशम्यामेकभक्ताशी समाप्ते दशधेनुदः ॥१८६.००१
दिशश्च काञ्चनीर्दद्याद्ब्राह्मणाधिपतिर्भवेत् ।१८६.००२

इत्याग्नेये महापुराणे दशमीव्रतानि नाम षडशीत्यधिकशततमोऽध्यायः ॥