"कथासरित्सागरः/लम्बकः १२/तरङ्गः ०६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
<poem><span style="font-size: 14pt; line-height: 200%">ततः सत्त्वप्रभां देवांशं... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">ततः सत्त्वप्रभां देवांशं तमवेत्य सः
<poem><span style="font-size: 14pt; line-height: 200%">ततः प्राप्स्यसि कान्तां तामन्ते सिद्धिं च शाश्वतीम्
देहस्तु तावत्सिद्धस्ते पश्यायं दिव्यसौरभः ।। १७२
समन्त्रं च गृहाणेदं मम कृष्णमृगाजिनम् ।
कृतावगुण्ठनो येन भ्रमरैर्नहि बाध्यसे ।। १७३
इत्युक्त्वाजिनमन्त्रौ स तस्मै दत्त्वा मुनिर्ययौ ।
तथेत्यात्तधृतिः सोऽपि तीर्थे तत्रावसन्नृपः ।। १७४
द्वादशाब्दोषितं तं च तपसाराधितेश्वरम् ।
भूपं कुमुदिनी दैत्यकन्या सा स्वयमभ्यगात् ।। १७५
तया साकं स पातालं गत्वा दयितया चिरम् ।
राजा भूनन्दनो भोगान्भुञ्जानः सिद्धिमाप्तवान् ।। १७६
इत्यनुद्वेगशीला ये भव्या धैर्यावलम्बिनः ।
दूरभ्रष्टामपि निजां भूमिं संप्राप्नुवन्ति ते ।। १७७
त्वं चेह भाविकल्याणः श्रीदर्शन सुलक्षणः ।
तदाहारं विनात्मानं किमुद्वेगादुपेक्षसे ।। १७८
इत्युक्तो द्यूतशालान्तः सख्या मुखरकेण सः ।
तेन श्रीदर्शनो रात्रौ निराहारो जगाद तम् ।। १७९
यथात्थ त्वं कुलीनः सन्किंत्वस्यां पुरि लज्जया ।
निर्गन्तुं न बहिः शक्नोमीदृशो द्यूतदुर्गतः ।। १८०
तदस्यामेव चेद्रात्रौ विदेशे गमनं क्वचित् ।
न निषेधसि मे मित्र तदाहारं करोम्यहम् ।। १८१
तच्छ्रुत्वैव तथेत्युक्त्वा तस्मै मुखरकोऽथ सः ।
आनीय भोजनं प्रादात्सोऽपि तद्बुभुजे तदा ।। १८२
भुक्त्वैव च स तेनैव सह श्रीदर्शनस्ततः ।
प्रायात्स्नेहानुयातेन सख्या देशान्तरं प्रति ।। १८३
गच्छन्तं चात्र तं मार्गे यक्षौ दैवादपश्यताम् ।
यदृच्छयागतौ व्योम्ना जननीजनकौ निशि ।। १८४
सौदामिन्यट्टहासौ तौ याभ्यां विप्रस्य वेश्मनि ।
स देवदर्शनस्यात्र जातमात्रो न्यधीयत ।। १८५
तौ विज्ञाय तमापन्नं द्यूतव्यसननिर्धनम् ।
विदेशप्रस्थितं स्नेहाददृश्यावूचतुर्दिवः ।। १८६
भोः श्रीदर्शन मात्रा ते देवदर्शनभार्यया ।
भूमावाभरणान्यन्तः स्थापितानि स्ववासके ।। १८७
तानि गत्वा गृहीत्वा त्वं निश्चिन्तं मालवं व्रज ।
ऊर्जितश्रीर्हि तत्रास्ति श्रीसेन इति भूपतिः ।। १८८
स च द्यूतविपत्क्लिष्टः कुमारत्वे भृशं यतः ।
अतस्तेन कृतः स्फीतः कितवानां महामठः ।। १८९
लभन्ते कितवास्तत्र वसन्तोऽभीष्टभोजनम् ।
तद्वत्स तत्र गच्छ त्वं भद्रं तव भविष्यति ।। १९०
इति वाचं दिवः श्रुत्वा गत्वा श्रीदर्शनो गृहम् ।
भुवः खातात्समित्त्रस्तान्यादत्ताभरणानि सः ।। १९१
ततो हृष्टः समं तेन सख्या मुखरकेण सः ।
देवतानुग्रहं मत्वा प्रतस्थे मालवं प्रति ।। १९२
गत्वा सुदूरमध्वानं तया रात्र्या दिनेन च ।
सायं स बहुसस्याख्यं ग्रामं तेन सहाप्तवान् ।। १९३
श्रान्तश्च तस्य ग्रामस्य नातिदूरे सुहृत्सखः ।
उपाविशत्तडागस्य तीरे विमलपाथसः ।। १९४
तत्र तस्मिन्क्षणं धौतपादे पीताम्भसि स्थिते ।
काप्यनन्यसमा रूपे कन्या तोयार्थमाययौ ।। १९५
नीलोत्पलसवर्णाङ्गलेखा रतिरिवैकिका ।
हरदग्धस्य कामस्य धूमेन श्यामलीकृता ।। १९६
सा तं श्रीदर्शनं दृष्ट्वा प्रेमनिर्भरया दृशा ।
उपेत्य दर्शनप्रीतं सवयस्यमभाषत ।। १९७
कुत्रागतौ महाभागौ युवामिह विपत्तये ।
किमज्ञानाज्ज्वलत्यग्नौ पतितौ स्थः पतङ्गवत् ।। १९८
एतच्छ्रुत्वा स संभ्रान्तः कन्यां मुखरकोऽत्र ताम् ।
पप्रच्छ का त्वं किं चैतत्त्वयोक्तं कथ्यतामिति ।। १९९
ततोऽब्रवीत्सा संक्षेपाद्वच्म्येतच्छृणुतं युवाम् ।
अस्त्यग्रहारः सुमहान्सुघोषो नाम विश्रुतः ।। २००
तत्राभूत्पद्मगर्भाख्यो ब्राह्मणो वेदवित्तमः ।
तस्योत्तमकुला भार्या नाम्ना शशिकलाभवत् ।। २०१
तस्यां च तस्यापत्ये द्वे जाते आस्तां सुजन्मनः ।
सुतो मुखरको नाम पद्मिष्ठेति सुताप्यहम् ।। २०२
स मे मुखरको भ्राता द्यूतव्यसनविद्रुतः ।
बाल्येऽपि निर्गत्य गृहात्क्वापि देशान्तरं गतः ।। २०३
तेन शोकेन पञ्चत्वं गतायां मम मातरि ।
मत्पितोभयदुःखार्तस्त्यक्तवान्स गृहस्थितिम् ।। २.०४
एकाकी च गृहीत्वा मां तं गवेषयितुं सुतम् ।
भ्राम्यन्नितस्ततः प्रापदिमं ग्रामं विधेर्वशात् ।। २०५
इह चास्ति महान्ग्रामे चौरश्चौरचमूपतिः ।
वसुभूतिरिति ख्यातो ब्राह्मणो नाममात्रतः ।। २०६
तेनेह प्राप्य पापेन सभृत्येन पितुर्मम ।
तस्य प्राणाः सुवर्णं च शरीरान्तर्गतं हृतम् ।। २०७
अहं च तेन नीत्वैव गृहं बन्दीकृता सती ।
सुभूतिनाम्ने पुत्राय प्रदातुं परिकल्पिता ।। २०८
स चास्य पुत्रो मुषितं सार्थं क्वापि गतः स्थितः ।
नायात्यद्यापि मत्पुण्यैः प्रमाणं मेऽधुना विधिः ।। २०९
तदेष चौरो दृष्ट्वा वां कुर्यादत्याहितं भुवम् ।
विमुच्येथे यथैतस्मादुपायं कुरुत तथा ।। २१०
एवमुक्तवतीं जातप्रत्यभिज्ञस्तदैव ताम् ।
कन्यां कण्ठे समालम्ब्य रुदन्मुखरकोऽब्रवीत् ।। २११
हा पद्मिष्ठे स एषोऽहं भ्राता मुखरकस्तव ।
बन्धुद्रोही भगिनिके मन्दभाग्यो हतोऽस्मि हा ।। २१२
तच्छ्रुत्वा सापि पद्मिष्ठा विग्ना दृष्टेऽग्रजे तथा ।
कृपयेवाखिलैर्दुखैः परिवव्रे जवाद्यथा ।। २१३
ततस्तौ पितरावार्त्या शोचन्तौ भ्रातरावुभौ ।
श्रीदर्शनः समाश्वास्य कालोचितमभाषत ।। २१४
शोकस्यावसरो नायं रक्ष्यो ह्यात्मैव सांप्रतम् ।
त्यक्त्वाप्यर्थं ततः कार्या चौरस्यास्य प्रतिक्रिया ।। २१५
एवं श्रीदर्शनेनोक्ते दुःखं संहृत्य धैर्यतः ।
कर्तव्यसंविदं चक्रुस्ते त्रयोऽपि परस्परम् ।। २१६
ततः श्रीदर्शनो मान्द्यं विधायासीन्निपत्य सः ।
तीरे तस्य तडागस्य कृशः पूर्वैरभोजनैः ।। २१७
पादौ तस्य गृहीत्वा च तस्थौ मुखरको रुदन् ।
पद्मिष्ठा च ययौ तस्य पार्श्वं चोरपतेर्द्रुतम् ।। २१८
अब्रवीच्च तडागान्ते मन्दः कोऽप्यागतः स्थितः ।
पान्थस्तस्य द्वितीयश्च तत्रास्ते परिचारकः ।। २१९
तच्छ्रुत्वैव स चौरोऽत्र भृत्यांश्चौरान्विसृष्टवान् ।
ते गत्वा तौ तथारूपौ दृष्ट्वा मुखरकं तयोः ।। २२०
अपृच्छन्नस्य किं भद्र कृते रोदिषि यद्भृशम् ।
एतच्छ्रुत्वा कृतार्तिस्तांश्चौरान्मुखरकोऽब्रवीत् ।। २२१
अग्रजो ब्राह्मणोऽयं मे तीर्थयात्राप्रवासतः ।
रोगाक्रान्तः शनैर्भ्राम्यन्निह प्राप्तोऽद्य मत्सखः ।। २२२
प्राप्त एव च निश्चेष्टीभूतो मामयमुक्तवान् ।
उत्तिष्ठ वत्स मे दर्भसंस्तरं कुरु सत्वरम् ।। २२३
ब्राह्मणं कंचिदस्माच्च ग्रामाद्गुणिनमानय ।
तस्मै ददामि सर्वस्वं नाद्य जीवाम्यहं निशि ।। २२४
इत्युक्तोऽहमनेनेह विदेशेऽस्तं गते रवौ ।
कर्तव्यमूढो दुःखार्तो रोदनं शरणं श्रितः ।। २२५
तद्यूयं ब्राह्मणं कंचिदस्यानयत जीवतः ।
यावद्ददात्ययं तस्मै स्वहस्तेन यदस्ति नौ ।। २२६
एष ह्यद्य ध्रुवं रात्रौ नभविष्यत्यहं च तत् ।
दुःखं सोढं न शक्नोमि श्वः प्रवेक्ष्यामि पावकम् ।। २२७
तदस्मदर्थनामेतां कुरुध्वं यत्कृपालवः ।
मिलिता यूयमस्माकमिहाकारणबान्धवाः ।। २२८
तच्छ्रुत्वा जातकरुणाश्चौरा गत्वा तथैव तत् ।
उक्त्वा तं वसुभूतिं ते स्वामिनं पुनरब्रुवन् ।। २२९
तदागच्छ गृहाण त्वं स्वयं तस्मात्प्रयच्छतः ।
प्रतिग्रहेण विप्रात्तद्धनं ग्राह्यं निपात्य यत् ।। २३०
इत्युक्तो वसुभूतिस्तैरवादीदेष कः क्रमः ।
अनिपात्य धनादानमस्माकमनयः परः ।। २३१
कुर्वीत निश्चयं दोषं हृतस्वो ह्यनिपातितः ।
इत्युक्तवन्तं तं पापं भृत्याः प्रत्यूचुरत्र ते ।। २३२
केयं शङ्का क्व हरणं क्व मुमूर्षोः प्रतिग्रहः ।
प्रातर्वा तौ हनिष्यामो द्विजौ जीविष्यतो यदि ।। २३३
अन्यथा तु वृथा ब्रह्महत्यापापेन किं फलम् ।
श्रुत्वैतत्प्रतिपेदे स वसुभूतिस्तथेति तत् ।। २३४
आगात्प्रतिग्रहार्थं च नक्तं श्रीदर्शनान्तिकम् ।
श्रीदर्शनोऽप्यवच्छाद्य किंचित्किंचिद्ददौ श्वसन् ।। २३५
मात्राभरणमस्मै तत्कृत्वा ग्रस्ताक्षरां गिरम् ।
ततः कृतार्थश्चौरोऽसौ सानुगोऽपि गृहान्ययौ ।। २३६
अथ सुप्तेषु चौरेषु रात्रौ श्रीदर्शनस्य सा ।
पद्मिष्ठोपाययौ तस्य पार्श्वं मुखरकस्य च ।। २३७
ततस्त्रयोऽपि ते तूर्णं मन्त्रयित्वा ययुस्ततः ।
पथा चौरविहीनेन मालवं प्रति तं पुनः ।। २३८
तया रात्र्या च दूरं ते गत्वा प्रापुर्महाटवीम् ।
नित्यं कण्टकितां भ्राम्यत्कृष्णसारमृगेक्षणाम् ।। २३९
शुष्यत्तनुलतां तारचीरचीत्काररोदिनीम् ।
उन्नदद्व्याघ्रसिंहादिप्राणिभ्यो बिभ्यतीमिव ।। २४०
तस्यां च गच्छतां तेषां क्लेशं दृष्ट्वाखिलं दिनम् ।
कृपयेवोपसंहृत्य भासमस्तं ययौ रविः ।। २४१
ततः श्रान्ताः क्षुधार्तास्ते वृक्षमूलमुपाश्रिताः ।
प्रदोषेऽग्नेरिव ज्वालां ददृशुस्तत्र दूरतः ।। २४२
ग्रामोऽयमत्र जातु स्यात्तद्गत्वालोकयाम्यहम् ।
इत्युक्त्वानुसरञ्ज्वालां सोऽथ श्रीदर्शनो ययौ ।। २४३
प्राप्तोऽत्र वीक्षते यावत्तावद्रत्नमयं गृहम् ।
स ददर्श महत्तां च तस्य ज्वालामिव प्रभाम् ।। २४४
तदन्तर्दिव्यरूपां च यक्षिणीं बहुभिर्वृताम् ।
विपरीताङ्घ्रिभिर्यक्षैराकेकरविलोचनैः ।। २४५
विविधं चान्नपानं तैराहृतं तत्र वीक्ष्य सः ।
उपेत्यातिथिभागं तां वीरोऽयाचत यक्षिणीम् ।। २४६
सत्त्वतुष्टा च सा तस्मै यथार्थितमदापयत् ।
अन्नमात्मतृतीयस्य संतृप्त्यै तस्य वारि च ।। २४७
तद्गृहीत्वा तदादिष्टयक्षस्कन्धाधिरोपितम् ।
आययौ स तयोः पार्श्वं पद्मिष्ठास्ववयस्ययोः ।। २४८
विसृज्य यक्षं बुभुजे ताभ्यां सह च तत्र सः ।
तदन्नं विविधं दिव्यं पपौ शीताच्छमम्बु च ।। २४९
ततः सत्त्वप्रभां देवांशं तमवेत्य सः ।
आत्मनो धन्यतां वाञ्छंस्तुष्टो मुखरकोऽब्रवीत् ।। 12.6.२५०
आत्मनो धन्यतां वाञ्छंस्तुष्टो मुखरकोऽब्रवीत् ।। 12.6.२५०
त्वं तावत्कोऽपि देवांशः पद्मिष्ठेयं च मत्स्वसा ।
त्वं तावत्कोऽपि देवांशः पद्मिष्ठेयं च मत्स्वसा ।

२३:४८, १९ मार्च् २०१७ इत्यस्य संस्करणं

ततः प्राप्स्यसि कान्तां तामन्ते सिद्धिं च शाश्वतीम् ।
देहस्तु तावत्सिद्धस्ते पश्यायं दिव्यसौरभः ।। १७२
समन्त्रं च गृहाणेदं मम कृष्णमृगाजिनम् ।
कृतावगुण्ठनो येन भ्रमरैर्नहि बाध्यसे ।। १७३
इत्युक्त्वाजिनमन्त्रौ स तस्मै दत्त्वा मुनिर्ययौ ।
तथेत्यात्तधृतिः सोऽपि तीर्थे तत्रावसन्नृपः ।। १७४
द्वादशाब्दोषितं तं च तपसाराधितेश्वरम् ।
भूपं कुमुदिनी दैत्यकन्या सा स्वयमभ्यगात् ।। १७५
तया साकं स पातालं गत्वा दयितया चिरम् ।
राजा भूनन्दनो भोगान्भुञ्जानः सिद्धिमाप्तवान् ।। १७६
इत्यनुद्वेगशीला ये भव्या धैर्यावलम्बिनः ।
दूरभ्रष्टामपि निजां भूमिं संप्राप्नुवन्ति ते ।। १७७
त्वं चेह भाविकल्याणः श्रीदर्शन सुलक्षणः ।
तदाहारं विनात्मानं किमुद्वेगादुपेक्षसे ।। १७८
इत्युक्तो द्यूतशालान्तः सख्या मुखरकेण सः ।
तेन श्रीदर्शनो रात्रौ निराहारो जगाद तम् ।। १७९
यथात्थ त्वं कुलीनः सन्किंत्वस्यां पुरि लज्जया ।
निर्गन्तुं न बहिः शक्नोमीदृशो द्यूतदुर्गतः ।। १८०
तदस्यामेव चेद्रात्रौ विदेशे गमनं क्वचित् ।
न निषेधसि मे मित्र तदाहारं करोम्यहम् ।। १८१
तच्छ्रुत्वैव तथेत्युक्त्वा तस्मै मुखरकोऽथ सः ।
आनीय भोजनं प्रादात्सोऽपि तद्बुभुजे तदा ।। १८२
भुक्त्वैव च स तेनैव सह श्रीदर्शनस्ततः ।
प्रायात्स्नेहानुयातेन सख्या देशान्तरं प्रति ।। १८३
गच्छन्तं चात्र तं मार्गे यक्षौ दैवादपश्यताम् ।
यदृच्छयागतौ व्योम्ना जननीजनकौ निशि ।। १८४
सौदामिन्यट्टहासौ तौ याभ्यां विप्रस्य वेश्मनि ।
स देवदर्शनस्यात्र जातमात्रो न्यधीयत ।। १८५
तौ विज्ञाय तमापन्नं द्यूतव्यसननिर्धनम् ।
विदेशप्रस्थितं स्नेहाददृश्यावूचतुर्दिवः ।। १८६
भोः श्रीदर्शन मात्रा ते देवदर्शनभार्यया ।
भूमावाभरणान्यन्तः स्थापितानि स्ववासके ।। १८७
तानि गत्वा गृहीत्वा त्वं निश्चिन्तं मालवं व्रज ।
ऊर्जितश्रीर्हि तत्रास्ति श्रीसेन इति भूपतिः ।। १८८
स च द्यूतविपत्क्लिष्टः कुमारत्वे भृशं यतः ।
अतस्तेन कृतः स्फीतः कितवानां महामठः ।। १८९
लभन्ते कितवास्तत्र वसन्तोऽभीष्टभोजनम् ।
तद्वत्स तत्र गच्छ त्वं भद्रं तव भविष्यति ।। १९०
इति वाचं दिवः श्रुत्वा गत्वा श्रीदर्शनो गृहम् ।
भुवः खातात्समित्त्रस्तान्यादत्ताभरणानि सः ।। १९१
ततो हृष्टः समं तेन सख्या मुखरकेण सः ।
देवतानुग्रहं मत्वा प्रतस्थे मालवं प्रति ।। १९२
गत्वा सुदूरमध्वानं तया रात्र्या दिनेन च ।
सायं स बहुसस्याख्यं ग्रामं तेन सहाप्तवान् ।। १९३
श्रान्तश्च तस्य ग्रामस्य नातिदूरे सुहृत्सखः ।
उपाविशत्तडागस्य तीरे विमलपाथसः ।। १९४
तत्र तस्मिन्क्षणं धौतपादे पीताम्भसि स्थिते ।
काप्यनन्यसमा रूपे कन्या तोयार्थमाययौ ।। १९५
नीलोत्पलसवर्णाङ्गलेखा रतिरिवैकिका ।
हरदग्धस्य कामस्य धूमेन श्यामलीकृता ।। १९६
सा तं श्रीदर्शनं दृष्ट्वा प्रेमनिर्भरया दृशा ।
उपेत्य दर्शनप्रीतं सवयस्यमभाषत ।। १९७
कुत्रागतौ महाभागौ युवामिह विपत्तये ।
किमज्ञानाज्ज्वलत्यग्नौ पतितौ स्थः पतङ्गवत् ।। १९८
एतच्छ्रुत्वा स संभ्रान्तः कन्यां मुखरकोऽत्र ताम् ।
पप्रच्छ का त्वं किं चैतत्त्वयोक्तं कथ्यतामिति ।। १९९
ततोऽब्रवीत्सा संक्षेपाद्वच्म्येतच्छृणुतं युवाम् ।
अस्त्यग्रहारः सुमहान्सुघोषो नाम विश्रुतः ।। २००
तत्राभूत्पद्मगर्भाख्यो ब्राह्मणो वेदवित्तमः ।
तस्योत्तमकुला भार्या नाम्ना शशिकलाभवत् ।। २०१
तस्यां च तस्यापत्ये द्वे जाते आस्तां सुजन्मनः ।
सुतो मुखरको नाम पद्मिष्ठेति सुताप्यहम् ।। २०२
स मे मुखरको भ्राता द्यूतव्यसनविद्रुतः ।
बाल्येऽपि निर्गत्य गृहात्क्वापि देशान्तरं गतः ।। २०३
तेन शोकेन पञ्चत्वं गतायां मम मातरि ।
मत्पितोभयदुःखार्तस्त्यक्तवान्स गृहस्थितिम् ।। २.०४
एकाकी च गृहीत्वा मां तं गवेषयितुं सुतम् ।
भ्राम्यन्नितस्ततः प्रापदिमं ग्रामं विधेर्वशात् ।। २०५
इह चास्ति महान्ग्रामे चौरश्चौरचमूपतिः ।
वसुभूतिरिति ख्यातो ब्राह्मणो नाममात्रतः ।। २०६
तेनेह प्राप्य पापेन सभृत्येन पितुर्मम ।
तस्य प्राणाः सुवर्णं च शरीरान्तर्गतं हृतम् ।। २०७
अहं च तेन नीत्वैव गृहं बन्दीकृता सती ।
सुभूतिनाम्ने पुत्राय प्रदातुं परिकल्पिता ।। २०८
स चास्य पुत्रो मुषितं सार्थं क्वापि गतः स्थितः ।
नायात्यद्यापि मत्पुण्यैः प्रमाणं मेऽधुना विधिः ।। २०९
तदेष चौरो दृष्ट्वा वां कुर्यादत्याहितं भुवम् ।
विमुच्येथे यथैतस्मादुपायं कुरुत तथा ।। २१०
एवमुक्तवतीं जातप्रत्यभिज्ञस्तदैव ताम् ।
कन्यां कण्ठे समालम्ब्य रुदन्मुखरकोऽब्रवीत् ।। २११
हा पद्मिष्ठे स एषोऽहं भ्राता मुखरकस्तव ।
बन्धुद्रोही भगिनिके मन्दभाग्यो हतोऽस्मि हा ।। २१२
तच्छ्रुत्वा सापि पद्मिष्ठा विग्ना दृष्टेऽग्रजे तथा ।
कृपयेवाखिलैर्दुखैः परिवव्रे जवाद्यथा ।। २१३
ततस्तौ पितरावार्त्या शोचन्तौ भ्रातरावुभौ ।
श्रीदर्शनः समाश्वास्य कालोचितमभाषत ।। २१४
शोकस्यावसरो नायं रक्ष्यो ह्यात्मैव सांप्रतम् ।
त्यक्त्वाप्यर्थं ततः कार्या चौरस्यास्य प्रतिक्रिया ।। २१५
एवं श्रीदर्शनेनोक्ते दुःखं संहृत्य धैर्यतः ।
कर्तव्यसंविदं चक्रुस्ते त्रयोऽपि परस्परम् ।। २१६
ततः श्रीदर्शनो मान्द्यं विधायासीन्निपत्य सः ।
तीरे तस्य तडागस्य कृशः पूर्वैरभोजनैः ।। २१७
पादौ तस्य गृहीत्वा च तस्थौ मुखरको रुदन् ।
पद्मिष्ठा च ययौ तस्य पार्श्वं चोरपतेर्द्रुतम् ।। २१८
अब्रवीच्च तडागान्ते मन्दः कोऽप्यागतः स्थितः ।
पान्थस्तस्य द्वितीयश्च तत्रास्ते परिचारकः ।। २१९
तच्छ्रुत्वैव स चौरोऽत्र भृत्यांश्चौरान्विसृष्टवान् ।
ते गत्वा तौ तथारूपौ दृष्ट्वा मुखरकं तयोः ।। २२०
अपृच्छन्नस्य किं भद्र कृते रोदिषि यद्भृशम् ।
एतच्छ्रुत्वा कृतार्तिस्तांश्चौरान्मुखरकोऽब्रवीत् ।। २२१
अग्रजो ब्राह्मणोऽयं मे तीर्थयात्राप्रवासतः ।
रोगाक्रान्तः शनैर्भ्राम्यन्निह प्राप्तोऽद्य मत्सखः ।। २२२
प्राप्त एव च निश्चेष्टीभूतो मामयमुक्तवान् ।
उत्तिष्ठ वत्स मे दर्भसंस्तरं कुरु सत्वरम् ।। २२३
ब्राह्मणं कंचिदस्माच्च ग्रामाद्गुणिनमानय ।
तस्मै ददामि सर्वस्वं नाद्य जीवाम्यहं निशि ।। २२४
इत्युक्तोऽहमनेनेह विदेशेऽस्तं गते रवौ ।
कर्तव्यमूढो दुःखार्तो रोदनं शरणं श्रितः ।। २२५
तद्यूयं ब्राह्मणं कंचिदस्यानयत जीवतः ।
यावद्ददात्ययं तस्मै स्वहस्तेन यदस्ति नौ ।। २२६
एष ह्यद्य ध्रुवं रात्रौ नभविष्यत्यहं च तत् ।
दुःखं सोढं न शक्नोमि श्वः प्रवेक्ष्यामि पावकम् ।। २२७
तदस्मदर्थनामेतां कुरुध्वं यत्कृपालवः ।
मिलिता यूयमस्माकमिहाकारणबान्धवाः ।। २२८
तच्छ्रुत्वा जातकरुणाश्चौरा गत्वा तथैव तत् ।
उक्त्वा तं वसुभूतिं ते स्वामिनं पुनरब्रुवन् ।। २२९
तदागच्छ गृहाण त्वं स्वयं तस्मात्प्रयच्छतः ।
प्रतिग्रहेण विप्रात्तद्धनं ग्राह्यं निपात्य यत् ।। २३०
इत्युक्तो वसुभूतिस्तैरवादीदेष कः क्रमः ।
अनिपात्य धनादानमस्माकमनयः परः ।। २३१
कुर्वीत निश्चयं दोषं हृतस्वो ह्यनिपातितः ।
इत्युक्तवन्तं तं पापं भृत्याः प्रत्यूचुरत्र ते ।। २३२
केयं शङ्का क्व हरणं क्व मुमूर्षोः प्रतिग्रहः ।
प्रातर्वा तौ हनिष्यामो द्विजौ जीविष्यतो यदि ।। २३३
अन्यथा तु वृथा ब्रह्महत्यापापेन किं फलम् ।
श्रुत्वैतत्प्रतिपेदे स वसुभूतिस्तथेति तत् ।। २३४
आगात्प्रतिग्रहार्थं च नक्तं श्रीदर्शनान्तिकम् ।
श्रीदर्शनोऽप्यवच्छाद्य किंचित्किंचिद्ददौ श्वसन् ।। २३५
मात्राभरणमस्मै तत्कृत्वा ग्रस्ताक्षरां गिरम् ।
ततः कृतार्थश्चौरोऽसौ सानुगोऽपि गृहान्ययौ ।। २३६
अथ सुप्तेषु चौरेषु रात्रौ श्रीदर्शनस्य सा ।
पद्मिष्ठोपाययौ तस्य पार्श्वं मुखरकस्य च ।। २३७
ततस्त्रयोऽपि ते तूर्णं मन्त्रयित्वा ययुस्ततः ।
पथा चौरविहीनेन मालवं प्रति तं पुनः ।। २३८
तया रात्र्या च दूरं ते गत्वा प्रापुर्महाटवीम् ।
नित्यं कण्टकितां भ्राम्यत्कृष्णसारमृगेक्षणाम् ।। २३९
शुष्यत्तनुलतां तारचीरचीत्काररोदिनीम् ।
उन्नदद्व्याघ्रसिंहादिप्राणिभ्यो बिभ्यतीमिव ।। २४०
तस्यां च गच्छतां तेषां क्लेशं दृष्ट्वाखिलं दिनम् ।
कृपयेवोपसंहृत्य भासमस्तं ययौ रविः ।। २४१
ततः श्रान्ताः क्षुधार्तास्ते वृक्षमूलमुपाश्रिताः ।
प्रदोषेऽग्नेरिव ज्वालां ददृशुस्तत्र दूरतः ।। २४२
ग्रामोऽयमत्र जातु स्यात्तद्गत्वालोकयाम्यहम् ।
इत्युक्त्वानुसरञ्ज्वालां सोऽथ श्रीदर्शनो ययौ ।। २४३
प्राप्तोऽत्र वीक्षते यावत्तावद्रत्नमयं गृहम् ।
स ददर्श महत्तां च तस्य ज्वालामिव प्रभाम् ।। २४४
तदन्तर्दिव्यरूपां च यक्षिणीं बहुभिर्वृताम् ।
विपरीताङ्घ्रिभिर्यक्षैराकेकरविलोचनैः ।। २४५
विविधं चान्नपानं तैराहृतं तत्र वीक्ष्य सः ।
उपेत्यातिथिभागं तां वीरोऽयाचत यक्षिणीम् ।। २४६
सत्त्वतुष्टा च सा तस्मै यथार्थितमदापयत् ।
अन्नमात्मतृतीयस्य संतृप्त्यै तस्य वारि च ।। २४७
तद्गृहीत्वा तदादिष्टयक्षस्कन्धाधिरोपितम् ।
आययौ स तयोः पार्श्वं पद्मिष्ठास्ववयस्ययोः ।। २४८
विसृज्य यक्षं बुभुजे ताभ्यां सह च तत्र सः ।
तदन्नं विविधं दिव्यं पपौ शीताच्छमम्बु च ।। २४९
ततः सत्त्वप्रभां देवांशं तमवेत्य सः ।
आत्मनो धन्यतां वाञ्छंस्तुष्टो मुखरकोऽब्रवीत् ।। 12.6.२५०
त्वं तावत्कोऽपि देवांशः पद्मिष्ठेयं च मत्स्वसा ।
लोकैकसुन्दरी तत्ते दत्तैषाद्य मयोचिता ।। २५१
तच्छ्रुत्वा सुहृदं तं सानन्दः श्रीदर्शनोऽभ्यधात् ।
मयाभिनन्दितमिदं त्वद्वाक्यं पूर्वकाङ्क्षितम् ।। २५२
एतां तु परिणेष्यामि स्थानं प्राप्य यथाविधि ।
इत्यूचिवान्स तौ चोभौ हृष्टास्तामनयन्निशाम् ।। २५३
प्रातश्च प्रस्थिताः सर्वे ततः प्रापुः क्रमेण ते ।
नगरं मालवेन्द्रस्य तस्य श्रीसेनभूपतेः ।। २५४
तत्र प्रविविशुस्तेऽथ सद्यः श्रान्तागता गृहम् ।
विश्रान्तिहेतोः कस्याश्चिद्वृद्धाया द्विजयोषितः ।। २५५
तत्र तैश्च प्रसङ्गोक्तनिजवृत्तान्तनामभिः ।
विग्नेव दृष्टा पृष्टा सा वृद्धयोषिदुवाच तान् ।। २५६
अहं यशस्वती नाम राजसेवोपजीविनः ।
भार्या सत्यव्रताख्यस्य विप्रस्येहामलान्वया ।। २५७
मृते भर्तर्यपुत्रायास्तस्या मे वृत्तयेऽमुना ।
तज्जीवनचतुर्भागो दत्तो राज्ञा दयालुना ।। २५८
अद्य चैष ममापुण्यैर्विश्वाप्यायकरोऽपि सन् ।
गृहीतो राजशशभृद्वैद्यासाध्येन यक्ष्मणा ।। २५९
मन्त्राश्चौषधयश्चास्मिन्क्रमन्ते नैव तद्विदाम् ।
एकेन तु प्रतिज्ञातमस्याग्रे मन्त्रवादिना ।। 12.6.२६०
यदि वीरः सहायो मे तादृग्भवति कोऽपि तत् ।
वेतालसाधनेनाहं रुजं हन्यामिमामिति ।। २६१
ततो हतेऽपि पटहे यदा प्राप्तो न तादृशः ।
वीरः कोऽपि तदा राजा सचिवानेवमादिशत् ।। २६२
कितवानां कृते योऽयमिह ख्यातो महामठः ।
आगन्तुकोऽत्र कितवो वीरश्चिन्त्यः स कश्चन ।। २६३
कितवा निरपेक्षा हि दारबन्धुधनोज्झिताः ।
निर्भया वृक्षमूलादिशायिनो योगिनो यथा ।। २६४
इति राज्ञा समादिष्टैर्मन्त्रिभिस्तन्मठाधिपः ।
तथैवोक्तो विचिनुते वीरमागन्तुकं सदा ।। २६५
यूयं च कितवास्त्वं च तस्मिन्कर्मणि चेत्क्षमः ।
तन्नयाम्यहमेवाद्य त्वां श्रीदर्शन तं मठम् ।। २६६
सत्कारं प्राप्नुयास्त्वं च राजतो मम च त्वया ।
कृता भवेदुपकृतिर्दुःखं प्राणान्तकृद्धि मे ।। २६७
एवमुक्तवतीं तां च वृद्धां श्रीदर्शनोऽब्रवीत् ।
बाढं शक्तोऽस्मि तत्कार्यं कर्तुं तन्नय मां मठम् ।। २६८
एतच्छ्रुत्वा सपद्मिष्ठं सा तं मुखरकान्वितम् ।
नीत्वा वृद्धा मठे तत्र मठाधिपतिमभ्यधात् ।। २६९
ब्राह्मणो द्यूतकारोऽयं राजार्थे मन्त्रवादिनः ।
तस्य साहायके शक्तो वीरो देशान्तरागतः ।। 12.6.२७०
तच्छ्रुत्वा मठपः पृष्ट्वा तं तथेत्येव वादिनम् ।
श्रीदर्शनं स सत्कृत्य निनायाशु नृपान्तिकम् ।। २७१
तत्र चावेदितस्तेन राजानं स ददर्श तम् ।
श्रीदर्शनः पाण्डुकृशं शशाङ्कमिव पार्वणम् ।। २७२
राजापि प्रणतं भव्यमुपविष्टं विलोक्य तम् ।
आकारतुष्टः श्रीसेनो जाताश्वासो जगाद सः ।। २७३
त्वद्यत्नादेष मे रोगो नाशमेष्ययसंशयम् ।
एतत्त्वद्दर्शनध्वस्तपीडा वक्ति हि मे तनुः ।। २७४
तत्कुरुष्वार्य साहाय्यमित्युक्ते तेन भूभृता ।
देय किं नाम वस्त्वेतदिति श्रीदर्शनोऽब्रवीत् ।। २७५
अथानाय्य स राजा तं मन्त्रवादिनमभ्यधात् ।
अयं वीरः सहायस्ते यत्त्वयोक्तं कुरुष्व तत् ।। २७६
तच्छ्रुत्वा मन्त्रवादी तं श्रीदर्शनमुवाच सः ।
वेतालाह्वानसाहाय्ये समर्थो भद्र चेदसि ।। २७७
तत्त्व कृष्णचतुर्दश्यामद्यैवास्यां निशागमे ।
इह श्मशानमागच्छेरन्तिकं मम सिद्धयै ।। २७८
इत्युक्त्वा स ततोऽयासीत्तपस्वी मन्त्रसाधकः ।
श्रीदर्शनोऽप्यगच्छत्तं मठमामन्त्र्य भूपतिम् ।। २७९
तत्र पद्मिष्ठया साकं भुक्त्वा मुखरकेण च ।
एकः कृपाणभृद्रात्रौ श्मशानं तज्जगाम सः ।। 12.6.२८०
भूरिभूताकुलं शून्यमशिवं निनदच्छिवम् ।
गाढान्धकारमालोकं कमप्युपचितं दधत् ।। २८१
तत्रास्पदे विरुद्धानां वीरो भ्रान्त्वा ददर्श सः ।
श्रीदर्शनो मध्यभागस्थितं तं मन्त्रसाधकम् ।। २८२
भस्मानुलिप्तसर्वाङ्गं धृतकेशोपवीतकम् ।
प्रेतवस्त्रकृतोष्णीषं संवीतासितवाससम् ।। २८३
उपेत्यावेदितात्मा च स तं श्रीदर्शनस्ततः ।
आबद्धकक्ष्यः पप्रच्छ ब्रूहि किं करवाणि ते ।। २८४
गच्छार्धक्रोशमात्रेऽस्ति पश्चिमायामितो दिशि ।
चिताग्नितापनिर्दग्धपल्लपः शिंशपातरुः ।। २८५
तस्य स्थितः शवो मूले तमक्षतमिहानय ।
इति सोऽपि तमाह स्म साधको हृष्टमानसः ।। २८६
ततस्तथेति स गतस्तत्र श्रीदर्शनो द्रुतम् ।
अन्येन नीयमानं तं केनापि शवमैक्षत ।। २८७
धावित्वा तस्य च स्कन्धाच्चकर्ष तममुञ्चतः ।
मुञ्च दाह्यं क्व मे मित्त्रं नयस्येतमिति ब्रुवन् ।। २८८
ततः सोऽपि द्वितीयोऽत्र तं श्रीदर्शनमब्रवीत् ।
न मोक्ष्यामि मम ह्येष मित्रं कोऽस्य भवानिति ।। २८९
एवं तयोरुभयतः स्कन्धयोः कर्षतोः शवः ।
वेतालानुप्रविष्टः सन्नमुञ्चद्भैरवं रवम् ।। 12.6.२९०
तेन त्रस्तो द्वितीयः स हृत्स्फोटेन व्यपद्यत ।
श्रीदर्शनश्चचालाथ स गृहीत्वैव तं शवम् ।। २९१
तावच्चात्र द्वितीयः स मृतोऽप्युत्थाय पूरुषः ।
वेतालाधिष्ठितो रुन्धंस्तं श्रीदर्शनमुक्तवान् ।। २९२
तिष्ठ स्कन्धार्पितं कृत्वा मित्त्रं मे मा स्म गा इति ।
ततः स भूताविष्टं तं मत्वा श्रीदर्शनोऽभ्यधात् ।। २९३
किं प्रमाणं तवैतस्य मित्रत्वे मित्रमेव मे ।
तच्छ्रुत्वा सोऽपरोऽवादीत्प्रमाणमयमेव नौ ।। २९४
श्रीदर्शनस्ततोऽवोचन्मित्त्रं स्वं तर्हि वक्त्यसौ ।
ततस्तत्स्कन्धवर्ती स सवेतालः शवोऽब्रवीत् ।। २९५
अहमेवं ब्रुवे मह्यमाहारं यः प्रयच्छति ।
क्षुधिताय स मे मित्त्रं स्वेच्छं नयतु मां च सः ।। २९६
एतच्छ्रुत्वा स वेतालो द्वितीयः सोऽवदच्छवः ।
मम नास्त्यस्य चेदस्ति तदाहारं ददातु ते ।। २९७
तच्छ्रुत्वाहं ददामीति वदन्यावत्तमेव सः ।
श्रीदर्शनो निजांसस्थवेतालाहारसिद्धये ।। २९८
हन्ति खङ्गेन तावत्स हन्यमानः स्वसिद्धितः ।
अन्तर्दधे द्वितीयोऽत्र सवेतालः शवस्तदा ।। २९९
अथ श्रीदर्शनं तं स वेतालोंऽसस्थितोऽब्रवीत् ।
प्रतिपन्नमिदानीं मे भोजनं दीयतामिति ।। 12.6.३००
ततो यदा न लेभेऽन्यन्मांसं श्रीदर्शनोऽत्र सः ।
भोजनाय ततस्तस्मै स्वमुत्कृत्यासिना ददौ ।। ३०१
तेन तुष्टः स वेतालस्तमेवमवदत्तदा ।
प्रीतोऽस्मि ते महासत्त्व देहस्तेऽस्त्वयमक्षतः ।। ३०२
नय मामधुना कार्यं तवैवेदं हि सेत्स्यति ।
स साधकस्तपस्वी तु स्वल्पसत्त्वो विनङ्क्ष्यति ।। ३०३
इत्युक्तस्तेन भूत्वैव स स्वस्याङ्गस्तदैव तम् ।
नीत्वा श्रीदर्शनस्तस्मै साधकाय समर्पयत् ।। ३०४
स चाभिनन्द्य संपूज्य रक्तमाल्यानुलेपनैः ।
नरास्थिचूर्णलिखिते कोणन्यस्तास्रकुम्भके ।। ३०५
महातैलज्वलद्दीपे मण्डले विपुलान्तरे ।
वेतालं तं तदोत्तानमात्तप्रेततनुं व्यधात् ।। ३०६
वक्षस्थलोपविष्टश्च तस्यास्यकुहरेऽथ सः ।
नरास्थिस्रुक्स्रुवकरो होमं कर्तुं प्रचक्रमे ।। ३०७
क्षणाच्च तस्य वेतालस्यास्याज्ज्वालोदभूत्तदा ।
यथा स साधकस्त्रासादुत्थायापासरत्ततः ।। ३०८
सत्त्वच्युतं च तं स्रस्तस्रुक्स्रुवं परिधाव्य सः ।
वेतालो व्यात्तवदनः साङ्गोपाङ्गं निगीर्णवान् ।। ३०९
तद्दृष्ट्वा खङ्गमुद्यम्य यावच्छ्रीदर्शनः स तम् ।
अभिधावति तावत्स वेतालस्तमभाषत ।। 12.6.३१०
भोः श्रीदर्शन धैर्येण तुष्टोऽस्म्येवंविधेन ते ।
तत्सर्षपान्गृहाण त्वमिमान्मन्मुखसंभवान् ।। ३११
एभिः शिरोनिबद्धैश्च पाणिस्थैश्चैष भूपतिः ।
निवृत्तयक्ष्मदोषार्तिः सद्य एव भविष्यति ।। ३१२
त्वं चाचिरेण सर्वस्याः पृथ्व्या राजा भविष्यसि ।
इति तद्वचनं श्रुत्वा तं स श्रीदर्शनोऽभ्यधात् ।। ३१३
साधकेन विनैतेन तत्र यास्याम्यहं कथम् ।
अनेन स हतः स्वार्थलोभादिति वदेन्नृपः ।। ३१४
एवं श्रीदर्शनेनोक्ते वेतालः स जगाद तम् ।
वच्मि ते प्रत्ययं येन शुद्धिस्तव भविष्यति ।। ३१५
इमं मृतं मन्निगीर्णमिहास्यैव शवस्य हि ।
उदरं पाटयित्वा त्वमन्तस्थं दर्शयिष्यसि ।। ३१६
इत्युक्त्वा स ययौ क्वापि वेतालोऽर्पितसर्षपः ।
निर्गत्यैव शवात्तस्माच्छवः सोऽप्यपतद्भुवि ।। ३१७
स्वीकृत्य सर्षपान्सोऽपि गत्वा श्रीदर्शनस्ततः ।
सहायाध्युषिते तस्मिन्मठे रात्रिं निनाय ताम् ।। ३१८
प्रगे राज्ञोऽन्तिकं गत्वा रात्रिवृत्तं निवेद्य तत् ।
मन्त्रिभ्योऽदर्शयन्नीत्वा साधकं तं शवोदरात् ।। ३१९
ततो बबन्ध राज्ञस्तान्पाणौ मूर्ध्नि च सर्षपान् ।
तेन सोऽभून्नृपो नष्टनिःशेषव्याधिनिर्वृतः ।। 12.6.३२०
अथ तुष्टः स नृपतिः श्रीसेनः प्राणदायिनम् ।
अनपत्यः सुतत्वेन तं श्रीदर्शनमग्रहीत् ।। ३२१
अभ्यषिञ्चच्च तं वीरं यौवराज्ये तदैव सः ।
उप्तं सुकृतबीजं हि सुक्षेत्रेषु महाफलम् ।। ३२२
ततः श्रीदर्शनः श्रीमानुपयेमे स तत्र ताम् ।
पद्मिष्ठां पूर्वसेवार्थं लक्ष्मीमिव सहागताम् ।। ३२३
तया समं स भुञ्जानो भोगान्मुखरकेण च ।
तद्भ्रात्रा सोऽथ तत्रासीत्पृथ्वीं वीरोऽनुपालयन् ।। ३२४
एकदा जलधेस्तीरात्प्राप्य रत्नविनायकम् ।
उपेन्द्रशक्तिरानीय ददौ तस्मै महावणिक् ।। ३२५
तमनर्घं समालोक्य युवराजः स भक्तितः ।
तत्र प्रतिष्ठापितवान्विभवेनातिभूयसा ।। ३२६
ददौ ग्रामसहस्रं च नित्यभोगाय तत्र सः ।
यात्रोत्सवं च विदधे मिलिताखिलमानवम् ।। ३२७