३८,१२२
सम्पादन
इत्यावाह्य जले तानि सुधाबीजेन योजयेत्
गोमुद्र यामृतीकृत्य कवचेनावगुण्ठ्य च २८
संरक्ष्यास्त्रेण
वह्न्यर्केन्दुमण्डलानि तत्र सन्चितयेद्बुधः २९
मन्त्रयेदर्कमन्त्रेण सुधाबीजेन तज्जलम्
मूलेन चैकादशधा तत्र
पूजायन्त्रं च तन्मध्ये स्वान्तादावाह्य देवताम्
स्नापयित्वार्चयेत्तां च मानसैरुपचारकैः ३१
आधारः सर्वभूतानां विष्णोरतुलतेजसः ३२
तद्रू पाश्च ततो जाता आपस्ताः प्रणमाम्यहम्
इति नत्वा समारुन्ध्य
निमज्य सलिले तस्मिन्मूलं देवाकृतिं स्मरेत्
निमज्ज्योन्मज्ज्य त्रिश्चैवं
त्रिर्मूलेन चतुर्मन्त्रैरभिर्षिञ्चेन्निजां तनुम्
चत्वारो मनवस्तेऽत्र कथ्यन्ते तान्त्रिका मुने ३५
कर्णमूले पार्श्वयोश्च पृष्ठे नाभौ ककुद्यपि ५५
एवं तु वैष्णवः कुर्यान्मृद्भिस्तीर्थोद्भवादिभिः
अग्निहोत्रोद्भवं भस्म गृहीत्वा
किवाग्निरिति
क्रमात्तत्पुरुषाघोरसद्योजातादिनामभिः ५७
पञ्च कुर्यात्त्रिपुन्ड्राणि भालांसोदरहृत्सु च
दीर्घजिह्वः पार्वतीयुग्ज्वालिन्या शङ्कुकर्णकः १२७
वृषध्वजो नन्दया च सुरेश्या गणनायकः
विरोचनस्तेजोवत्या सत्या लम्बोदरेण च
महानन्दश्च विघ्नेश्या चतुर्मूर्तिस्वरूपिणी १२९
ततो ध्यात्वेष्टदेवं तं भूषायुधसमन्वितम् 1.66.१५०
न्यस्याङ्गषट्कं तन्मूर्तौ ततः पूजनमारभेत् १५१
इति श्री बृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे सन्ध्यादिनिरूपणंनाम
</span></poem>
|
सम्पादन