"अग्निपुराणम्/अध्यायः १९७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
अथ सप्तनवत्यधिकशततमोऽध्यायः <poem><span style="font-size: 14pt; line-hei... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

२२:४५, ८ नवेम्बर् २०१७ इत्यस्य संस्करणं

अथ सप्तनवत्यधिकशततमोऽध्यायः

दिवसव्रतानि

अग्निरुवाच
दिवसव्रतकं वक्ष्ये ह्यादौ धेनुव्रतं वदे ।१९७.००१
यश्चोभयमुखीन्दद्यात्प्रभूतकनकान्वितां ॥१९७.००१
दिनं पयोव्रतस्तिष्ठेत्स याति परसम्पदं ।१९७.००२
त्र्यहं पयोव्रतं कृत्वा काञ्चनं कल्पपादपं ॥१९७.००२
दत्वा ब्रह्मपदं याति कल्पवृक्षप्रदं स्मृतं ।१९७.००३
दद्याद्विंशत्पलादूर्ध्वं(१) महीङ्कृत्वा तु काञ्चनीं ॥१९७.००३
दिनं पयोव्रतस्तिष्ठेद्रुद्रगः स्याद्दिवाव्रती ।१९७.००४
पक्षे पक्षे त्रिरात्रन्तु भक्तेनैकेन यः क्षपेत्(२) ॥१९७.००४
विपुलं धनमाप्नोति त्रिरात्रव्रतकृद्दिनं ।१९७.००५
मासे मासे त्रिरात्राशी एकभक्ती गणेशतां ॥१९७.००५
यस्त्रिरात्रव्रतं(३) कुर्यात्समुहिश्य जनार्दनं ।१९७.००६
कुलानां शतमादाय स याति भवनं हरेः ॥१९७.००६
नवम्याञ्च सिते पक्षे नरो मार्गशिरस्यथ(४) ।१९७.००७
प्रारभेत त्रिरात्राणां व्रतन्तु विधिवद्व्रती ॥१९७.००७
टिप्पणी
१ दद्यात्त्रिंशत्पलादूर्ध्वमिति घ.. , ज.. , ञ.. च
२ क्षिपेदिति ख.. , ग.. , घ.. , ङ.. , ञ.. च
३ यस्त्रिरात्रशतं कुर्यादिति ग.. , घ.. , ञ..
४ मार्गशिरस्य चेति ख.. , घ.. , ज.. , ञ.. च

ओं नमो वासुदेवाय सहस्रं वा शतं जपेत् ।१९७.००८
अष्टम्यामेकभक्ताशी दिनत्रयमुपावसेत् ॥१९७.००८
द्वादश्यां पूजयेद्विष्णुं कार्त्तिके कारयेद्व्रतं ।१९७.००९
विप्रान् सम्भोज्य वस्त्राणि शयनान्यासनानि च ॥१९७.००९
छत्रोपवीतपात्राणि ददेत्सम्प्रार्थयेद्द्विजान् ।१९७.०१०
व्रतोऽस्मिन् दुष्करे चापि विकलं यदभून्मम ॥१९७.०१०
भवद्भिस्तदनुज्ञातं परिपूर्णं भवत्विति ।१९७.०११
भुक्तभोगो व्रजेद्विष्णुं त्रिरात्रव्रतकत्रती(१) ॥१९७.०११
कार्त्तिकव्रतकं वक्ष्ये भुक्तिमुक्तिप्रदायकं ।१९७.०१२
दशम्यां पञ्चगव्याशो एकादश्यामुपोषितः ॥१९७.०१२
कार्त्तिकस्य सितेऽभ्यर्च्य(२) विष्णुं देवविमानगः ।१९७.०१३
चैत्रे त्रिरात्रं नक्ताशी अजापञ्चप्रदः सुखी ॥१९७.०१३
त्रिरात्रं पयसः पानमुपवासपरस्त्र्यहं ।१९७.०१४
षष्ठ्यादि कार्त्तिके शुक्रे कृच्छ्रो माहेन्द्र उच्यते ॥१९७.०१४
पञ्चरात्रं पयः पीत्वा दध्याहारो ह्युपोषितः ।१९७.०१५
एकादश्यां कार्त्तिके तु कृच्छ्रोऽयं भास्करोर्थदः(३) ॥१९७.०१५
यवागूं यावकं शाकं दधि क्षीरं घृतं जलं ।१९७.०१६
पञ्चम्यादि सिते पक्षे कृच्छ्रः शान्तपनः स्मृतः ॥१९७.०१६
टिप्पणी
१ त्रिरात्रशतकव्रतो इति ख.. , घ.. , ञ.. च । त्रिरात्रशतककृद्व्रतो इति ङ..
२ कार्त्तिकस्य सिते प्रार्च्य इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. , ञ.. च
३ भास्करोऽन्नद इति ख.. , ग.. , घ.. , ज.. , ञ.. च

इत्याग्नेये महपुराणे दिवसव्रतानि नाम सप्तनवत्यधिकशततमोऽध्यायः ॥