"ऋग्वेदः सूक्तं ४.१८" इत्यस्य संस्करणे भेदः
नेविगेशन पर जाएँ
खोज पर जाएँ
सम्पादनसारांशरहितः
(लघु) (Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं ४.१८ पृष्ठं ऋग्वेदः सूक्तं ४.१८ प्रति स्थानान...) |
No edit summary |
||
{{header
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल ४|मण्डल ४]]
| author = वामदेवो गौतमः, १ इन्द्रः, ४(उत्तरार्धर्चस्य), ७ अदितिः।
| translator =
| section = सूक्तं ४.१८
| previous = [[ऋग्वेद: सूक्तं ४.१७|सूक्तं ४.१७]]
| next = [[ऋग्वेद: सूक्तं ४.१९|सूक्तं ४.१९]]
| notes = दे. १ वामदेवः, २-४(पूर्वार्धर्चस्य), ८-१३ इन्द्रः, ४(उत्तरार्धर्चस्य), ७ वामदेवः।। त्रिष्टुप्
}}
<poem>
अयं पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे ।
अतश्चिदा जनिषीष्ट प्रवृद्धो मा मातरममुया पत्तवे कः ॥१॥
*[[ऋग्वेद:]]
</
|