"रामायणम्/बालकाण्डम्/सर्गः ३९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Ramayana|बालकाण्ड}}

'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनचत्वारिंशः सर्गः ॥१-३९॥'''<BR><BR>
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनचत्वारिंशः सर्गः ॥१-३९॥'''<BR><BR>


पङ्क्तिः ८१: पङ्क्तिः ८३:


'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकोनचत्वारिंशः सर्गः ॥१-३९॥'''<BR><BR>
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकोनचत्वारिंशः सर्गः ॥१-३९॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुंदरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[Category:संस्कृत]]
[[Category:Sanskrit]]
[[Category:काव्य]]
[[Category:Hinduism]]

१५:२१, १५ डिसेम्बर् २००८ इत्यस्य संस्करणं

फलकम्:Ramayana

श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनचत्वारिंशः सर्गः ॥१-३९॥

विश्वामित्र वचः श्रुत्वा कथान्ते रघुनंदन ।
उवाच परम प्रीतो मुनिम् दीप्तम् इव अनलम् ॥१-३९-१॥

श्रोतुम् इच्छामि भद्रम् ते विस्तरेण कथाम् इमाम् ।
पूर्वजो मे कथम् ब्रह्मन् यज्ञम् वै समुपाहरत् ॥१-३९-२॥

तस्य तत् वचनम् श्रुत्वा कौतूहल समन्वितः ।
विश्वामित्रः तु काकुत्स्थम् उवाच प्रहसन्निव ॥१-३९-३॥
श्रूयताम् विस्तरो राम सगरस्य महात्मनः ।

शंकर श्वशुरो नाम हिमवान् इति विश्रुतः ॥१-३९-४॥
विंध्य पर्वतम् आसाद्य निरीक्षेते परस्परम् ।

तयोर् मध्ये संभवत् यज्ञः स पुरुषोत्तम॥१-३९-५॥
स हि देशो नरव्याघ्र प्रशस्तो यज्ञ कर्मणि।

तस्य अश्व चर्याम् काकुत्स्थ दृढ धन्वा महारथः ॥१-३९-६॥
अंशुमान् अकरोत् तात सगरस्य मते स्थितः ।

तस्य पर्वणि तम् यज्ञम् यजमानस्य वासवः १-३९-७
राक्षसीम् तनुम् आस्थाय यज्ञिय अश्वम् अपाहरत् ।

ह्रियमाणे तु काकुत्स्थ तस्मिन् अश्वे महात्मनः ॥१-३९-७॥
उपाध्याय गणाः सर्वे यजमानम् अथ अब्रुवन् ।

अयम् पर्वणि वेगेन यज्ञिय अश्वो अपनीयते ॥१-३९-८॥
हर्तारम् जहि काकुत्स्थ हयः च एव उपनीयताम् ।

यज्ञः च्छिद्रम् भवति एतत् सर्वेषाम् अशिवाय नः ॥१-३९-९॥
तत् तथा क्रियताम् राजन् यज्ञो अच्छिद्रः क्रुतो भवेत् ।

सो उपाध्याय वचः श्रुत्वा तस्मिन् सदसि पार्थिवः ॥१-३९-१०॥
षष्टिम् पुत्र सहस्राणि वाक्यम् एतत् उवाच ह ।

गतिम् पुत्रा न पश्यामि रक्षसाम् पुरुषर्षभाः ॥१-३९-११॥
मंत्र पूतैः महाभागैः आस्थितो हि महाक्रतुः ।

तत् गच्छत विचिन्वध्वम् पुत्रका भद्रम् अस्तु वः ॥१-३९-१२॥
समुद्र मालिनीम् सर्वाम् पृथिवीम् अनुगच्छत ।

एक एकम् योजनम् पुत्रा विस्तारम् अभिगच्छत ॥१-३९-१३॥
यावत् तुरग संदर्शः तावत् खनत मेदिनीम् ।
तम् एव हय हर्तारम् मार्गमाणा मम आज्ञया ॥१-३९-१४॥

दीक्षितः पौत्र सहितः स उपाध्याय गणः तु अहम् ।
इह स्थास्यामि भद्रम् वो यावत् तुरग दर्शनम् ॥१-३९-१५॥

ते सर्वे हृष्टमनसो राज पुत्रा महाबलाः ।
जग्मुर् मही तलम् राम पितुर् वचन यंत्रिताः ॥१-३९-१६॥

गत्व तु पृथिवीम् सर्वम् अदृष्टा तम् महबलाः ।
योजनायाम् अविस्तारम् एकैको धरणी तलम् ।
बिभिदुः पुरुषव्याघ्र वज्र स्पर्श समैः भुजैः ॥१-३९-१७॥

शूलैः अशनि कल्पैः च हलैः च अपि सुदारुणैः ।
भिद्यमाना वसुमती ननाद रघुनंदन ॥१-३९-१८॥

नागानाम् वध्यमानानाम् असुराणाम् च राघव ।
राक्षसानाम् च दुर्धर्षः सत्त्वानाम् निनदो अभवत् ॥१-३९-१९॥

योजनानाम् सहस्राणि षष्टिम् तु रघुनंदन ।
बिभिदुर् धरणीम् राम रसा तलम् अनुत्तमम् ॥१-३९-२०॥

एवम् पर्वत संबाधम् जम्बू द्वीपम् नृपात्मजाः ।
खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः ॥१-३९-२१॥

ततो देवाः स गंधर्वाः स असुराः सह पन्नगाः ।
संभ्रांत मनसः सर्वे पितामहम् उपागमन् ॥१-३९-२२॥

ते प्रसाद्य महात्मानम् विषण्ण वदनाः तदा ।
ऊचुः परम संत्रस्ताः पितामहम् इदम् वचः ॥१-३९-२३॥

भगवन् पृथिवी सर्वा खन्यते सगर आत्मजैः ।
बहवः च महात्मानो वध्यन्ते जल चारिणः ॥१-३९-२४॥

अयम् यज्ञ हरो अस्माकम् अनेन अश्वो अपनीयते ।
इति ते सर्व भूतानि हिंसन्ति सगर आत्मजः ॥१-३९-२५॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकोनचत्वारिंशः सर्गः ॥१-३९॥

संबंधित कड़ियाँ

बाहरी कडियाँ