"अग्निपुराणम्/अध्यायः ३२४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
===रुद्रशान्तिः===
===रुद्रशान्तिः===
<poem><span style="font-size: 14pt; line-height: 200%">ईश्वर उवाच
<poem><span style="font-size: 14pt; line-height: 200%">ईश्वर उवाच
शिवशान्तिं प्रवक्ष्यामि कल्पाघोरप्रपूर्वकम् ।३२३.००१
शिवशान्तिं प्रवक्ष्यामि कल्पाघोरप्रपूर्वकम् ।३२४.००१
सप्तकोट्यधिपो घोरो ब्रह्महत्याद्यघार्दनः(१) ॥३२३.००१
सप्तकोट्यधिपो घोरो ब्रह्महत्याद्यघार्दनः(१) ॥३२४.००१
उत्तमाधमसिद्धीणामालयोऽखिलरोगनुत् ।३२३.००२
उत्तमाधमसिद्धीणामालयोऽखिलरोगनुत् ।३२४.००२
दिव्यान्तरीक्षभौमानामुत्पातानां विमर्दनः ॥३२३.००२
दिव्यान्तरीक्षभौमानामुत्पातानां विमर्दनः ॥३२४.००२
विषग्रहपिशाचानां ग्रसनः सर्वकामकृत् ।३२३.००३
विषग्रहपिशाचानां ग्रसनः सर्वकामकृत् ।३२४.००३
प्रायश्चित्तमघौघार्तौ दौर्भाग्यार्तिविनाशनम् ॥३२३.००३
प्रायश्चित्तमघौघार्तौ दौर्भाग्यार्तिविनाशनम् ॥३२४.००३
एकवीरन्तु विन्यस्य ध्येयः पञ्चमुखः सदा ।३२३.००४
एकवीरन्तु विन्यस्य ध्येयः पञ्चमुखः सदा ।३२४.००४
- - -- - -- - - -- - -- - -- - -- - - - - - -- -
- - -- - -- - - -- - -- - -- - -- - - - - - -- -
टिप्पणी
टिप्पणी
१ ब्रह्महर्यादिमर्दन इति ख..
१ ब्रह्महर्यादिमर्दन इति ख..
- - -- - -- - - -- - -- - -- - -- - - - - - -- -
- - -- - -- - - -- - -- - -- - -- - - - - - -- -
शान्तिके पौष्टिके शुक्लो रक्तो वश्येऽथ पीतकः ॥३२३.००४
शान्तिके पौष्टिके शुक्लो रक्तो वश्येऽथ पीतकः ॥३२४.००४
स्तम्भने धूम्र उच्चाटमारणे कृष्णवर्णकः ।३२३.००५
स्तम्भने धूम्र उच्चाटमारणे कृष्णवर्णकः ।३२४.००५
कर्षणः कपिलो मोहे द्वात्रिंशद्वर्णमर्चयेत् ॥३२३.००५
कर्षणः कपिलो मोहे द्वात्रिंशद्वर्णमर्चयेत् ॥३२४.००५
त्रिंशल्लक्षं जपेन्मन्त्रं होमं कुर्याद्दशांशतः ।३२३.००६
त्रिंशल्लक्षं जपेन्मन्त्रं होमं कुर्याद्दशांशतः ।३२४.००६
गुग्गुलामृतयुक्तेन सिद्धोऽसिद्धोऽथ सर्वकृत् ॥३२३.००६
गुग्गुलामृतयुक्तेन सिद्धोऽसिद्धोऽथ सर्वकृत् ॥३२४.००६
अघोरान्नापरो मन्त्रो विद्यते भुक्तिमुक्तिकृत् ।३२३.००७
अघोरान्नापरो मन्त्रो विद्यते भुक्तिमुक्तिकृत् ।३२४.००७
अब्रह्मचारी ब्रह्मचारी अस्नातः स्नातको भवेत् ॥३२३.००७
अब्रह्मचारी ब्रह्मचारी अस्नातः स्नातको भवेत् ॥३२४.००७
अघोरास्त्रमघोरन्तु द्वाविमौ मन्त्रराजकौ ।३२३.००८
अघोरास्त्रमघोरन्तु द्वाविमौ मन्त्रराजकौ ।३२४.००८
जपहोमार्चनाद्युद्धे शत्रुसैन्यं विमर्दयेत् ॥३२३.००८
जपहोमार्चनाद्युद्धे शत्रुसैन्यं विमर्दयेत् ॥३२४.००८
रुद्रशान्तिं प्रवक्ष्यामि शिवां सर्वार्थसाधनीं ।३२३.००९
रुद्रशान्तिं प्रवक्ष्यामि शिवां सर्वार्थसाधनीं ।३२४.००९
पुत्रर्थं ग्रहनाशार्थं विषव्याधिविनष्टये ॥३२३.००९
पुत्रर्थं ग्रहनाशार्थं विषव्याधिविनष्टये ॥३२४.००९
दुर्भिक्षमारीशान्त्यर्थे दुःस्वप्नहरणाय च ।३२३.०१०
दुर्भिक्षमारीशान्त्यर्थे दुःस्वप्नहरणाय च ।३२४.०१०
बलादिराज्यप्राप्त्यर्थं रिपूणां नाशनाय च ॥३२३.०१०
बलादिराज्यप्राप्त्यर्थं रिपूणां नाशनाय च ॥३२४.०१०
अकालफलिते वृक्षे सर्वग्रहविमर्दने ।३२३.०११
अकालफलिते वृक्षे सर्वग्रहविमर्दने ।३२४.०११
पूजने तु नमस्कारः स्वाहान्तो हवने तथा ॥३२३.०११
पूजने तु नमस्कारः स्वाहान्तो हवने तथा ॥३२४.०११
आप्यायने वषट्कारं पुष्टौ वौषन्नियोजयेत् ।३२३.०१२
आप्यायने वषट्कारं पुष्टौ वौषन्नियोजयेत् ।३२४.०१२
चकारद्वितयस्थाने(१) जातियोगन्तु कारयेत् ॥३२३.०१२
चकारद्वितयस्थाने(१) जातियोगन्तु कारयेत् ॥३२४.०१२
ओं रुद्राय च ते ओं वृषभाय नमः अविमुक्ताय असम्भवाय पुरुषाय च पूज्याय ईशानाय पौरुषाय पञ्च चोत्तरे विश्वरूपाय करालाय विकृतरूपाय अविकृतरूपाय
ओं रुद्राय च ते ओं वृषभाय नमः अविमुक्ताय असम्भवाय पुरुषाय च पूज्याय ईशानाय पौरुषाय पञ्च चोत्तरे विश्वरूपाय करालाय विकृतरूपाय अविकृतरूपाय
विकृतौ(२) चापरे काले अप्सु माया च नैर्ऋते ।३२३.०१३
विकृतौ(२) चापरे काले अप्सु माया च नैर्ऋते ।३२४.०१३
- - -- - -- - - -- - -- - -- - -- - - - - - -- -
- - -- - -- - - -- - -- - -- - -- - - - - - -- -
टिप्पणी
टिप्पणी
पङ्क्तिः ४४: पङ्क्तिः ४४:
- - -- - -- - - -- - -- - -- - -- - - - - - -- -
- - -- - -- - - -- - -- - -- - -- - - - - - -- -
अथ वारुणे । ओं धृ धृ नाना वां वां अनिधान निधनोद्भव शिव सर्वपरमात्मन्महादेव सद्भावेश्वर महातेज योगाधिपते मुञ्च २ प्रमथ २ ओं सर्व २ ओं भव २ ओं भवोद्भव । सर्वभूतसुखप्रद वायुपत्रेऽथ नियतौ पुरुषे चोत्तरेन च । सर्वसान्निध्यकर ब्रह्मविष्णुरुद्रपर अनर्चित अस्तुतस्तु च साक्षिन २ तुरु २ पतङ्ग पिङ्ग २ ज्ञान २ शब्द २ सूक्ष्म २ शिव २ सर्वप्रद २ ओं नमःशिवाय ओं नमो नमः शिवाय ओं नमो नमः
अथ वारुणे । ओं धृ धृ नाना वां वां अनिधान निधनोद्भव शिव सर्वपरमात्मन्महादेव सद्भावेश्वर महातेज योगाधिपते मुञ्च २ प्रमथ २ ओं सर्व २ ओं भव २ ओं भवोद्भव । सर्वभूतसुखप्रद वायुपत्रेऽथ नियतौ पुरुषे चोत्तरेन च । सर्वसान्निध्यकर ब्रह्मविष्णुरुद्रपर अनर्चित अस्तुतस्तु च साक्षिन २ तुरु २ पतङ्ग पिङ्ग २ ज्ञान २ शब्द २ सूक्ष्म २ शिव २ सर्वप्रद २ ओं नमःशिवाय ओं नमो नमः शिवाय ओं नमो नमः
ईशाने प्राकृते तत्त्वे पूजयेज्जुहुयाज्जपेत् ।३२३.०१३
ईशाने प्राकृते तत्त्वे पूजयेज्जुहुयाज्जपेत् ।३२४.०१३
ग्रहरोगादिमायार्तिशमनी सर्वसिद्धिकृत् ॥३२३.०१३
ग्रहरोगादिमायार्तिशमनी सर्वसिद्धिकृत् ॥३२४.०१३


</span></poem>
</span></poem>

२३:०७, ३ मार्च् २०१७ इत्यस्य संस्करणं

अग्निपुराणम्
















रुद्रशान्तिः

ईश्वर उवाच
शिवशान्तिं प्रवक्ष्यामि कल्पाघोरप्रपूर्वकम् ।३२४.००१
सप्तकोट्यधिपो घोरो ब्रह्महत्याद्यघार्दनः(१) ॥३२४.००१
उत्तमाधमसिद्धीणामालयोऽखिलरोगनुत् ।३२४.००२
दिव्यान्तरीक्षभौमानामुत्पातानां विमर्दनः ॥३२४.००२
विषग्रहपिशाचानां ग्रसनः सर्वकामकृत् ।३२४.००३
प्रायश्चित्तमघौघार्तौ दौर्भाग्यार्तिविनाशनम् ॥३२४.००३
एकवीरन्तु विन्यस्य ध्येयः पञ्चमुखः सदा ।३२४.००४
- - -- - -- - - -- - -- - -- - -- - - - - - -- -
टिप्पणी
१ ब्रह्महर्यादिमर्दन इति ख..
- - -- - -- - - -- - -- - -- - -- - - - - - -- -
शान्तिके पौष्टिके शुक्लो रक्तो वश्येऽथ पीतकः ॥३२४.००४
स्तम्भने धूम्र उच्चाटमारणे कृष्णवर्णकः ।३२४.००५
कर्षणः कपिलो मोहे द्वात्रिंशद्वर्णमर्चयेत् ॥३२४.००५
त्रिंशल्लक्षं जपेन्मन्त्रं होमं कुर्याद्दशांशतः ।३२४.००६
गुग्गुलामृतयुक्तेन सिद्धोऽसिद्धोऽथ सर्वकृत् ॥३२४.००६
अघोरान्नापरो मन्त्रो विद्यते भुक्तिमुक्तिकृत् ।३२४.००७
अब्रह्मचारी ब्रह्मचारी अस्नातः स्नातको भवेत् ॥३२४.००७
अघोरास्त्रमघोरन्तु द्वाविमौ मन्त्रराजकौ ।३२४.००८
जपहोमार्चनाद्युद्धे शत्रुसैन्यं विमर्दयेत् ॥३२४.००८
रुद्रशान्तिं प्रवक्ष्यामि शिवां सर्वार्थसाधनीं ।३२४.००९
पुत्रर्थं ग्रहनाशार्थं विषव्याधिविनष्टये ॥३२४.००९
दुर्भिक्षमारीशान्त्यर्थे दुःस्वप्नहरणाय च ।३२४.०१०
बलादिराज्यप्राप्त्यर्थं रिपूणां नाशनाय च ॥३२४.०१०
अकालफलिते वृक्षे सर्वग्रहविमर्दने ।३२४.०११
पूजने तु नमस्कारः स्वाहान्तो हवने तथा ॥३२४.०११
आप्यायने वषट्कारं पुष्टौ वौषन्नियोजयेत् ।३२४.०१२
चकारद्वितयस्थाने(१) जातियोगन्तु कारयेत् ॥३२४.०१२
ओं रुद्राय च ते ओं वृषभाय नमः अविमुक्ताय असम्भवाय पुरुषाय च पूज्याय ईशानाय पौरुषाय पञ्च चोत्तरे विश्वरूपाय करालाय विकृतरूपाय अविकृतरूपाय
विकृतौ(२) चापरे काले अप्सु माया च नैर्ऋते ।३२४.०१३
- - -- - -- - - -- - -- - -- - -- - - - - - -- -
टिप्पणी
१ दकारद्वितयस्थान इति ञ.. । उकारद्वितयस्थान इति ट..
२ नियताविति ञ.. , ट.. च
- - -- - -- - - -- - -- - -- - -- - - - - - -- -
एकापिङ्गलाय श्वेतपिङ्गलाय कृष्णपिङ्गलाय नमः मधुपिङ्गलाय नमः मधुपिङ्गलाय नियतौ अनन्ताय आद्रार्य शुष्काय पयोगणाय । कालतत्त्वे । करालाय विकरालाय द्वौ मायातत्त्वे । सहस्रशीर्षाय सहस्रवक्त्राय सहस्रकरचरणाय सहस्रलिङ्गाय । विद्यातत्त्वे । सहस्राक्षाद्विन्यसेद्दक्षिणे हले । एकजटाय द्विजटाय त्रिजटाय स्वाहा । काराय स्वधाकाराय वषट्काराय वषट्काराय षड्रुद्राय । ईशतत्त्वे तु वह्निपत्रे स्थिता गुह । भूतपतये पशुपतये उमापतये कालाधिपतये । सदाशिवाध्यक्ष्यतत्त्वे षट्पूज्याः पूर्वदले स्थिताः । उमायै कुरूपधारिणि ओं कुरु २ रुहिणि २ रुद्रोसि देवानां देवदेवविशाख हन २ दह २ पच २ मथ २ तुरु २ अरु २ सुरु २(१) रुद्रशान्तिमनुस्मर कृष्णपिङ्गल अकालपिशाचाधिपतिविश्वेश्वराय नमः । शिवतत्त्वे कर्णिकायां पूज्यौ ह्युमामहेश्वरौ । ओं व्योमव्यापिने व्योमरूपाय सर्वव्यापिने शिवाय अनन्ताय अनाथाय अनाश्रिताय शिवाय । शिवतत्त्वे नव पदानि व्योमव्याप्यभिधास्यहि । शाश्वताय योगपीठसंस्थिताय नित्यं योगिने ध्यानाहाराय नमः । ओं नमःशिवाय सर्वप्रभवे शिवाय ईशानमूर्धाय तत्पुरुषादिपञ्चवक्त्राय नवपदं पूर्वदले सदाख्ये पूजयेद्गुह । अघोरहृदयाय वमदेवगुह्याय सद्योजातमूर्तये । ओं नमो नमः । गुह्यातिगुह्याय गोप्त्रे अनिधनाय सर्वयोगाधिकृताय ज्योतीरूपाय अग्निपत्रे हीशतत्त्वे विद्यातत्त्वे द्वे याम्यगे परमेश्वराय चेतनाचेतन व्योमन व्यपिन प्रथम तेजस्तेजः मायातत्त्वे नैर्ऋते कालतत्त्वे
- - -- - -- - - -- - -- - -- - -- - - - - - -- -
टिप्पणी
१ सूरु २ इति ञ..
- - -- - -- - - -- - -- - -- - -- - - - - - -- -
अथ वारुणे । ओं धृ धृ नाना वां वां अनिधान निधनोद्भव शिव सर्वपरमात्मन्महादेव सद्भावेश्वर महातेज योगाधिपते मुञ्च २ प्रमथ २ ओं सर्व २ ओं भव २ ओं भवोद्भव । सर्वभूतसुखप्रद वायुपत्रेऽथ नियतौ पुरुषे चोत्तरेन च । सर्वसान्निध्यकर ब्रह्मविष्णुरुद्रपर अनर्चित अस्तुतस्तु च साक्षिन २ तुरु २ पतङ्ग पिङ्ग २ ज्ञान २ शब्द २ सूक्ष्म २ शिव २ सर्वप्रद २ ओं नमःशिवाय ओं नमो नमः शिवाय ओं नमो नमः
ईशाने प्राकृते तत्त्वे पूजयेज्जुहुयाज्जपेत् ।३२४.०१३
ग्रहरोगादिमायार्तिशमनी सर्वसिद्धिकृत् ॥३२४.०१३

इत्यादिमहापुराणे आग्नेये रुद्रशान्तिर्नाम चतुर्विंशत्यधिकत्रिशततमोऽध्यायः ।।

</poem>